________________
मशः । भवति गनुस । सैकतः । सिफतावान् देशः । शार्करः शर्करावानोदनः ॥ ३५ ॥ इलच देशे ॥ ७॥ २ ॥ ३६ ॥ सिकताशर्कराभ्यां देशे मत्यर्थे इलधकारादण् । रा०अद्वि०
च प्रत्ययौ भवतः मतुध । सिकतिलः सैकतः सिकतावान् देशः । पारिल: शार्करः शरावान् देशः । सिकताः देशः शर्कराः देशः इत्यभेदोपचारात् ॥ ३६ ॥ युगोमः ॥ ७।२।३७ ॥ शु इति दियः कृतोकारस्य निर्देशः शुशब्द उकारान्तोऽहःपर्यायः प्रकृत्यन्तरं या । युद्वशब्दाभ्यां मत्यने मा प्रत्ययो प्रत्ययो भवति । धौर्युर्मास्यास्मिन्यास्तीति शुगः। द्रूणि दारूण्यस्यास्मिन्या सन्ताति द्रुमः। रूढिशब्दादिमी रूदिविषये च गवर्ने भवति। अन्यत्र तु मतुरेव । गुगान् । द्रुमान् ॥ ३७॥ काजभाण्डावीरः ॥ ७।२।३८ ॥ काण्ड आण्ड.भाण्ड इत्येतेभ्यो गत्यर्थे ईस प्रत्ययो भवति मतुम । काण्डीरः । काण्डवान् । पाण्डीरः आण्डवान् । भाण्डीरः । भाण्डवान् । आण्डौ मुष्कौ ॥ ३८ ॥ कच्छवा बरः ॥७॥२॥ ३९ ॥ कच्छशब्दान्मत्वर्थे डरः प्रत्ययो भाति । कन्छुरः । कच्छूमान् ॥ ३९ ॥ दन्तादुन्नतात् ॥७।२।४० ।। उन्नतत्वोपाधिकादन्तशब्दान्मत्वर्थे डुरः प्रत्ययो भवति । उनता दन्ता अस्य सन्ति दन्तुरः । उन्नतादिति किम् । भदन्तवान् ॥ ४० ॥ मेधारथानवेरः ॥ ७॥ २॥४१॥ मेधारथ इत्येताभ्यां मत्यर्थे इस प्रत्ययो वा भवति। वावचनायथाप्राप्तगिकेनौ आ यादिति गतुश्च । मेधिरः । मेधावान् । उत्तरसूत्रेण चिन्नपि । मेघावी । रथिरः । रथिकः । रथी। रथवान् ॥४१॥ कृपाहृदयादालुः ॥७॥२॥ ४२ ॥ कृपाहृदयशब्दाभ्यां मत्वर्थे आलु: प्रत्ययो वा भवति मतुच । कृपालुः । कृपावान् । हृदयालुः । इदयिकः । हृदयी । हृदयवान् ॥ ४२ ॥ केशादः ॥ ७ । २ । ४३ ॥ केशशब्दान्मत्वर्थे वः प्रत्ययो वा भवति मध । केशवः । केशिकः । केशी । केशवान् । केशव इति रूढिशब्दोऽपि विष्णुवाची ॥ ४२ ॥ मण्यादिभ्यः॥ ७ । २ । ४४ ॥ मण्यादिभ्यो मत्वर्षे वः प्रत्ययो वा भवति मतुव । योगविभागादेति निरत्तम् । मणिवः । मणिपात् । सिमादिपाठात् मणिलः । हिरण्यवः । हिरण्यवान् । विम्वायम् । कुररायम् । कुरवायम् । 'घज्युपसर्गस्य बहुलम् । (३-२-८६) इति बाहुलकादीर्घः । राजीवम् । इष्टकावम् । गाण्डिवम् । गाण्डीवम् । अजकारम् । विम्बावम् । इत्यादयो रूढिशब्दाः । रूढिशब्दविषये च मतुर्न भवति । विषयान्तरे तु भवत्येव । विम्बबानित्यादि । मणि हिरण्य विच कुरर कुरख राजी इष्टका गाण्डि गाण्डी अजका इति । गण्यादयः प्रयोगगम्याः ॥ ४४ ॥ हीनात्स्वानादः ॥ ७॥२॥४५॥ हीनोपाधिका स्वागान्मत्वर्थे अः प्रत्ययो प्रकारातमित्यर्थ । चकारान्तस्थेव सूने महणात् ॥-ल-1-नु पूर्वसूनेण सामान्येन भणनादेशेपि । सिकताशर्कराभ्यामण' सिन एवेति फिमन तदनुरुर्पणान पशब्देन । सत्यम् । यणा फारो न स्पाचपनुकर्पणार्थसादा येशेऽसायेव स्पान स्यण । गनु सिकता पेश इत्यापयं मयागस्य पक्षे उप लुपन्तस्य च प्रतिलिगसण्ये वकम्ये इत्याह-उपचारा दिनि । रूउिपशाया बाराचगान्त इति ॥-काण्डा--आण्डीर इति । एकदेशेति न्यायात् सिष्टनि शाखा अण्डीर इत्यपि गीउजयी॥-दन्ता-॥-दावानिति । निगेतापमुगतत्वम् । प्रमाणातिरेका गुपिरिति भिनत्यम् गोगतत्वे धार । शिद्विवियक्षायां तु । स्वारगाहियात् । इति । गा गात् । इति व पन्तिको दन्तवानिति यथागोग भवति । यातायों मना न गम्यते इत्या गर्न भवति ॥-केशा- दिशगोपीति । न केवल यस्य केशा. सन्ति स केशप किंतु विष्णुरपि ॥२०॥