________________
लातु०अ०
श्रीईमशः
| धगन्धिकम् । शकयवनम् । पाव्येति किम् । जनंगमवुकसाः । शूद्रग्रहण किम् । ब्राह्मणक्षधियविशः ॥ १४३ ॥ *गवाश्वादिः ॥३।१।१४४ ॥ गवावादिर्दन्द एक एकार्यों भवति । गौयावश्च गयाश्चम् । गायिकम् । गवैडकम् । अजाविकम् । अजैडकम् । *कुब्जबामनम् । कुजकैरातम् । कुन्जकैरातकम् । पुत्रपौत्र
नित्यौराभावपक्षे वचण्डालम् । सोकुमारम् । दामीमाणवकम् । * शाटीपच्छिकम् । *उखरम् | उशशम् । मूत्रशकृत् । मूत्रपुरीपम् । यकृन्मेदः। मांसशोणितम् । *दर्भशरम् । दर्भपूतीकम् । * अर्जुनपुरूपम् । नृणोलुपम् । “कुडीकुडम् । दासीदासम् । भागवतीभागवतम् । विषेतेषु 'पुरुषः खिया' (३-१-१२६) इत्येकशेपो न भरति निपातनात् । गवाश्वादिषु यथोच्चारितरूपग्रहणादन्यत्र नायं विधिः । गोऽश्ची । गोऽश्चम् । गोअश्वौ । गोअश्वम् । गोऽविको । गोरकम् । गोलको । गलकम् । परिभाषेत्र भवति ॥ १४ ॥ *न दधिपयआदिः ॥३।१।११५॥ दधिपयःप्रभृतिद्वन्द्र एक एकार्थो न भवति । दधि च *पयश्च दधिपयसो । सर्मिधुनो । “मधुसर्पिपी । हरिवामयौ । ब्रह्माजापतो । शिववैश्रवणौ । स्कन्दविशाखौ । परिजाकौशिकौ । प्रवापसदी । आद्यवसाने । मर्याचन्द्रममौ । मित्रावरुणौ । अग्नीपोमो । सोमारुद्रौ । नारदपर्वतौ । *खण्डामकौं । *नरनारायणौ । रामलक्ष्मणौ । * भोमार्जुनौ । कम्बलाश्चतगै। *माता
*ENEEREKHEREHEREHEREHEHEREHEMEHEREKKHEREY
HEREIEXERENERGINEERIES
लगभेदा -जनगमवासा इति । न येते-यसपणिका से पात्र प्रयच्छन्ति । ते त्ते पात्रस्य सस्कारणाशुद्धरिति ॥-गया-|| गवाश्वादिष्पजैटक यावत्, ‘पशुन्यशनानाम' इति विकल्प नित्यार्थ पाठ । सर्वेषु च 'स्वरे वानक्षे' इत्यनादेश ॥-कुब्जवामनमित्यादिषु चतुर्दा न्यायसिद्ध समाहारतरतरयोगे नित्यार्थ । अचण्दालमिति नित्यवेरे ' नित्यपरस्य' इत्येव सिमित्याह |
-नित्यवैराभावपक्षे इति । ये चाण्डालपाट के श्वानो यसन्ति तेऽत्र विवक्षिता । न च तेपा चण्डाले सह वेरमस्ति । यद्वा चण्डाला भान प्रन्ति अतोऽसी धावति इति नियंवराभाव । पद्यते | 'दिमाद'-इति छकि गोरादित्लादहमा स्थायिक के च पच्छिका छाजिकेति प्रतिदि ॥–शाढीपच्छिकमिति । उपाध्यायस्त्वाह सततमनिमित्तरिणा कथमिव दही वैर नाभिदध्यात् । न विवक्षितामात चैत् वस्तुस्थितस्य कोटश्यनिरक्षा । तस्यामहिनकुलावित्यादयोऽप्रयोगा एवं स्थु । उत्पलोद्योतकरादयी ध्यावक्षते अचम्दालमित्यस्य पाठ शुना वादालाना च नित्परित्वाभावात् । न हि यथा भापचा
आनश्च नित्यवैरिगस्तथा मानध चण्डालाथ । अत्र जातित्वात् 'अप्राणि' इति सिदावपि व्यक्तिपरेनोइनायामपि यथा स्थादित्यस्य पाठ-उष्पखरमिति । पशुत्वाद्विकल्ये प्राले ।-उएशशमित्वत्र | चितरेतरयोग पाहे । पशुविकल्पच नास्ति शशस्यानाम्यत्वात् ॥-मूत्रशकदिति । धर्माधादित्वात् शकुन्मूत्रमपि । मूत्रशकदित्यादी व्यक्तिपरनोदनायाम् 'अप्राणि'-दति न सिध्यतीत्युपादानम् ।।दर्भशरमिति । दर्भादौना बणजातिवादप्राणीति नित्यनिधे पश्चादित्वात्तृणविकल्प बांधके प्राप्तेऽय विधि ॥-अर्जुनपुरुषमिति । पुरुषशब्दोऽध तुविशेषत्राची। पैरुष इत्यपि दृश्यते तश्चिन्त्यम् ॥-कुडी कुडत् बाल्ये च । 'नाम्युषामत्य ' इति के 'वयस्थगन्स्ये' इति डया कुदी बाला । कुडो वाल । कुटीकुटमिति उद्योतकरण टो निरीक्षणीय ॥-गवेलकमिति । 'स्वरे वानक्षे' इत्यादेशेऽपि लत्यस्य विकृतत्वावसइति ।- दधि-॥-मधुसप्पिषीति । धर्मार्थादित्वात्पर्यायेण पूर्वनिति । ब्रह्मणो व्यतिरिक्तश्चतुर्दशभेदाभिन्न प्रजापतिः।-स्कन्दविशाखाविति । अत्र सदस्य मित्रमपि स्कन्द । यद्वा सन्दशब्देन विनायक उच्यते ॥-परिजाकौशिकाविन्ते । परिजा नदी कौशिकच पर्वत । कुशोऽस्यास्ति कुशिकस्यापत्य चिदाद्यनि । अब नईदिशेति स्प्रेरिति प्यावृत्त्या नित्यसमाहारी निवार्यते । न्यायन काल्पकस्तु प्राप्त एव स चानन निषिध्यते । खण्डव मध-खण्डामौ देवताविशेषौ । 'दसह'-दत्यातम् ॥ ती हि पूर्व दैत्यो सन्तो
REETEREECHEERENER