SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ -AVANI श्रीहेमेश ॥२९॥ विशयः पठी च भवति सा स्वपराश्रयाश्रितक्रियोत्पचिहेतुः कारकरूपा तत्पूर्वकसंवन्धरूपा च शक्तिः, सा चाभिहितार्थमात्रम् । क्रियते कटः । कृतः कटः । पजाति क्षेत्र मानीयं चूर्णम् । दानीयो ब्राह्मणः । गोनोऽतिथिः । प्रस्रवणो गिरिः। भयानको व्याघ्रः। स्थानीय नगरम् । गोदोहनी पारी। गोमान् मैत्रः। चित्रगुश्चे । अर्थमात्र चोपचरितमपि । यथा साहचर्यात, कुन्ताः प्रविशन्ति । छत्रिणो गच्छन्ति । स्थानात, मचा कोशन्ति । गिरिदयते । तादाद, इन्द्रः स्थूणा । प्रदीपो मल्लिका । वृत्तात, यमोऽयं राजा । कुवेरोऽयं राजा । मानात, प्रस्थो बीहिः। खारी मुद्दाः । धरणाव, तुला चन्दनम् । सामीप्यात, गङ्गातट गगा । योगात, रक्तः कम्बलः। साधनात, अन्नं पाणाः । आयुपेतम् । आधिपत्यात, ग्रामाधिपतिरामः ॥ अलिगमपि । स्वम्। अहम् । पञ्च । कति । अलिङ्गसंख्यमपि । उच्चैः।नीचैः। स्वः। प्रातः । शक्तिप्रधानमपि । यतः। यत्र । यथा । यदा ॥ धोत्यमपि । अपचति । प्रतिष्ठते । प्रतीक्षते।मतिपालयति ॥ स्वरूपमात्रमपि। अध्यागच्छति । पयोगच्छति । मालम्वते । निश्चिति ॥ तदयं वस्तुसंक्षेपरत्याधन्तपदसामानाधिकरण्ये प्रथमेति ॥ यत्रापि त्यावन्तं पदं न श्रूयते, वृक्षः प्लक्ष इति तत्रापि गम्यते । यदाह--'यत्रान्यत क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते' इति । नाम्न इति किम् । निरर्थकाद्वर्णाद्धातुवाक्याभ्यां च माभूत । एकद्विवहाविति च संकरनिटत्त्यर्थम्।। शति व्यतिरेकरससिन् व्यतिरेक नामार्थादतिरेफे आधिारे वितीयाया विभकयो व्यतिरेकविभाकय विशेषगिभक्कय इत्यर्थ ॥-तत्पूर्वकसंबन्धरूपा चेति । ते क्रियाकारके पूर्वं यस्य स चासो संबन्धन स एष रूप परमा कके सा तथा ॥ सानीय पूर्णमित्यादिषु सर्वेषु यापुरकान करणादिष्वनीगावग ॥-उपचरितमपीति । अध्यारोपितमित्यर्थ । सह चरणस्थानतादयतमानधरणसामीप्योगसाधनाधिपलोभ्यो मावाणमशकटराजसगशुपन्दनगनाशाटकासपुरुषेप्यास्तदावेऽपि तद्वदुपचार ॥-उत्रिणो गच्छन्ति । छपिसहचरिता पुरुषा यान्तीगर्थ ॥-शक्तिप्रधानमपीति । यत इत्यादिभ्योऽपादानादिशक्तीना प्रतीयमानय ग शाफिमतोऽतोऽयमानं शक्तिप्रधानम् ॥-धोत्यमपीति । प्राथुपसर्गाणा क्रियार्थयोतकत्वात् शन्यगोपसर्गरयाभावात्तदर्भमाग गोत्यमेवेति ॥-स्वरूपमात्र मपीति । सोपसर्गाऽनुपसर्गधापर्थस्याध्यादिभिषेशिवाऽप्रतीते । आगचातीत्यादिणियापदार्थ पुग तदर्थ इत्यर्थ ॥-गास इति किमिति । ननु वर्णस्य निरर्थकत्वादानुवाक्वार्थयोश्वासावस्पत्यात् सख्याया सत्यधर्मरूपत्वेन प्रायभायासत्ययाचिनो गार व प्रशमा भविष्यति कि नास हल्गनेन । उच्यते । यथा धातोरसायाचित्येऽपि साधनाथयामेक्वादिसण्यामाश्रित्य तिवादीनामेकवचनादीनि प्रवन्ते तथा स्यादीनामपि प्रयारिन् । एप वाचादप्यययवगता पांच निरर्थकादपि स्वरूपगता सरयामाश्रित्य प्रथमा स्थादियाए-निरर्थकावर्णाद् धातुवावधाभ्यां चेति । उपलक्षणत्वात्पवादपि ॥ नवर्षमाने प्रथमेणुकापात् मागमाणस्य चाधिकार्णव्यवच्छेदकत्याहीरपुरप इत्यादी सामानाधिकारण्गेनार्थमानादिशपणपिशेप्यभावस्माधिकस्य प्रतीते. प्रथमा न पामोति । समा अयमों राश. पुरुष या योऽयं राजपुरुपगो. सबन्ध, नाग कारणान्तरनरपेयेणाऽकरादुपजायतेऽपि त्यऽन्त भूतक्रियाकारकसयन्ध नियन्धनो यतः पुरुपो योगक्षेमकामो राजानमुपसर्पति । राजापि तमभिलपितधनदानादिना विति । मियान्तर या प्रकरपनीयं ततो राशोऽसौ सबन्धीभूत इति राज्ञ पुरुष इति । उपगोरपत्यमित्यनापि जनिक्रियाजनित' संबन्ध, उपगुरपत्य जनयति । तदपि तसो जायते इण्युपगोरपत्यमिति । पशो पाद प्रत्यापि अवरिपतिपि मालम्भित. सबन्धो यत. पशु पादेऽवस्थितोऽत. पशो पाद इति । एवं राक्षस्य शाखेत्यादावष्यवययक्रियागनितत्व सबन्धखेति ।
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy