________________
॥२२॥
HAPPYMPCMC
माने कथ । ७।३।२६॥ मारणतोषण-ज्ञश्च । ४।२।३०॥ मालायाः क्षेपे । ७।२। ६४॥ मालेपीके-ते । २ । ४ । १०२॥ मावर्णान्तो-वः ।२।११९४॥ माशब्दइत्यादिभ्यः।६।४।४४॥ मासनिशा-चा । २ । १ । १०० ॥ मासवणेभ्रात्रनुपूर्वम् । ३।१।१६१ ॥ मासाद्वयसि यः । ६ । ४ । ११३ ॥ मिग्मीगोऽखलचलि । ४।२१८॥ मिथ्याकृगोऽभ्यासे । ३।३।९३ ॥ मिदः श्ये । ४।३॥५॥ मिमीमादामित्स्वरस्य । ४.१।२०॥ मुचादितृफदृफ-शे । ४ । ४ । ९९ ॥ मुरतोऽनुनासिकस्य | ४ ॥१॥५१॥ मुटुहष्णुहष्णिहो वा । २।१:८४ ॥ मूर्तिनिचिताभ्रे घनः। ५।३।३७॥ मूलविभुजादयः । ५।१।१४४ ॥ | मूल्यैः क्रीते । ६।४। १५० ।।
मृगक्षीरादिषु वा । ३।२।६२॥ मृगयेच्छा याच्जा-र्दा । ५। ३ । १०१॥
जोऽस्य वृद्धिः । ४ । ३ ॥ ४२ ॥ मंदस्तिकः । ७१२।२७१ ॥ मृपः क्षान्तौ । ४ । ३ ॥ २८॥ मेघर्तिभया-खः । ५।१।१०६ ॥ मेडो वा मित् । ४।३।८८॥ मेधारयानवेरः । ७।२ । ४१॥ मोऽकमियमिरमि-मः । ४।३॥ ५५॥ मो नो म्वोश्च । २।१।६७॥ मोर्चा । २।१॥९॥ मोऽवर्णस्य ।२।१।४५॥ मौदादिभ्यः । ६।३ । १८२ ॥ म्नां धु-न्ते । १।३ । ३९ ।। म्रियतेरद्यत-च । ३।३।४२॥
यः सप्तम्याः । ४।२।१२२ ।। यङ्तुरुस्तोर्वहुलम् । ४ । ३ । ६४ ॥ यजसृज-पः।२।२।८७॥ यजादिवचे. किति । ४।। ७९ ॥ यजादिवश-वृत् । ४ । १।७२ ।। यजिजपिदंशि-कः।५।२।४७ ॥ यजिस्वपिरक्षि-नः।५।३।८५ ॥ यजेर्यज्ञाने । ४।१ । ११४ ॥ यज्ञादियः । ६।४ । १७९ ॥ यज्ञाना दक्षिणायाम् । ६।४ । ९६ ॥ यज्ञे ग्रहः । ५।३।६५॥ यज्ञे व्यः।६।३।१३४ ॥ यवनोऽश्या-देः। ६ । १ । १२६ ॥ यभित्रः । ६।१।५४॥ या डायन् च चा ।२।४।६७ ॥ यतः प्रतिनि-ना । २।२१७२ ॥ यत्कर्मस्पर्शात-तः । ५। ३ । १२५ ॥ यत्तकिमः । ७ । १ । १५० ॥ यत्त स्किमन्यात् । ७।३ । ५३ ॥
य एचातः । ५। १ ॥ २८॥ यः । ६।३। १७६ ॥ यः।७।१।१॥