________________
WON
..
.
.
.
---
Here
मण्यादिभ्यः । ७।२।४४॥ मतमदस्य करणे | ७|2|४|| मत्स्यस्य यः।२।४।८७ ।। मथलपः । ५।२।५३ ॥ मद्रभद्राद्पने । ७।२।२४४ ॥ मद्रादञ् । ६।३।२४ ॥ मधुवभ्रोर्ब्राह्म-के । ६ । १ । ४३॥ मध्य उत्त-: । ६।३ । ७७॥ मध्यादिनण्णेया मोन्तश्च । ६।३ । १२६ ॥ मध्यान्ताद्गुरौं । ३ । २ ॥ २१ ॥ मध्यान्मः।६।३।७६ ॥ मध्ये पदे नि-ने । ३॥ १ ॥ ११॥ मध्वादिभ्योरः । ७।२।२६॥ मध्वादेः । ६।२|७३॥ मनः । २।४।१४ ॥ मनयवलपरे हे । १ । ३ । १५॥ मनसश्चाज्ञायिनि । ३।२।१५ ॥ मनुर्नभो-ति । १ । १ । २४॥ मनोरौ च वा । २।४।६१ ॥
मनोर्याणी पश्चान्तः ।।१९४ ॥ मन्तस्य युगा-यो।।२।१।१०॥ मन्धीदनमा-चा। ३।२। १०६ ॥ मन्दाल्याच मेधायाः । ७।३।१३८ ॥ मन्मानादर्नाम्नि । ७।२।६०॥ मन्यस्यानावा-ने ।२। २ । ६४ ॥ मन्याण्णिन् । ५। १ । ११६ ।। मन्मन्स्यनि--चिन् । ५।१।१४७॥ मयूरव्यंस केत्यादयः । ३। १ । ११६ ॥ मरुत्पर्पणस्तः । ७ ॥२॥१५॥ मतादिभ्यो यः । ७।२।१५९॥ मलादीमसथ । ७ । २ । १४ ॥ मव्यविधिवि-न।४।१।१.९॥ मव्यस्याः । ४।२।११३ ॥ मस्जः सः । ४।४।११०॥ महत:-डाः।३।२१६८॥ महत्मादिकण् । ७।१॥ ४२ ॥ महाकुलादात्रीनौ । ६।१॥ २९ ॥ महाराजमो-कण । ६।२।१२० ॥
महाराजादिकम् । ६।३।२०५ ॥ महेन्द्रादा ।६।२।१०६॥ मासस्यानड्-या। ३।२।१४१ ॥ माढययननी । ५। ४ । ३९ ॥ माणाः कुत्सायाम् । ६। १ । ९५ ॥ मानमात मातुके था। २।४।८५॥ मातरपितरं वा । ३।२। ४७ ॥ मातुर्मातः-ये।?|४|४० ॥ मातुलाचार्या-दा । २।४।६३ ॥ मातृषितः स्वसुः । २ । ३ । १८ ॥ मातृपित्रायणीयौ।६।१।२०॥ मात्रद् । ७।२।१४५ ॥ पाथोत्तरपद-ति । ६।४।४०॥ मानुवर्णोऽनु । २।१।४७॥ मानम् । ६ । ४ । १६९ ॥ मानसंव-म्नि । ७।४।१९॥ मानात् क्रीतवत् । ६।२।४४ ॥ मानादसंशये लुप । ७।१।१४३ ।। | माने । ५1३1८१॥