________________
ल्पश्च परत्वादनेन वाध्यते । अश्वमहिपम् । काकोलूकम् । नित्यवरस्येति किम् । कौरवपाण्डवाः । कौरवपाण्डवम् । देवासुराः। देवासुरम् । नेपां निनिमित्तं वैरमपि तु राज्यापहारादिकृतम् । अन्ये तु वैर एवाभिधेये समाहारमिच्छन्ति । स्वावराहम् मार्जारमूपिकम् वैरमिति । वैरिपु तु यथाप्राप्तम् । दक्षिणादामगमनं प्रशस्तं श्वशृगालयोर्विद्यते लोक औत्पत्तिको विरोधो यथा मार्जारमूपिकयोः ॥ १४१ ॥ *नदीदेशपुरां विलिङ्गानाम् ॥३।१ । १४२ ॥ विविधं लिङ्गं येषां तेषां नदीदेशपुराभिधायिनां शब्दानां स्वैर्द्वन्द्व एक एकार्थो भवति । उध्यश्च इरावती च *उध्येरावति । गङ्गा च शोणश्च गङ्गाशोणम् । विपाट् च स्त्री चक्रभिच नपुंसकम् विपादचक्रमिदम् । देश, कुरवश्व कुरुक्षेत्रं च *कुरुकुरुक्षेत्रम् । “कुरुकुरुजाङ्गलम् । वरेन्द्रीमगधम् । पुरम् , मथुरापाटलिपुत्रम् । काञ्चोकन्यकुब्जम् । पुरां देशत्वात्तद्ग्रहणेनैव सिद्ध हणं ग्रामनिषेधार्थम् । जाम्बवश्च शालूकिनी च जाम्बवशालूकिन्यौ ग्रामौ । स्वैरित्येव । शौर्य च नगरं केतवता च ग्रामः शौर्यकेतवते । पूामसंभेदेऽपीच्छत्यन्यः । शौर्यकेतवतम् । पूर्देशसंभेदेऽपीत्यपरे । श्रावस्तीमध्यदेशम् । मगधश्रावस्ति । नदीदेशपुरामिति किम् । कुकुटमयूयौँ । देशग्रहणेन चेह जनपदानां ग्रहणम् पृथग्नदीपूग्रहणात् । तेनेह न भवति । गौरी च कैलासश्च गौरीकैलासौ पर्वतौ । कैलासश्च गन्धमादनं च कैला
सगन्धमादने पर्वतौ । विलिङ्गानामिति किम् । गङ्गायमुने । मद्रकेकयाः । मथुरातक्षशिले ॥ १४२॥ *पाच्याद्रस्य ॥३।१।१४३॥ येभुक्ते पात्रं * *संस्कारेण शुध्यति ते पात्रमहन्तीति पाच्याः । पाच्यशुद्रवाचिनां द्वंद्व एक एकार्थों भवति स्वैः। तक्षायस्कारम् । रजकतन्तुवायम् । कुलालबरुटम् । किष्कि* मित्यत्र तूभवप्राप्तौ परत्वादयमेव विधिरित्यर्थ ॥-कौरवपाण्डवा इति । कुरुशब्दादिदमयं उत्सायन् । पाण्डशब्दादपत्ये शिवायण ॥-वैर एवेति । तद्योपचागत् भाराहारिकृत वेरमपि वावॐाराहम् ॥-श्वावराहं वैरमिति । श्रा वगधेत्युपचागहरे वर्तते ॥-औत्पत्तिक इत्यत्र उत्पत्तो भव अध्यात्मादिवादिकणि। जन्मप्रभा इत्यर्थ ॥-नदीदे-॥-उबेरावतीति । उज्झत्युदा *'कुप्यभिद्य -इति । हदस्यापि नदीत्व स्तोफविशेषात् यद्वा नदनद्योग्भेदोषचारोऽन । यतो नदीविशेषो नद । इस विद्यतेऽस्यामिति 'नद्या मतु ॥-विपाट् च स्त्रीति । विशिष्ट पाशितवती * विपि पृषोदरादित्वाद्विपादिति न्यास । तेन यत्र विप्रादिति दृश्यते तत्र साधु ॥-कुरुकुरुक्षेत्रमिति । कुरोरपत्यानि 'दुनादि-इति व्यस्य 'यहुप्पत्तियाम्' इति लुपि कुरवस्ततथ कुरूणा
क्षेत्रम् ॥-एव कुरुजालमिति ॥-काञ्चीकन्यकुब्जमिति । कन्या कुजा यत्र पाहुलकात् हस्वत्वम् ॥-पुरां देशत्वादिति । पुरामप्युपभोगस्थानत्वस्य देशलक्षणस्य विद्यमानत्वारिफमर्थ पूर्घडणम् । उपलक्षण चेद नदीग्रहणमपि ग्रामनिषेधार्थमेव ॥-जाम्बवशालूकिन्याविति । जम्बनामदूरभयो 'निवासादूरभवे -इत्यण् । शालकान्युत्पलादिमूलान्यत्र सन्ति ॥-शौर्य चेति । शूराणा निवास । 'सुपथ्यादेयं । श्राक् पाकै इति श्रान्तीति आस्तेषा वस्तिरिव सकीर्णत्वात् थावस्ती । 'इतोऽक्त्यर्थात् ' डो नगरी ॥-गौरीकैलासाविति । गोरी नाम पर्वत । क जल इला भूमिस्तयोरास्ते अच् । के जले लासी लसनमस्येति वा केलास स्फटिकस्तस्यायम् ॥-पाव्यशू-1-भुक्ते पात्रमिति । पात्र कास्यादि ॥-संस्कारेण भस्मोद्वर्तनादिना 'शुद्धति भस्मना कास्य ताम्रमम्लेन शुधति' इत्यादिमन्वादिशास्त्रोक्तेन लोकप्रति देनेव ॥-शुद्धयति विशिष्ठलोकानामुपभोग्य भवति ॥-तक्षायस्कारमिति । पाठ्यशुदा द्विप्रकारा आर्यावर्तान्तर्गतास्तद्वाखाथ । अत्रापि आविर्तजाना ते स्वत्वम् तद्वापाना पाबैरिति द्रष्टव्यम् । उभयेऽपि क्रमेण तक्षायस्कारमित्यादिना दयन्ते । कि कि दधातीति वर्चस्कादित्वात-किष्किन्ध । किष्किन्धादयधात्वार आर्यावर्ताद्वाया