________________
पौण्डरीकातिरात्रम् । मापदासाश्रयणेऽत्रापि
१३९ ॥ निकटपाठय
॥ निकटः पाठी या एवं क्रममधी पदानन्तरं क्रमस्य पाठाण्ड कम् । निकटेति वि
श्रीहेमा वाश्विमेधम् । *साहातिरात्रम् । पौण्डरीकातिरात्रम् । अर्कादयः पुंलिङ्गाः। अक्लीवग्रहणं किम् । *गवामयनादित्यानामयने । मसज्यप्रतिषेधः किम् । राजसूर्य ॥३२॥ च वाजपेयं च राजसूयवाजपेये । इमौ क्रतू पंलिङ्गावपि स्त इति पर्युदासाश्रयणेऽत्रापि स्यात् । अध्वर्युग्रहणं किम् । इपुवत्रौ । उद्भिद्धिलभिदौ । इष्वादयः सामवेदे
विहिताः । *क्रतुग्रहणं किम् । *दर्शपौर्णमासौ ॥ १३९ ॥ निकटपाठस्य ॥३॥१॥ १४० ॥ निकटः पाठो येषामध्येतॄणां ते निकटपागः, तद्बाचिनां द्वन्द
एकार्थों भवति स्वैः। पदमधीते पदकः । एवं क्रमकः । पदकश्च क्रमकश्च पदकक्रमकम् । पदानन्तरं क्रमस्य पाठात् पाठयोनिकटत्वम् । एवं क्रममधीते क्रमकः । SRIतिमधीते स्वार्तिकः। क्रमकश्च वातिकश्च कमकवातिकम् । चर्चा पारयतीति चर्चापारः। स च खण्डिकच चर्चा पारखण्डिकम् । निकटेति किम् । भ्याक्षिकवेयाRE करणौ । पाठेति किम् । अपितापुत्रौ ॥ १४ ॥ नित्यवैरस्य ॥३।१।१४१ ॥ नित्यमनिमित्तं जातिनिवद्धं वैरं येषां तद्वाचिनां शब्दानां स्वर एक Pएकार्थी भवति । अहिनकुलम् । मार्जारमूषिकम् । ब्राह्मणश्रमणम् । श्वावराहम् । 'शुनः' (३-२-९०) इति दोर्घत्वम् । श्वचण्डालम् । *पशुविकल्पः पक्षिविक
KokkkkkkkkkkkkkkkkkkkkkkkkkxekeeKEkare
-सानातिरात्रमिति । सह अहा वर्तते पृषोदरादित्वात् अबादेशे 'नाशि' इति नित्य सादेश । यदा अदा समूह 'अश्वादिभ्योऽन् । अनौनाद्यदोऽनोऽस्य लुप् । सहादेन भवति ते सामथातिरानव ॥
पुण्डरीको देवताऽस्य 'देवता' इत्यम् ॥-गवामयनादित्यानामयने इति । आमीनातीति अच् । अमण 'कुगुवाति-दत्ययो वा । आमव करोति 'णिबहुलम्'-1 आमच्यन्ते सरोगीमियन्तेऽनेनानदि । सातती' गवामामयन गवामयनम् । अवनशब्दे या उत्तरपरे पाहुल कार पपया अलुप् । तथा अदितेरपल्यानि आदिल्या देवा न आमयन शेष पूर्ववत ॥-प्रसज्यप्रतिषेध किमिति । क्लीये चेदध्वयुक* तुवाची न भवतीति य प्रसज्यप्रतिषेधो तो दर्शित' स किमर्थ । प्रसज्योहिन क्रियया सबध्यते । इतरस्तु नाम्ना ॥ राशा सोतव्यो राजा चाऽत्र सूयते इति 'सचागकुण्डपाग्य'- इति | निपात । गत इति वाज । कर्मणि घन् । ते सेवादास्याभाष । पातम्य तो वाजो यस्य ॥-तग्रहण किमिति । अन शब्दस्य ससोमो यागे स्वत्वाद्दर्शपोर्णमासयोथानाम्नातसोमपा-12
नवायजुर्वेदोपदित्वेऽपि क्रतुशब्देनानभिधानानेकवद्भाव इगर्ध । या त्यसोमपानेऽपि क्रतुशब्द भूगते दर्शपोर्णमासयोजकत्योधवार विज इति स प्रशसार्थ औपचारिक इत्यदोष ॥-दर्शपाषण- Ek 25 मासाविति । दृश्यतेऽनेर त्यजनाद् पनि दर्शोऽमावास्या उपचारादर्शभवी यागोऽपि दर्श । पूण्णों माचन्द्रोऽस्या पूर्णमाप्तोऽण् दी । पोर्णमास्या याग ‘भर्तुसध्यादेग्ण ' -निकट-॥ इह 123
पाठशब्दी भाषे कर्मणि पा । भारपक्षे पाठशब्देन पाठकियोच्यते तेन पाठक्रियया निफटन्यपदेशानामित्यत्रो जायते । निकटस च कालरूप प्रसिद्धमेय । यथा सूत्राध्ययनसमातिसमनन्तरमेव धातव 12 | पठचन्ते । तव पदान्यधीत्य 'कमोऽधीयते इत्यों भवति । यदा कर्मणि पठ्यते इति पाठो ग्रन्यो प्रव्यात्मा उच्यते । स च अन्य एकोऽपि पदकमसहिताभेद कल्पनया भिवस्तथ पठयमानिकान्यनि-1
मित्त कालरूपती नैफल्य सभवति । तेन-पाठयोरिति पाठक्रिययो । पठनमान ग्रन्थयोत्यर्थ । गृत्तिमधीते न्यावादित्वादिकणि-वार्तिकः ॥ यशमधीते 'याज्ञिकोक्विक-इति निपात -याज्ञिकः ॥ | अन पाठक्रिये पठितन्यी न ग्रन्धी अत्यन्त सनिकृष्टो इति तगिमित्तो शब्दापपीति ।-पितापुत्राविति । अब निकटा जननाक्रिया न तु पाठ इति ॥-नित्यवे-॥ 'गावादि ' इत्यत्र नित्य। पराभावपक्षे अचवालामत्युक्त तर परमते ज्ञातव्यम् । केचिदम्यागियोनिय पैर फितु कृतक बेरम् । तथाहि-वग्याल श्रान हन्ति प्रथम तत वा पृष्ठतो धावति इति कृतरू पैगम् - नित्यमनिमित्तमिति । जातेरन्यदर्थादि निमित्त न वियत इत्यर्थ ॥-पथविकल्प इति । पशुविकल्पो महाजोरभ्रमित्यादो सावकाशोऽय तु नित्यविधिामणश्रमणमित्यादी अन्नमहिष काकोलूक