________________
पितरौ । पितापुत्रौ । श्रद्धामेधे । शुक्लकृष्णे। इध्मावहिंपी । पूर्वस्य दीर्घत्वं निपातनात् । नक्सामे । वाङ्मनसे । अत्र 'सामय॑जप'-७-३-९७) इत्यादिनाकारान्तत्वम् । झ्याज्यानुवाक्ये । दोक्षातपसी। श्रद्धातपसो । *श्रुततपसो । मेधातपसी । अध्ययनतपसी । उलूखलमुशले। अत्रायेपु त्रिपु व्यञ्जनविकल्पे शुक्लकृष्णे इत्यत्र 'विरोधिनामद्रव्याणाम् ' (३-१-१३०) इति विकल्पे इध्मावहिंपी, उलखलमुशले इत्यर 'अमाणिपश्चादेः' (३-१-१३६ ) इति नित्यमेकत्वे शेपेषु च 'चार्य द्वन्दः सहोक्तौ' (३-१-११७ ) इत्युभयस्मिन् प्राप्ते प्रतिषेधोऽयम् । चण्डालमृतपादयवान द्रष्टव्याः ॥ १५॥ संख्याने ॥ ३ । १४१४६ इयत्तापरिच्छेदः संख्यानम् । स्वर्तिपदार्थानां संख्याने गम्यमाने द्वन्द्व एकार्थो न भवति । दश गोमहिपाः । एतावन्ति दधिघृतानि । वहाः लक्षन्यग्रोधाः । दश हस्त्यश्वाः । शतं यूकालिक्षाः। तावन्ति वदरामलकानि । स्वहवः पाणिपादाः । कति मार्दशिकपाणविका । उदगुर्दशेमे कउकालापाः । द्वारकाश्वमेधौ । द्वादश पदकक्रमकाः । द्वौ गङ्गाशोणौ । पञ्च तक्षायस्काराः । इयन्तो गवायाः ॥ १४६ ॥ श्वान्तिके ॥ ३ । १ । १४७ ॥ पतिपदार्थानां सं- के ख्यानस्यान्तिके समीपे गम्यमाने द्वन्द्व एकार्थो वा भवति । उपगता दश यस्य येषां वा *उपदर्श गोमहिपम् । उपदशा गोमहिपाः । उपदशाय गोमहिपाय । उपदशेभ्यो गोमहिपेभ्यः। द्वन्द्वार्थस्यैकत्वात्तदनुपयोगस्यापि बहुबोहेरेकवचनान्तत्वम् । यदा तु दशानां समोपमुपदशमित्सव्ययीभावस्तदोपदशं गोमहिपायेति भवति राक्षसौ अशस्तवन्तो । ततस्तद्धार्थ याग आरब्ध । पण्डामाभ्या यजेत अनया आहुत्या अशासो देवमध्यस्थितो याहुतस्य प्रहणाय आगतो ततो देवो जातापिति ॥-नरनारायणाविति । नरशब्दानडाद्यायनणि नारायण । नृणाते हुलकात्कर्मणि घत्रि नारा आपः ता अयन यस्येति पा नारायण । यन्मनु 'आपो नारा इति प्रोक्ता आयो ने नरसूनवः ॥ ता यदस्यायन पूर्व तेन नारायण. स्मृत' ॥ अय॑त्वानारायणस्य पूर्वनिपाते प्राप्त राजदन्तादित्वानरस्य पूर्वनिपात ॥-भीमार्जुनाविति । 'धर्मार्थादिषु द्वदे' इति भीमस्य पूर्वनिपातः ॥-मातापितराविति । मातुरचतात्पूर्वनि
पातः । यदाह- सहस तु पितुर्माता गौरवणातिरिच्यते । तकि पितगिरा रामो विधत्ते रेणुफावधम् ' ॥१॥ तन विचार्यम् । यदुक्त ' यकृत परशुरामैण पितुननगौरवात् ॥ तदन्येस्तु न कर्तव्य न * देवचरित चरेत् ॥ १ ॥–श्रद्धामेधे इति । यद्यपि इमाद्रव्यशब्दो तथाप्युपचाराद्रव्ये वत्तेते तदा व्यक्तिविषक्षाया ' चा द्वद. सोक्तो' इत्यनेन प्राप्ते ॥-याज्यानुवाक्ये इति । याज्या दानाच' ॐइज्यते इति याज्या २ च अनुवाक्या चेति वाक्य कार्यम् ॥-ध्रुततपसी इति । धर्मार्थादित्वात्तप अते इत्यपि ॥-दीक्षातपसी इति । आर्चतत्यादीक्षाया पूर्वनिपात । एप-श्रद्धातपसी इत्या
पि॥-संख्याने ॥-इयत्तापरिच्छेद इति । इयता भान इयत्ता तस्या परिच्छेदो दश द्वादश चेति सख्यापदैरपधारणम् ॥-वर्तिपदार्थानामिति । पर्त्तन पर्त समासार्थ सोऽस्ति येपा पूर्वपदोत्तर* पदार्थांना ते वतिनस्तदभिधायकानि पदानि वार्तपदानि पूर्णपदोत्तरपदस्वभाषानि तेषामर्था अभिधेयरूपास्तेपामिति ॥-दश गोमहिपा इति । अत्र गोमहिपलक्षणस्य पतिपदार्थस्य दशेत्यनेन दशसख्याया'
परिच्छेद क्रियते ॥-बहवः पाणिपादा इति । ननु दशेत्यादिना ययन गोमहिषमित्यायेकार्थस्य सामानाधिकरण्याभागत् दशेत्यादिसख्याशब्दप्रयोगादेव एकवद्भावस्यायोगादे कवद्भावो न भाष्यतीति
किमर्थमस्यारम्भ इति । उच्यते । अस्यानारम्भे पिहितेकवद्भावप्रयोगे दशादिसख्यापदप्रयोगायोगात्तत्प्रयोगे विहितैफवद्भारस्यानिवर्तनादस्यारम्भ इत्यदोष ॥-वान्तिके ॥-अन्ति के समीप इति । * अन्तिफशब्दस्य समीपार्थत्वात्समीपस्य समापिसापेक्षत्वात् सख्यानमेन विशायत इति ॥-उपदशं गोमहिपमिति । यद्यप्युपदश गोमतिपमित्येकवद्भावे समाहारस्य दद्वाभिधेयस्येफल्यात साक्षात्तत्सख्यान