________________
श्रीदेमश
द्वितीयो०
॥६
॥
*कन्दरादयोऽपि द्रष्टव्याः। एकार्थ्यऽपि दृश्यते। गलं गरं च । बडिशम् । बलिशम् । डश्च लः । ऋफिलः । ऋफिडः। वलभी। बडभी। चूडा। चूला । इला। *इडा। व्यालः । 'व्याडः। पुरोलाश । पुरोडाशः। पोलशः। पोडश. । (बलिशम् । बडिशम् )। पुलिनम् । *पुडिनम् । पीला । पीडा । यथादर्शनमन्येऽपि ऋफिडादौ द्रष्टव्या । संयुक्तस्य आदेश्च न दृश्यते । *पाण्डुः । कण्डू । डामरः । डीनः । डुण्डुभः । डिण्डिमः ॥ १०४॥ जपादीनां पो व. ॥२ । ३ । १०५॥ जपादिशब्दसंपन्धिनः पकारस्य बकारादेशो वा भवति । जवा । जपा। पारावतः । “पारापतः। त्रिविष्टपम्। त्रिविष्टपम् । पारावार । पारापार. । कवाटः। कपाटः । विश्वम् । विष्टपम् । 'कबलः । कपलः । अवाची । अपाची । जपादयः प्रयोगतोऽनुसतव्याः॥ १०५ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचद्राभिधानसोपज्ञशब्दानुशासनवृत्तौ द्वितीयाध्यायस्य तृतीयः पादः समाप्तः ॥ २॥ ३ ॥ मूलराजासिधारायां निमग्ना ये महीभुजः ॥ उन्मजन्तो विलोक्यन्ते स्वर्गगङ्गाजलेषु ते ॥१॥
॥ चतुर्थः पादः॥ स्त्रियां नृतोऽस्वस्रादेमः ॥ २।४।१॥ त्रियां वर्तमानान्नकारान्ताहकारान्ताच स्वस्रादिवर्जितान्नानो डीः प्रत्ययो भवति । राज्ञी। अतिराज्ञी । मण्डे ' जठर '-इति अरे ॥-कन्दर इति । कदुइ वैलव्ये 'ऋच्छिचटि '-इत्यरे ॥-ऐकार्य इति । एकोऽभिन्नोऽर्थों ययोस्तयोर्भावे ॥-वलभीति । वरे सौत्रात् ' कृगृभृशलि '-इत्यमे गौरादिष्या च वउभी ॥-चूडेति । चुदणिजन्तादिदाथढि निपात ॥-इडेति । ईव्यते स्त्यते आत्माऽस्या ‘म्लेच्छीढ '-इति ॥-व्याड इति । व्येग 'अस्तृव्यालिगवि '-इत्यढे ।पुरोडाश इति । पुरो दाश्यते घनि 'पृषोदरादय ' । बडे सौत्रात् 'कुलिकनि '-इति किशे वडिशम् ॥-पुलिनमिति । पुल महत्त्वे 'वृजिमहि '-इति किदिने पुलिनम् । निर्देशस्य समानत्याएकचिलकारस्थ डकारोऽपि पुडिनम् ॥-पीडेति । ' भीपिभूपि '-इत्यादिना बहुवचनादड् ॥-पाण्डुरिति ‘पनेदीर्घश्व '-इति दुप्रत्यय ॥-कण्डूरिति । 'कपेडछौ च प' इति ॥
डामर इति । 'दमेणिवा दश्च उ' ॥-डीन इति । डीच् ‘सूयत्यायोदित ' इति नकारे ' डीयध्येदित ' इति इनिषेधे डीन ॥-डुण्डुभ इति । डुण्डुशब्देन भातीति दुण्डुभ । डिण्डि31 शब्दमततीति । कचित् । इति डे डिण्डिमः । अधया 'डिमे कित्' ॥-जपादीनां पोच. ॥ जप्पतिजप्पत सो 'प्यधजपमन्य ' इत्यण् ॥-पारापत इति । परादिप्रकृष्टादापततीति विपि । परापत् तस्यापत्यम् ॥-त्रिविष्टपमिति । विकी 'विष्टपोलप'-इति । तृतीय विष्टप प्राच्यासिपिष्टपमिति पठन्ति ॥-पारापार इति । पारयतीति पार । न पारोऽपारोऽपार पारोऽस्य पारापार । राजदन्तादित्वात्पारस्य प्रानिपात ॥-कपाट इति । कपुड्चलने 'कपाटविराट-इति निपात ॥-विष्टपमिति । विष्ट पातीति 'कचित् ' इति डे ॥-कवल इति । के तालुनि पलाते ॥ ॥ इति द्वितीयस्वाध्यायस्य तृतीय पाद ॥ ॥-स्त्रियां नृतो-॥-स्त्रियां वर्तमानादिति । स्त्रीत्ययुक्तेऽर्थे वर्तमानात्स्वार्थे डयापादय इति मत सम्मत निर्वहति । यथाह वार्तिक 'सिध्यन्तु स्त्रिया B प्रातिपदिकविशेषणात्स्यायें व्यावादय' ॥-अतिराज्ञीति । पूजितो राजा स्त्री चेदतिराज्ञी । 'पूजास्वते '-इति समासान्तप्रतिषेध । राजानमतिकान्तेत्यपि कृते समासान्तविधेरनित्यत्वमिति
E T