SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ |न्द्रियाणि । गवाश्वम् । अवन्त्यश्मकाः । *चित्रास्वाती *माणविके । केशश्मश्रु । अत्रेदुदन्तत्वेन स्वातिश्मश्रुशब्दयोः पूर्वनिपाते प्राप्ते चित्राकेशयोः पूर्वनिपातः ।। एवं भार्यापती । पुत्रपतो । स्वसृपतो । *जपता । दंपती । गणपाठाजायाशब्दस्य जंभावो दंभावश्च वा निपात्यते । पुत्रपशू । *शिरोजानु । *शिरोविजु । नरनारायणौ। अWखानारायणस्य पूर्वनिपाते प्राप्ते नरस्य पूर्वनिपातः । एवं सोमरुद्रौ । कुबेरकेशवौ । काकमयूरौ । उमामहेश्वरौ । पाण्डुधृतराष्ट्रौ । ज्येष्ठभ्रातृलेन धृतराष्ट्रस्य पूर्वनिपाते प्राप्ते पाण्डोः पूर्वनिपातः । एवं विष्णुवासयौ । बहुवचनमाकृतिगणार्थम् । तेन कचिद्विकल्पः । पुरुषोत्तमः । उत्तमपुरुषः । मध्यगृहम् । गृहमध्यम् । *अधरविम्बम् । विम्बाधरः । *ओष्ठविम्बम् । विम्बोष्ठः । इत्यादि ॥ १९ ॥ *विशेषणसर्वादिसंख्यं बहुव्रीहौ ॥ ३॥ १॥ १५० ॥ विशेषणवाचि सर्वादि संख्यावाचि च नाम बहुवीही पूर्व निपतति । विशेषणम् । चित्रगुः । शवलगुः । *कण्ठेकालः । उरसिलोमा । उदरेमणिः । सर्वादि । सर्व शुक्लमस्य *सर्वशुक्लः । सर्वकृष्णः । सर्वसारः । सर्वगुरुः । सर्वलघुः । *विश्वदेवः । *विश्वामित्रः । उभयचेतनः । संख्या । द्वौ कृष्णौ गुणावस्य द्विकृष्णः । द्विशुक्लः । * चतुर्हस्वः । *पञ्चदीयः । *षडुन्नतः । *सप्तरक्तः । उन्नतरक्तशब्दौ न तान्तावपि तु गुणशब्दौ । तेन स्पर्धे क्तलक्षणः पूर्वनिपातो न भवति । *श ब्दस्पर्धे परत्वात्सर्वादिसंख्ययोः संख्याया एव पूर्वनिपातः । व्यन्यः। द्वियुष्मत्कः । व्यस्मत्कः। *उभयोस्तु सर्वादित्वे स्पर्धे परस्य पूर्वनिपातः। *ह्यन्यः। बहुव्रीEl वासुदेवादन्यो था विष्वक्सेन ॥ अश्मानोऽत्र सन्ति ' कोऽप्रमादे ' । अवन्तयश्चाश्मकाश्च ॥-चित्रास्वाती इति । अत्र चित्रास्वातिशब्दात 'चन्द्रयुक्ताकाले '-इत्यणो 'लुप्त्त्वप्रयुक्त' इति लुपि ततस्तत्र जातेति ‘भर्तुसध्यादेरण' इत्यणि 'चित्रारेवती'-इति 'बहुलानुराधा '-इति च लुपि चित्रा च स्वातिश्च ॥-माणविके इत्यनुप्रयोगेण नाय नक्षत्रद्वव इति दर्शयति । तत्र हि ‘भर्तुतुल्यस्वरम्' इत्येव सिबम् ॥-जंपती इति न चाल्पस्वरत्वादेव जम्दमो पूर्वनिपातो भविष्यतीति वाच्यम् । पत्युचितत्वात्पूर्वनिपातः स्यादित्यदोष ॥-शिरोजानु इति । भाष्यकारेण जानुशिरसी इत्यपि । का कैयटेन न विचारित इत्युपेक्षित ॥-शिरोविजु इति । विजायते 'केवयु'-इत्यादिना डित्युप्रत्यये विजु कृकाटिकाप्रदेश ||-अधरविम्वमिति । अधरो विम्बमिव 'उपमेय व्याघ्राद्यै ' समास शा-ओष्ठबिस्वमिति । औष्टो बिम्पमिव । -विशेषण-1-कण्ठेकाल इति । कण्ठे स्थिता कण्ठस्थिता अलुम् स । तत कण्ठस्थिता काला यस्य । अथवा कण्ठे काला अस्येति वैयधिकरण्येऽपि समासः । आधेय प्रत्याधारो विशेषणत्व भजत इति वैयारकणा -सर्वशुक्ल इति । अत्र शुक्लशब्देन सर्वार्थस्य विशेष्यमाणत्वाद्विशेषणत्वाभावेऽपि सर्वादित्वात्सर्वशब्दस पूर्वनिपात ॥-विश्वदेव इति । विश्वे देवा यस्येति विश्वदेव । द्रव्यशब्देन विशेष्येणेव भवितव्यमिति नियमाभावात् सत्यपि द्रव्यशब्दवे देवा इति विश्वेषा विशेषणमिति सर्वादित्वाद्विश्वशब्दस्य पूर्वप्रयोग । एव-विश्वामित्र श्री इत्यत्रापि ॥-द्विकृष्ण इति । अत्र याद्यर्थस्य विशेष्यत्वेन विवक्षितत्वात्सख्यात्वादेव यादिशब्दस्य पूर्वप्रयोग ॥-चतुर्हस्व इति । 'हस्वानि चत्वारि तु लिङ्गपृष्ठ ग्रीवा च जवे च हितपदा नि' ॥--पञ्चदीर्घ इति । 'हनु लोचनबाहुनासिकास्तनयोरन्तरमत्र पश्चमम्' ।—पड़न्नत इति 'वक्षोष्ठकक्षानखनासिकास्य कृकाटिका चेति पडुन्नतानि ॥-सप्तरक्त इति । ' नेत्रान्तपादकरताल्वधरोष्ठजिला रक्ता नखा सप्त सुखप्रदानि' ॥-उन्नतरक्तेति । उत्पूर्वनमतेरशेश्व 'पुतपित्त'-इति निपात. ॥–शब्दस्पर्धे परत्वादिति । अस्याय तात्पर्याध अल्पस्वरत्वात्सख्याशब्दस्य पूर्वप्रयोगे प्राप्त लक्षणातिक्रमेण 'विशेषणसर्वादिसख्यम् -इति निर्देश शब्दपरस्पार्थ तेन तत्र सख्येति सर्वादीति चोभयो. प्रसले द्वयोरन्यत्र सावकाशत्वात् परत्वात् सख्येति पूर्वप्रयोगी भवति ॥-पूर्व| निपात इति । सामान्येऽपि सर्वादिवे पाठापेक्षया य पर सर्वादिस्तेन भाव्यम् ॥-उभयोस्त्विति । सख्याशब्दस्य सर्वादित्वेऽसर्वादित्वे च पूर्वनिपात एव सूत्रे परत्रोपादानात् ।। - धन्य इति । K**********************************
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy