________________
Ma
१५८ ॥ विश्रमेणिया।८४।१५९ ॥ आफमेरोहावोत्थारछुन्दाः ॥८४।१३०॥भ्रमष्टिीरटिल-डुण्डुल्ल-ढण्ढल्ल-चक्कम्म-मम्मड-भमड-भमाड-तलअण्ट-झण्ट-झम्पभुम-गुम-फुम-फुस दुम-दुस-परी-पराः ॥ ८।४।१६१॥ गमेरई-अइच्छाणुवज्जाव नसोक्कुसाक्कुस-पञ्चड्ड-पच्छन्द-णिम्मह-णी-णीण-णीलुक्क-पदअ रम्भ-पारिअल्ल-बोलपरिअल-णिरिणास-णिवहावसेहावहराः॥८।४।१६२॥ आङा अहिपच्चुअः॥८॥ ४ ॥ १६३ ॥ समा अभिडः ।।८।४।१६४ ॥ अभ्याडोम्मत्यः ॥८ ४।१६५ ॥ प्रत्याग पलोहा । ८।४।१६६ ॥ शमः पढिसा-परिसामी ॥ ८ । ४ । १६७ ॥ रमेः संखुड्ड-खेड्डोभाव-किालकिन-कोट्टम मोट्टाय-णीसर वेल्लाः ॥ ८।४ । १६८ ॥ परेरग्घाडोग्यवोधुमाङगु-माहिरेमाः ॥ ८ । ४ । १६९ ॥ त्वरस्तुवर-जअडौ ॥ ८।४ । १७० ॥ त्यादिशत्रोस्तुरः ।।८।४।१७१ ।। तुरोत्यादौ ॥८।४।१७२ ॥ क्षरः खिर-झर-पज्झर-पश्चड-णिचल-णिटुआः॥८। ४ । १७३ ॥ उच्छल उत्थल्ल: ॥८।४।१७४ ॥ विगलेस्थिप्पणिहौ ॥ ८॥ ४ । २७५ ॥ दलि-वल्योर्विसट्ट-वम्फो । ८।४।१७६।। भ्रंशेः फिड-फिट-फुड फुट-चुक-मुल्लाः ॥८।४।२७७॥ नशेणिरणास-णिवहावसेड-पडिसा-सेहावहराः॥८।४।१७८ ॥ अवात्काशो वासः॥ ८॥ ४॥ १७९ ॥ संदिशेरप्पाहः ॥4। ४ । १८० ॥ दृशोनिअच्छ. पेच्छावयच्छावयज्झ-वज्ज-सव्वव-देक्खोअक्खावक्खावअक्ख-पुलोअ(ए)-पुलअ-निआवआस-पासाः ॥ ८।४।१८१॥ स्पृशःफास-फंस-फरिस-छिव-छिहालवालिहाः ॥ ८।४।१८२ ॥ मविशे रिअः ॥ ८।४। १८३ ॥ मान्मृश-मुपोम्हुंसः ॥ ८ । ४ । १८४ ॥ पिषेणिवह-णिरिणास-णिरिण(णि)ज-रोच-चड्डाः ॥ ८।४।१८५।। भषे(क्कः ॥ ८।४।१८६ ॥ कृपेः कड्ढ-साअड्ढाञ्चाणच्छायञ्छाइञ्छाः ॥ ८।४ । २८७ ॥ असावक्खोडः ॥ ८।४। १८८ ॥ गवेषेर्दण्डह-ठण्डोल-गमेसघत्ताः॥८॥४।१८९ ॥ श्लिषेः सामग्गावयास-परिबन्ताः ॥८।४। १९० ॥ म्रक्षेचोप्पडः ॥ ८।४। १९१ ॥ काक्षेराहाहिलङ्घाहिल-बच्च-वम्फमह-सिह-विलुम्पाः ॥ ८।४।१९२ ॥ प्रतीक्षेः सामय-विहीर-विरमालाः॥ ८।४। १९३ ॥ तक्षेस्तच्छ-चच्छ-रम्प-रम्फाः ॥८४११९४॥ विकसेः कोआसवोसट्टौ ॥ ८॥ ४॥ १९५॥ हसेर्गुञ्जः॥ ८।४।१९६ ॥ संसर्व्हस-डिम्भौ ॥ ८॥४॥ १९७ ॥ त्रसेर्डर-बोज्ज-वज्जाः ॥८।४। १९८ ॥ यसो णिमणुमौ ॥८।४।१९९ ॥ पर्यसः पलोट्ट-पल्लट्ट-पल्हत्याः ॥८।४।२००॥ निश्वसझेखः॥८ । ४ । २०१॥ उल्लसेरूसलोसुम्भणिल्लस-पुलआअ-गजोलागेआः॥ ४।२०२॥ भासेभिंसः ॥ ८॥ ४१२०३ ।। ग्रसेधिसः ॥८।४।२०४ ॥ अवागाहेवाहः॥ ८॥४॥२०५॥ आरुहेश्चढ-बलग्गौ ॥ ८ ॥ ४। २०६ ॥ महेशुम्म-गुम्मडौ ।। ८ । ४ । २०७ ॥ दहेरहिऊलालुखौ ॥ ८।४।२०८ ॥ ग्रहो वल-गेण्ह-हर-पग-निरुवाराहिपच्चुआः॥ ८।४।२०९ ॥ क्त्वा-तुम् तव्येषु-घेत ॥ ८।४।२१० ॥ वचो बोत् ॥ ८॥ ४ । २११ ॥ रुद-भुज-मुचा तोऽन्त्यस्य ॥ ८।४।२१२ ॥ दृशस्तेन ट्ठः ॥८।४ । २१३ ॥ आः कुगो भूतभविष्यतोश्च ॥ ८॥ ४॥ २१४ ॥ गमिष्यमासां छः ॥८॥४। २१५॥ छिदि-भिदोन्दः॥८॥४॥२१६ ॥ युध-बुध-गृध-क्रुध-सिध-मुहां झः