________________
श्रदो धो दहः॥८॥४॥९॥ पिवेः पिज्ज-ड(डोल-पद-घोहाः॥८॥४।१०॥ उदातेरोरुम्मा वसुआ ॥८॥ ४॥ ११॥ निद्रातेरोहीरोयौ ॥ ८॥ ४ ॥१२॥ आ राइग्यः ॥ ८।४।१३ ॥ स्नातेर भुत्तः ॥ ८।४।१४ ॥ समः स्त्यः खाः ॥ ८॥ ४ । १५।। स्थष्ठा-थक-चिट्ठ-निरप्पाः ॥ ८॥ ४ ॥ १६॥ उदष्ठ-कुक्कुरौ ॥८॥४।१७ ॥ म्लेवा-पव्यायौ॥ ८॥ ४॥ १८ ॥ निर्मो निम्माण-निम्मवौ ॥८॥४॥ १९ ॥ क्षेणिज्झरो वा ॥ ८॥ ४॥ २० ॥ छदेणैर्गुम-नूम-सन्नुम-ढक्काम्बाल-पव्यालाः॥८।४।२१॥ निधिपत्योणिहोडः ॥ ८॥ ४ ॥ २२ ॥ दुङो दूमः ॥ ८॥ ४ ॥ २३ ॥ धवलेर्दुमः ॥ ८।४।२४ ॥ तुलेरोहामः ।।८। ४ । | २५॥ विरेचेरोलुण्डोल्लुण्ड-पल्हत्थाः ॥ ८४।२६ ॥ तडेराहोडविहोडौ॥ ८॥ ४ ॥ २७ ॥ मिशेर्वीसाल-मेलवौ ॥ ८॥ ४ ॥२८॥ उद्धलेगुण्ठः॥ ८।४ । २९॥ भ्रमेस्तालिअण्ट-तमाडौ ॥ ८ ॥ ४ ॥ ३० ॥ नशेउिड नासव-हारव-विप्पगाल-पलावाः ॥ ८ ॥ ४ ॥ ३१ ॥ दृशेर्दाव-दस दक्खवाः ॥ ८ ॥४॥३२॥ उद्घटेरुग्गः ॥८।४ । ३३ ।। स्पृहः मिहः ॥ ८॥४॥३४॥ सम्भावेरासन्धः ॥८।४।३५।। उनमेरुत्थचोलाल-गुलुगुञ्छोप्पेलाः ॥८॥४॥३६॥ प्रस्थापः पट्ठव-पेण्डवौ ॥४॥३७॥ विज्ञपेर्वोक्काबुक्कौ ॥८४॥३८॥ अरल्लिव चच्चुप्प-पणामाः ।८।४। ३९॥ यार्जवः ॥ ८॥ ४॥ ४० ॥ प्लावेरोम्बाल-पव्वालौ ॥८॥४॥४१॥ विकोशेः पक्खोड: ॥८॥४॥४२॥ रोमन्थे रोग्गाल वग्गोलौ ॥ ८॥ ४॥४३॥ कमेणिहुवः ॥८॥४॥४४॥ प्रकाशेणुवः ॥४॥४५॥ कम्पेविच्छोलः ।।८।४।४६॥ आरोपेर्वलः ॥८॥४॥४७॥ | दोलेरखोलः ॥ ८॥४॥४८॥ रज्जेरावः ॥८॥४॥ ४९ ॥घटेः परिवाडः ॥ ८॥४॥ ५० ॥ वेष्टेः परिलः॥८।४।५१॥ क्रियः किणो वेस्तु के च ॥८॥४॥५२॥ भियो भा-बीहौ ॥ ८॥ ४ । ५३ ॥ आलीडोल्ली ॥ ८।४।५४ ॥ नीलीडेर्णिलीअ-णिलुक-णिरिग्ध-लुक्क-लिक-ल्हिक्काः ॥८।४।५५॥ विलीअर्विरा ॥८।४।५६ ॥ रुते रुज-रुण्टौ ॥ ८।४। ५७ ॥ श्रुटेईणः ॥ ८।४।५८ ॥ धुगेधुवः॥ ८॥ ४ ॥ ५९॥ भुवेहो-हुव-हवाः।। ८।४।६० ॥ अविति हुः॥ ८।४।६१ ॥ पृथक्-सप्ठे णिव्वडः ॥ ८।४। ६२ ॥ प्रभौ हुप्पो वा ॥ ८।४।६३॥ क्ते हूः॥८।४।६४॥ कृगेः कुणः ॥ ८॥४॥६५॥ काणेक्षिते णिआरः ॥ ८।४।६६ ॥ निष्टम्भावष्टम्भे णिह-संदाणं ॥ ८।४।६७॥ श्रमे वावम्फः ॥ ८॥ ४॥ ६८ ॥ मन्युनौष्ठमालिन्ये णिव्वोलः ॥८॥४॥
६९ ॥ शौथल्य लम्बने पयल्लः॥८१४।७० ॥ निष्पाताच्छोटे णीलुञ्छः॥८॥४।७१॥ पुरे कम्मः॥८॥४। ७२ ॥ चाटौ गुललः॥ ८४ ॥७३॥ | स्मरेझर-झूर-भर-भल लढ-विम्हर-सुमर पयर-पम्हुताः ।।८।४।७४ ॥ विस्मुः पम्हुस-विम्हर-वीसराः ॥ ८॥ ४ । ७५ ॥ व्याहृगेः कोक्क-पोक्कौ ॥ ८ ॥ ४ ७६ ॥ प्रसरेः पयल्लोवेलौ ॥ ८॥ ४ । ७७॥ महमहो गन्धे ।। ८ । ४ । ७८ ॥ निस्सरेणीहर-नील धाड-वरहाडाः॥ ८॥९॥ ७९ ॥ जाग्रेजग्गः ॥ ८॥४८॥ व्यामेराअड्डः । ८।४।८१॥ संहगेः साहर साहहौ ॥८॥४॥८२॥ आदः सन्नामः॥८४।८३ ॥ महगेः सारः॥८॥४८४॥ अवतरेरोह-ओरसौ ॥८।४।८५ ॥ शकेश्चय-तर-तीर-पाराः ।।८।४।८६॥ फक्कस्थक्कः॥८॥४।८७ ॥ श्लाघः सलहः॥ ८।४।८८ ॥ खचेर्वेअडः ॥८॥४।८९ ॥
AMOSALA