________________
श्रीहमश०
शबरामिः । दीनूपः । हरिनन्दी । हरिनन्दनः । गिरिगदनम् । एषु 'पूर्वपदस्थात- (२-३-६५ ) इसादिना माले, परिनदनम् अत्र ‘अदुरुपसर्गान्तरः'-19 द्वितीय (२-३-७८ ) इसादिना प्राप्ते, सुप्रख्येन अब 'कवर्गकस्वरवति' (२-३-७७) इति प्राप्त प्रतिषेधः ॥ क्षुभ्ना, तृप्न, आचार्यानी, आचार्यभोगीन, सर्वनामन्, नूनमन, "नृनमेसेके, नृत, नर्तन, नट, नद , नड इसेके, नदी, नगर, निवेश, निवास, अमि, अनूप, नन्दिन् , नन्दन, गहन, नदन, ख्याग् इति क्षुभ्नादिः । बहुचचनमाकृतिगणार्थम् ॥ ९६ ॥ पाठे धात्वादेणों नः ॥२॥३॥ ९७ ॥ पाठविषये धात्वादेर्णकारस्य नकार आदेशो भवति । णीग्, नयति । णम्, नमति । णह, नाति । पाठ इति किम् । णकारीयति । धात्विति किम् । णकारः । आदेरिति किम् । भणति । सर्वे च नादयो णोपदेशा नृति, नन्दि, नदि, नशि, नादि, नकि, ना, नाथ, नृवर्णम् । नाटीति नटण् अवस्यन्दने इत्यस्य वर्जनम् । भौवादिकस्य तु णट नृत्तावित्यस्य प्रणटति, प्रणाटयति । 'णोपदेशऔपां 'णहि. नुमीनानेः' इत्यस्य विपयव्यवस्थार्थः ॥ ९७ ॥ "पः सोऽष्टष्टिवष्वष्कः ॥२॥३॥९८ ॥ पाठे धात्वादेः पकारस्य सकार आदेशो भवति न चेत् पकारः पौष्टिवष्वष्कसंबन्धी भवति । पहि, सहते । पिच्, सिञ्चति । पाठ इसेव । पण्डीयति । धात्विसेव । पण्डः । आदेरियेव । लपति । ट्यादिवर्जनं किम् । ट्रयायते । टीवति । टीव्यति । षष्कते ॥ स्वरदन्त्यपरसकारादयः स्मिस्विदिस्वदिस्वजिस्वपयश पोपदेशाः सपि, सजि, स्त्या, स्तृ, स्तु, स, सेकृवर्जम् । पोपदेशचैपा पत्वयिगयव्यवस्थार्थः॥९८॥ "कर लुलं कृपोऽकृपीटादिषु॥२।३।२९॥ कृपेर्धातो कारस्य लुकारो रेफस्य च लकार आदेशो भवति । स चेत् कृषिः कपीटादिविषयो न भवति । गृप्तः । कृप्तवान् । कृप्यते । चिकृप्सति । अची कृपत । कल्पते । कल्पयति । कल्पिता । कल्सा । कल्पकः । कल्पः । चलीकृप्यते । चलीकल्प्सि । पक्रपीटादिजिति किम् । कृपीटम् । कृपणः । कृपाणः । कृपः । कर्पूरः। कर्परः । कर्पदः । कर्पटिः । इसादि । बहुवचनमाकृतिगणार्यम् ॥९९॥ उपसर्गस्यायौ ॥ २।३१०० ॥
उलक्षणो णत्वप्रतिषेधः शादिषु अष्टव्यः । तेन धनववाचकनरवाहनशब्दस्य न णत्यम् ॥-नुनमेत्येक इति । अविभक्तिको निर्देश । अकारान्तस्त्वय ज्ञातव्य ॥-पाठे धा-॥ नन्वादिग्रहण 2 किमर्थ रामनारेणापि णोपयेशबलादास्वं न भविष्यति । अन्यथा भनित्येय पठ्येत । गैवम् । णोपदेवस्य अदुरपसर्ग -शि णाये फलमस्ति । तथा गुपसर्गपूर्णस्य प्रभणति अन्यग तु भगतीति स्वादिस्यादिपाहणं फगमेव ॥-पाठ इति किमिति । पाठ ण्यनेन धातूपदेशस्य ग्रहणाणकारीगनेरनुपदेशात्याभाव । अगते नादय एग पच्यन्ता तथा च सति नेदमारब्धव्य भवतीत्याहणोपदेशवेति । एनमुतरण पोपदेशेऽपि ॥-पः सोऽध्यै-॥ न रा पारगमनाप्यादेरिरगधिकाराभावेऽपि पाठयलादेव लपती यादी सत्व न भविष्यति । अन्यथा लए इति पुर्यात् । गत पकरणस्यान्गदपि कलमस्ति गथा कुतत्वात्परोक्षाया परचे पिलेपुरियादि सिध्यति । न । आदिग्रहणाभावे प्रसुते लसीति स्यात् ॥-ऋर ललं-1 अथ पणैकदेशा वर्णग्रहणेन गृरान्ते इत्यस्यापि पक्षस्याश्रितत्वात् लकारल कारयो रेफलकारग्रहणेनेव ग्रहणात् कि योरपादानेन कृपे रो ल इत्येय फ्रिगताम् । नेपम् । गाचिरणकदेशाना पर्णग्रहणेनामाणमिति ज्ञापनार्थम् । 'दूरादामनगस्य '-इल्या मार्जितस्य स्वरस्य पुतस्य पवन स्परहारेणैव सिदे पुनरपि मत सृकारमहण करोति तदेव बोधयति प्रतिषेधे कृतोऽपि प्रतिषेधप्रसा इति नकारापदिष्ट कार्यम् टुकारस्थापीति ॥-अचीकृपत । अन 'वर्णस्य तोऽत् । अत एव च घलीकृप्यत इत्यादौ 'मता री' 'रिरीच तुपि' इति सिबम् ॥-उपसर्गस्यायो ।-
६०