________________
श्रीहेमश
भष्टाध्यायी
पचे सोल-पउली ॥८४।९० ॥ मुचेश्छड्डाबहेड-मेल्लोरिसक्करेअव-णिलुञ्छ-घसाडाः ॥८१४।९१ ॥ दुःखे णिब्बलः ॥ ८॥ ४॥ ९॥ पञ्चेवेंडववेलव-जूर॥२९॥
बोमच्छाः॥८४।९३ ॥ रचेरुगाहावह-विडविड्डाः ॥८।४।९४ ॥ समारचेरुवहत्य-सारव-समार केलायाः॥८॥४॥९५॥ सिचेः सिच-सिम्पौ॥८॥ । ४।९६ ॥ मच्छः पुच्छः ॥ ८॥ ४ ॥ ९७ ॥ गजेंचुक्कः ॥ ८।४।९८॥ वृषे ढिक्कः ॥ ८।४।९९ ॥ राजेरग्ध-छज्ज-सह-रीर-रेहाः ॥ ८ । ४ । १०० ॥
मस्जेराउड्ड-णिउडड-बुड-खुप्पाः ॥ ८।४ । १०१ ॥ पुजेरारोल बमालौ ॥ ८।४।१०२ ॥ लस्जीदः ॥ ८।४।१०३ ॥ तिजेरोमुक्कः ॥ ८४।१०४ ॥ मजेरुग्घुस-लुञ्छ-पुञ्छ-पुंस-फुस-पुस-लुह हुल रोसाणाः॥८।४।१०५ ॥ भवेमय मुसुमुर-मूर सूर सूड-विर-पविरज करज-नीरजाः ॥ ८।४।१०६ ॥ अनुव्रजेः पदिग्गः ॥८।४।१०७ ॥ अजेंदिवः ॥८॥४।१०८ ॥ युजो-जुञ्ज-जुज्ज-जुप्पाः ॥८।४। १०९ ॥ भुजो-भुज-जिम-जेम-कम्माह-समाण-चमढचड्डाः ॥ ८॥ ४॥ ११० ॥ वोपेन कम्मवः ।।८।४।१११ ॥ घटेर्गढः ॥ ८१४ । ११२ ॥ समो गलः ॥ ८॥ ४॥ ११३ ॥ हासेन स्फटमरः ॥ ८॥ ४११४॥ मण्डश्विन-चिनअ-चिचिल्लरीर-टिविडिक्काः ॥ ८ । ४ । ११५ ॥ तुडेस्तोड तुट्ट-खुट्ट-खुदोक्खुढोल्लुक्क-णिल्लुक्क-लुक्कोल्लूराः ॥ ८।४। ११६ ॥ घूणों घुलघोल-घुम्म-पहल्लाः ॥ ८।४ । ११७ ॥ विवृतेसः ॥८ । ४ । ११८ ॥ कथेरहः ॥८।४ । ११९ ॥ ग्रन्थो गण्ठः ॥ ८ ॥ ४ । १२० ॥ मन्थे
घुसल-विरोलौ ॥ ८। ४ । १२१ ॥ हादेवअच्छः ॥ ८॥ ४॥ १२२ । नेः सदो मज्जः ॥ ८।४। १२३ ॥ छिदेदुहाव-णिच्छल्ल-णिज्झोड-णिब्बर-पिल्लूर-लूराः ३॥८॥४॥ १२४ ॥ आङा ओअन्दोदालौ ॥ ८॥ ४ । १२५ ॥ मृदो मल-मढ-परिहट खड्ड-च-मा-पन्नाडाः ॥ ८॥ ४॥ १२६ ।। स्पन्देचुलुचुलः ॥ ८।४ ।।
१२७ ॥ निरः पदेलः ॥ ८।४।१२८ ॥ विसंवदेविअट्ट-विलोट-फंसाः॥८४ ॥ १२९ ।। शदोज्झड-पक्खोडौ।८।४।१३० ॥ आक्रन्देणीहरः ॥८४॥ १३१॥ सिर्जर-विमरौ ॥८॥४॥ १३२ ॥ रुरुत्ययः ॥ ८॥ ४॥ १३३ ॥ निषेधेईक्कः ॥ ८।४।१३४ ॥ क्रुधेर्जरः॥८४।१३५ ॥ जनो जा-जम्मौ ॥ ८।४।१३६ ॥ तनेस्तड तड्ड-ताव-विरल्लाः।। ८।४।१३७ ।। तृपस्थिप्पः ॥ ८।४ । १३८ ॥ उपसरलिअः ।। ८।४ । १३९ ।। संतपेझवः ॥ ८॥ ४॥ १४०॥ व्यापेरोअग्गः ॥ ८। ४ । १४१ ॥ समापेः समाणः ॥ ८।४।१४२ ॥ क्षिपेर्गलत्याड्डक्ख-सोल्ल-पेल-गोल्ल-छुह-हुल परी-घत्ताः ॥ ८।४।१४३॥ उत्तिपेगुलगुञ्छोत्ययाप्लत्योन्मुत्तोरिसक्क-हक्खुवाः ॥ ८।४।१४४ ॥ आक्षिपेीरवः ॥ ८।४।१४५ ॥ स्वपेः कमवस-लिस-लोहाः॥८४।१४६॥ वेपेराय. म्वायज्झौ ।। ८ । ४ । १४७ ।। विलपर्सङ्ख-बडबडौ ॥ ८।४।१४८ ॥ लिपो लिम्पः ॥ ८।४। १४९ ॥ गुप्योवर-णडौ ॥ ८।४।१५०॥ क्रपो-बहोणिः॥८ ४ । १५१ ॥ प्रदीपस्तेअव-सन्दुम-सन्धुक्काब्भुत्ताः ॥ ८।४।१५२ ।। लुभेः सम्भावः ॥ ८।४ । १५३ ॥ शुभेः खउर-पड्डहौ ॥ ८। ४। १५४ ॥ आको रभे रम्भ-ढवौ ॥ ८।४। १५५ ॥ उपालम्भेझड्ख-पचार-वेलवाः ॥ ८।४। १५६ ॥ अवेर्जुम्भो जम्भा ॥ ८।४ । १५७ माराकान्ते नसणेमुदः ॥ ८ ॥४॥