________________
।
श्रीसिद्धहेमचन्द्राभिधशब्दानुशासनस्थसूत्राणाम अकारादिवर्णक्रमसूची
अइउवर्ण-देः। १।२।४१॥
अं अः-गौ । १।१।९॥ अं क -ट् । १।१।१६ ॥
अंशं हारिणि । ७।१ । १८२ ॥ अंशादृतोः । ७।४।१४॥ अः सपल्याः । ७।१।११९ ॥ अः सृजिदृशोऽकिति । ४ । ४ । १२१ ॥ अः स्थानः।६।१।२२ ॥ अकखाद्य-चा।२।३।८०॥ अकदिनोश्च रज्जेः । ४ । २ । ५०॥ अकद्रूपा-ये।७।४।६९॥ अकमेरुकस्य । २।२।९३ ॥ अकल्पात् सूत्रात् । ६।२।१२०॥ अकालेऽव्ययीभावे।३।२।१४६ ॥ अकेन क्रीडाजीवे । ३।११८१॥ अठीवेऽध्वर्युक्रतोः । ३ । १ । १३९ ॥ अक्ष्णोऽमाण्यङ्गे । ७।३।८५॥
अगारान्तादिकः ।६।४।७५॥ अगिलागिलागल-योः । ३।२।११५ ॥ अग्निचित्या ।५।१ । ३७ ॥ अग्नेश्चः । ५। १ । १६४ ॥ अग्रहानुपदेशेऽन्तरदः।३।११५॥ अघक्य बल-: । ४।४।२॥ अघोपेम-दः।१।३।५०॥ अघोपे शिटः । ४।१।४५॥ अङपतिस्त-म्भः।२।३ । ४१॥ अङे हिहनो-वोत् । ४ । १।३४ ॥ अङ्गानिरसने णित् । ३ । ४।३८॥ अस्थाच्छन्वादेरन् । ६।४।६०॥ अच् । ५।१।४९॥ अचः।१।४।६९॥ अचि।३।४।१५॥ अचिचाददेशकालात् । ६।३।२०६॥ अचित्ते दक् । ५।१।८३॥ अच्च मा-च।२।२।१०४॥
| अजातेः पञ्चम्याः । ५।१।१७० ॥
अजातेः शीले । ५। १ । १५४ ॥ अजातेनूवा । ७।३ । ३५॥ अजादिभ्यो धेनोः।६।१।३४॥ अजादेः।२।४।१६॥ अज्ञाने ज्ञः पष्ठी । २।२।८०॥ अञ्चः।२।४।३॥ अञ्चोऽनोंयाम् । ४।२।४६ ॥ अञ्जनादीनां गिरी । ३।२।७७ ।। अञ्बर्ग-तः।१।३। ३३ ॥ अवर्गाव-न् । ११२॥४०॥ अट्यतिसू-पों।। ३।४।१०॥ अधातोरा-डन । ४।४।२९ ।। अणजेयेक-ताम् । २।४।२०॥ अणि । ७।४।५२॥ अणिकमणिक्-तौ। ३।३। ८८ ।। अणिगि प्राणिक-गः।३।३ । १०७ ।। अतः।४।३।२॥