________________
उपसर्गसंवन्धिनो रेफस्य अयि गतावित्यस्मिन्धातौ परे लकारादेशो भवति । प्लायते । पलायते । पल्पयते । प्लत्ययते । अत्रानेकवर्णव्यवधानानेच्छन्त्येके । प्रतिपूर्वस्य प्रयोग एव नास्तीत्यन्ये । निलयम् । 'दुलयनम् । कथं निरयते । दुरयते । रुत्वस्यासिद्धत्वात् निसो दुसश्च न भवति । उपसर्गस्येति किम् । परस्यायनं परायनम् । अयाविति किम् । इंण्ड गतौ । अल् । प्रायः। परायः । अयीति इकारनिर्देशोऽयि गतावित्यस्य परिग्रहार्थ ॥१००॥ 'यो यङि ॥२॥३।१०१॥ यङि प्रत्यये परे गिरते रेफस्य लकारादेशो भवति । गहित निगिरति निजेगिल्यते । गृणातेस्तु “यडेव नास्ति । केचित्तु 'तस्यापीच्छन्ति लत्वं तु नेच्छन्ति । यङीति किम् । निगीयते ॥ १०१॥ 'नवा स्वरे॥२।३।१०२॥ गिरते रेफस्य स्वरादौ प्रत्यये विहितस्य लकारोवा भवति । गिरति । गिलति । निगरणम् । निगलनम् । निगारकः। निगालकः। स्वर इति किम् । निगीर्णः । निगीर्णवान् । विहितविशेपणं किम् । इह च यथा स्यात् । निगार्यते, 'निगाल्यते । इह च माभूत । गिरौ । गिरः॥१०२॥ परे_डयोगे ॥२।३।१०३ ॥ परिसंवन्धिनो रेफस्य घ अङ्क योग इत्येतेषु शब्देषु परेषु लो वा भवति । पलिघः। परिघः । पल्यङ्कः । पर्यः । पलियोगः। परियोग ॥१०३ ॥ ऋफिडादीनां डच लः ॥२।३।१०४ ॥ ऋफिड इत्यादीनामृरो लुलो डकारस्य च लो भवति वा । लुफिडः । लाफिलः। ऋफिलः। ऋफिडः । लतकः । जनकः । कपलिका। कपरिका। तल्पलीकम्। तर्परीकम् । कपिलकम् । कपिरकम् । लोमानि । रोमाणि । अङ्गुलिः । 'अङ्गुरिः । पुलुपः । पुरुपः । तलुनः। तरुणः । सलिलम् । सरिरम् । अलम् । अरम् । मूलम् । *मूरम् । कलीलः । करीरः। कल्म । कर्म । मुकुलम् । मुकुरम् । पांसुलः। पांसुरः। लेखा। रेखा । लिक्षा। रिक्षा । लोहितम् । रोहितम् । इत्यादि । अर्थभेदेऽपि, इला भूमिः । इरा अमृतम् । तल्पलो गजेष्वेकदेशः । तपरः पशूनां कण्ठघण्टः । कलभी बालहस्ती । करभ उष्ट्रः । शलभः पतङ्गः। शरभोऽष्टापदः। कालो वर्णः । कारो रक्षानिर्देशः । वाल. केशः । वारः क्रियाभ्यावृत्तिः । लघुरपचितपरिणामः । रघुः राजा । गलः माण्यङ्गम् । गिरो विषम् । एवं मुद्गल मुद्गर, मण्डल मण्डर,
दुलयनमिति । दुलय्यते । निन्दार्थवृत्तित्वात् खलभावेऽनटि सिद्धम् ॥-ग्रो यङि॥-निजेगिल्यत इति । अन्न वादेरित्यस्य परे लत्वेऽसत्यम् ॥- यडेव नास्तीति । 'न गृणाशुभरुच" इति निषेधात् ॥-तस्यापीच्छन्तीति । तन्मते निजेगीर्यत इति भवति ॥-नवा स्वरे ॥-निगाल्यत इति । अन निपूर्वात् गृतो णी चुती लकारो णिलोपवेत्युभगप्राप्तौ नित्यत्वात्पूर्व णिलोप । न च प्रत्ययलोपे प्रत्ययलक्षणमिति न्यायेन लत्वस्यापि प्राप्तौ तस्यापि नित्यत्व, वर्णाश्चगे प्रत्ययलक्षणस्य प्रतिषेधात् ॥-परे_हयोगे॥-पल्या इति । अड्डयत्यच् । अझ परिगतोऽलेन या परिगतः । एव परियोग ॥ऋफिडादीनां-॥ अर्बाहुलकात् फिडक्प्रत्यये ऋफिडः । अत्तैरेग के कुत्सादौ च के ऋतकः नहत सत्य कायति 'आतो डो'-इति उ वा। क सुख पर यत्या 'शेषाहा' इति कचि आपि इत्ये कपरिका। तृपौच 'मृणीकेतीका'-इति-तपरीकं गन्धद्रव्यविशेष । कपिरशब्दाले-कपिरकं कम्पयतीति या 'कीचक '-इति निपातः ॥-रोमाणीति । लन्तीति मन् ॥-अहरि इति । अगु गतौ 'मस्यसि '-इति उरी । नश्पूर्वादाते. 'गमिजानि :-इति बहुलवचनात्यापि अरम् ॥-मूरमिनि । मूह बन्धने 'ज्यजि '-इति किति रे ॥ - करीर इति । 'कृष'-इति इरे फरी २. ॥-पांसुर इति । 'मादिभ्यो र.' ॥ लिखे समानार्थाद्रिख भिदायडि-रेखा ॥-लिक्षेति । रिपे । 'काजि सपि'-इति किति से ॥-गर इति । गिरति प्राणान् लिहायचि ॥-मण्टर इति ।
N