________________
ल
श्रीईमश० ॥ १४७॥ प्रथमोक्तं प्राक् ॥३।१।१४८॥ अत्र समासप्रकरणे प्रथमया प्रथमान्तेन पदेन यदुक्तं निर्दिष्टं तत्माक् पूर्व निपतति । आसन्नदशाः । ॥३४॥
* सप्तगङ्गम् । ऊरीकृत्य । कष्टश्रितः । शकुलाखण्डः। यूपढारु । कभयम् । राजपुरुषः । अक्षशौण्डः। नोलोत्पलम् । पश्चाम्राः । वाक्यवत्समासेऽप्यनियमः स्या
दिति वचनम् ॥ १४८ ॥ राजदन्तादिषु ॥३।१।१४९ ॥ राजदन्त इत्यादिपु समासेष्वप्राप्तपूर्वनिपातं पार निपतति । दन्तानां राजा राजदन्तः। 'पष्ठी'-(३-१-७६ ) इति प्रथमोक्तत्वेन दन्तशब्दस्य पूर्वनिपाते प्राप्त राजशब्दस्यानेन पूर्वनिपातः । पूर्व वासितं पश्चालिप्तं लिप्तवासितम् । अत्र ‘पूर्वकाल'(३-१-९७) इति प्रथमोक्तत्वेन वासितस्य पूर्वनिपाते प्राप्त लिप्तस्य पूर्वनिपातः । एवं सिक्तसंमृष्ट, भृष्टलुश्चितं, *ननमुषितम् , अवक्लिन्नपकम् , “अर्पितोतम् , *उप्तगादम् । ऋणेऽधमोऽधपर्णः । अत्र 'सप्तमी'-(३-१-८८ ) इति प्रथमोक्तत्वेन पूर्वनिपातेऽधमस्य पूर्वनिपातः । एवमुत्तमर्णः । उलूखलं च मुशलं च उलूखलमुशले । अत्र मुशलशब्दस्याल्पस्वरत्वात् पूर्वनिपाते प्राप्त उलूखल शब्दस्यानेन पूर्वनिपात' । एवं तन्दुलकिण्वम् । चित्ररथवाहीको । सातकराजानों । *-5
शीरवीजशिक्षास्थम् । आरटायनिचान्धनि । अधरोष्ठम् । वैकारिमतगाजवाजम् । गौपालिधानपूलासम् । कुरण्डस्थलपूलासम् । दारजारौ । दारशब्द एकबइचनान्तोप्यस्ति अत्र नियमे । दारार्थम् । अत्र तु स्वरायदन्तत्वादर्थशब्दस्य पूर्वनिपाते प्राप्ते दाराब्दस्य पूर्वनिपातः। एवं विष्वक्सेनार्जुनी । शुद्रास्। विपपे
नास्ति तथापि तदक्यपद्वारेण भक्तीति ।-राजद -॥-दन्तानां राजेति । तेन राजा च दन्तायेति द्वहे राजदन्ता दन्तगजान इत्यव्यवस्थैव ॥--भृटलुश्चितमिति । इत्तृषभूष इति सूत्रे क्त* स्यापि फित्त्वविकल्प केचिदियान्ति तन्मतेनेदम् । यद्वा प्यन्तस्य लुधा करोति णिच् । तत क ॥-नझमुपितमिति । न वस्ते इति 'दिवन'-इति साधु । यहा न विद्यन्ते मा विश्छन्दामि
या यस्य स नम । अधषा औलजेर खाने ओनजैर केचित्पठन्ति तन्मतेन क्तप्रत्यये नाम ॥-अपितोतमिति । उौड् इत्यस्य उतम् । वेग इत्यस्य उत वा ॥ उप्तगादमिति। उप्यते स्मास्मिमिति
कार्यम् ॥ तन्दुलकिण्वमिति । किणि सौत्र- 'निघृपीकृषि -दात किति बप्रत्यये किण सुरापीजम् ।-चित्ररथा देवविशेष । चित्रवासी ग्धश्च वा ॥ घेद समाप्य 'लातादेसमालो' इति *कप्रत्यय ।-उशीरवीजशिजास्थमिति । उशीर पोजमस्मिन् उशौरवधीजमास्ममिति वा । उशीरपीजो नाम पर्चत । शिजाया तिक्षतीति शिवास्थ पर्वतस्ततो दूर ||-भारठायनिचान्धनीति। * 5 आरटतीति 'प्रहार'-इति 'लटिसटि'-इति परचनाद्वा निपातस्तस्यापत्यम् ' अबादौना' इत्यायनिम् । 'चमन्तीति' किए दा। पामा धनमस्य स चारधन । यद्वा चम्पते 'शशितकि'-इति2
ये चम्य धनमस्य पृषोदरादि । यद्वा गमतीति 'विदनगगन' थाधन तस्यापत्यमत इन् तती द्वदः॥-वैकारिमतगाजवाजमिति । कर एवं कार विविध कारी यस्य विकारयतीति वा विकार । तस्यापत्यमिम् । बेकारमत । गण मदने च । गजतीलग् गजस्तस्याय गाज गाजयतीति वा अच् गाज । वजनजण गाज वाजयतोत्यण गाजवाज पुरुषविशेषस्ततो दूर -गीपालिधानपूलास के मिति । गोपालस्पापत्यमिति गोपाल । स चीयतेऽस्मिन, गीपालिधानम् । पूलान् म्यात पूलास ॥-कुरण्डस्थलपूलासमिति । कुरत् 'पिचण्ाण्ड' इति कुरण्ड । कुरण्दाना स्थल कुरण्डस्थलम् । यहा कुत्सिता रण्डा यत्र बहुमोदि । तत्र देशे तिष्ठतीति कुरण्डस्थल । द्वो नरो तच पूलासथ या॥ ननु दारशब्दस्य यदयरोग द्विवचनानुपत्तिरित्याह-दारशब्द इत्यादि । यथा धर्मप्रजासपने दारे नान्य दार कुर्यात ||--एव विष्वकसनार्जुनाविति । यथा दाराशब्दस्य पूर्वनिपात प्राम एवमिटापि विष्वकसेनस्य वासुदेवरूपतया अर्जुनादयोऽपि तदर्यत्वेऽपि तदविवक्षाया पूर्वनिपातार्थ पाठ ।