________________
भीरमा ॥८॥
कात्रेयक
का ॥ प्राप इकः ॥ १३॥ १०० ॥ शदवशेषाणां मुद्रविशेषाण
सरु पिशाच पिचण्ड पाद शकुनि निचय जय नय हाद हाद । इत्यश्मादिः ॥ ९७ ॥ जाते ॥६।३।९८ ॥ तत्रेति सप्तम्यन्ताजातेऽयं यथाविहितमणादय (१३ प०अ०ल. एयणादयश्च प्रत्यया भवन्ति । सघ्ने जातः सौनः । एवं मायुरः । अण् । औत्सः । औदपानः। अज् । यायः । बाहीकः । ज्यटीकणौ। कालेयः । आग्नेयः । । 'कल्यग्नेरेयण ' ( ६-१-१७ ) । खैणः । पोस्नः । 'माग्वतः स्त्रीपुंसानस' (६-१-२५ )। नादेयः । एयण् । राष्ट्रियः । इयः । पारावारीणः। इनः ।।
ग्राम्यः । ग्रामीणः । येनौ । कात्रेयकः । 'कन्यादेयकम् । (६-३-२०)। तत्रेत्येव । चैत्राज्जातः । जात इति किम् । शयने शेते । आसने आस्ते । स्वयमुत्पतिर्जातस्यार्थ इति कृतादिभ्यो भेदः ॥ २८ ॥ प्रावृप इकः ॥ ६।३।९९ ॥ तत्रेति सप्तम्यन्तात्माटप्शब्दाजातेऽर्थे इकः प्रत्ययो भवति । एण्यस्यापवादः । प्रापि जातः प्राषिकः ॥ ९९ ॥ नानि शरदोऽकम् ॥६।३।१०० ॥ शरदियेतस्मात्सप्तम्यन्ताज्जातेऽर्थे कञ् प्रययो भवति नाम्नि प्रकृतिप्रत्ययसमुदायश्चेत्कस्यचिन्नाम भवति । ऋत्वणोऽपवादः । शारदका दर्भाः। शारदका मुद्गाः । दर्भविशेषाणां मुद्गविशेषाणां चेयं संज्ञा । नाम्नीति किम् । शारदं सस्यम् ॥ १०० ॥ मिन्ध्वपकरात्काणौ ॥३।३।१०१॥ सिन्धुअपकर इत्येताभ्यां सप्तम्यन्ताभ्यां जाते थे क अण् इत्यती प्रत्ययो भवतः नानि । सिन्धोः कच्छाधकषणोः अपकराचौत्सर्गिकाणोऽपवादः । वचनभेदायथासंख्याभावः। सिन्धौ जातः सिन्धुक । रैन्धवः । अपकरे कचवरे जातः अपकरकः । आपकरः । नाम्नीत्येव । सैन्धवको १९ मनुष्यः । नाम्नीत्यधिकारः 'कालाद्देय ऋणे' (-३-११२) इति सूत्र यावत् । अन्ये तु नाम्नीत्यधिकार नेच्छन्ति ॥ १०१ ॥ पूर्वाह्नापराह्ना मूलमदोषावस्करा- ११ दकः॥६।३।१०२॥ तत्रेति सप्तम्यन्तेभ्यः पूर्वाहादिभ्यो जातेऽर्थे का प्रत्ययो भवति नाम्नि । इकणादेरपवादः । पूर्वाले जातः पूर्वाशकः । अपराहकः। अत्रेकण्तनटोरपवादः। आईकः । मूलकः । अत्र भाणः । प्रदोपकः । अत्रेकणणोः । अवस्करकः । अत्रौत्सर्गिकाणः । नाम्नीत्येव । पौर्वाक्लिकम् । पूर्वालेतनम् । आपरासिकम् १९ अपराशेतनम् आर्द्र पौलं पादोपिकंपादोपम् आवस्करम् । केनैव सिद्ध कविधानमाद्रिकेत्येवमर्थम् । अन्यथा खयाका खट्वका खट्विकेतिवत् के रूपत्रयं स्यात्।।१०२॥ पथः पन्थ च ॥६।३।१०३ ॥ पथिन्शब्दात्सप्तम्यन्ताज्जातेऽर्थेडकः प्रत्ययो भवति पथिन् शब्दस्य च पन्थादेशो नाम्नि । अणोऽपवादः । पथि जातः पन्धकः ॥ १०३ ॥ अश्च वाऽमावास्यायाः॥६॥३॥ १०४ ॥ अमावास्याशब्दात्सप्तम्यन्ताज्जातेऽर्थेऽकारोऽकश्च प्रत्ययौ वा भवतः नानि । सन्ध्याधणोऽपवादः । अमावास्यायां जातः अमावास्यः । अमावास्यकः । पक्षे संध्याद्यण् । आमावास्यः। एकदेशविकृतस्यानन्यत्वात् अमावस्याशब्दादपि भवति । अमावस्यः। अमावस्यकः । आमावस्यः । नाम्नीत्येव । आमावास्यः ॥ १०४ ॥ अविष्ठाषाढादीयणच ॥६।३। १०५ ॥ श्रविष्ठा अपाढा इत्येताभ्यां जाते.थे ईयण चकारादश्च प्रत्ययौ भवतः नाम्नि । भाणोऽपवादः । श्रनिष्ठाः धनिष्ठाः। ताभिश्चन्द्रयुक्ताभिर्युक्तः कालः श्रविष्ठाः तासु मध-॥-अमावस्याशावादिति । घाधारेमावस्या ' इति ध्पणि यासस्यनिपातनात् ॥-श्रविष्ठापाढा-॥-श्रविष्ठा इति । शृणोत्पनेनामिान्निति वा । पुमानि ' इति पः । श्रवो || विपले अस्यां मरी । 'मायण-' इति यादेशे अपयती । रातो आविशायिके थे । जाति- इति पुवनाये । विन्मतोगछियसौ-' इति मतोपि श्रयिष्ठा' ताभिः |
३११॥३८॥