________________
यत्तदेतदो डावादिः। ७११ । १४९ ॥ यथाकथाचाण्णः । ६।४।१०० ॥ यथाकामा-नि । ७।१।१००॥ यथातथादीर्योत्तरे । ५।४। ५१॥ यथाऽथा।३।१।४१॥ यथासुख-स्मिन् । ७।१।९३ ॥ यद्भावो भावलक्षणम् । २ । २।१०६ ॥ यद्भेदैस्तद्वदाख्या । २ । २।४६॥ यद्वीक्ष्ये राधीक्षी । २।२।५८॥ यपि । ४।२।५६॥ यपि चादो जग्ध् । ४।४ । १६॥ यवङिति । ४ । २।७॥ यमः सूचने । ४।३।३९ ॥ यमः स्वीकारे।३।३ । ५९॥ यममदगदोऽनुपसर्गात् । ५।१।३०॥ यमिरमिनमिगमि-ति । ४ । २ ॥ ५५ ॥ यमिरमिनम्या-श्च । ४।४।८६॥ यमोऽपरिवे-च । ४ । २ ॥२९॥ यरलवा अन्तस्थाः ।१।२।१५॥
यवयचक-धः।७।१।८१ ॥ यवयवनार-वे । २।४। ६५ ॥ यश्चोरसः । ६।३। २१२ ॥ यस्कादेगोत्रे । ६।१ । १२५ ॥ यस्वरे पा-टि । २।१।१०२॥ याचितापमित्यात्कण । ६ । ४ । २२ ॥ याजकादिभिः । ३ । १ । ७८ ॥ याज्ञिकौक्थिक-कम् । ६ । २ । १२२ ॥ याज्या दानचि । ५।१।२६॥ याम्युसोरियमियुसौ । ४।२।१२३ ॥ यायावरः।५।२।८२॥ यावतो विन्दजीवः । ५।४।५५॥ यावदियत्त्वे । ३।१।३१॥ यावादिभ्यः कः । ७।३।१५॥ यि सन्वेयः । ४ । १ । ११ ॥ | यि लुक् । ४।२। २०२॥
युजञ्चक्रुञ्चो नो ङः । २ । १ । ७१॥ युजभुजभज-नः । ५२॥५०॥ युजादेनेवा ।३।४।१८॥
युञोऽसमासे । १ । ४।७१ ॥ युदुद्रोः। ५। ३ । ५९॥ युपद्रोघेञ् । ५।३।५४ ॥ युवणद्रवश-ह. । ५। ३ । २८॥ युववृद्धं सार्चे वा । ६।१॥५॥ युवा खलति-नैः । ३ । १ । ११३ ॥ युवादरण् । ७।१।६७॥ युष्मदस्मदोः।२।१।६॥ युष्मदस्मदो-देः१७।३।३०॥ यूनस्तिः । २ । ४ । ७७ ॥ यूनि लुप् । ६ । १ । १३७ ॥ यूनोऽके । ७।४।५०॥ यूयं वयं जसा । २।१।१३ ॥ ये नवा । ४।२।६२॥ येयौ चलुक् च । ७।। १६४ ॥ येऽवणे । ३।२ । १००॥ यैयकनावसमासे वा । ६।१।९७ ॥ योगकमभ्यां योको । ६ । ४ । ९५ ॥ योग्यतावीप्ता-श्ये । ३।१॥ ४०॥
areecareerveeMeerNareeMM0
awariMeanNDARAine
M