SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३ । १ । १३७ ॥ प्राण्यङ्गानां तूर्यागाणां च स्वैर्द्वन्द्व एक एकार्थों भवति । पाण्यङ्ग, दन्ताश्च ओष्ठौ चेदं दन्तोष्ठम् । इदं शिरोग्रीवम् । इदं पाणिपादम् । इदं कर्णनासिकम् । तूर्याङ्ग, शङ्खशानिकादिसमुदायस्तूयम् अङ्गान्यवयवाः । इदं शंखपटहम् । इदं भेरीमृदङ्गम् । शांखिकमौरजिकम् । मार्दगिकपाणविकम् । वीणावादकपरिवादकम् । स्वैरित्येव । पाणिगृनौ । पीठपटहौ । पाणिपणवौ । प्राण्यङ्गानां तूर्याङ्गेषु शंखपटहादीनाममाणिजातित्वात् पूर्वेण सिद्ध व्यक्तिविरक्षायां विधानार्थम् जातिविवक्षायां प्राण्यङ्गामाण्यङ्गादिसंभेद एकत्व निराकरणार्थं च वचनम् । एतज्ज्ञापनार्थमेव च बहुवचनम् ॥ १३७ ॥ *चरणस्य स्थणोऽद्यत वादे । १३८ शाखाध्ययननिमित्तकव्यपदेशभाजो द्विजन्मानश्चरणाः कादयः । *प्रमाणान्तरप्रतिपन्नस्यार्थस्य शब्देन संकीर्तनमनवा कर्मणि प्रशंसितानशंसनमित्येके । *अनुकरणमित्यपरे । अद्यतन्यां परभूतायां यौ स्थेणी तयोः *अनुकथने कर्तृत्वेन संवन्धिनो ये चरणास्तद्वाचिनां शदानां स्वैर्दन्द्रोऽनवादविपय एक एकार्थो भवति । प्रत्यष्ठात् *कठकालापम् । उदगात् *कठकौथुम् । प्रसष्ठात् *मौदपैष्पलादम् । एपामुदयप्रतिष्ठे कश्चिदनुवदति । करणस्येति किम । उदगस्तार्किकवैयाकरणाः । स्थेण इति किम् । अगमन्कठकालापाः। अद्यतन्यामिति किम् । अतिष्ठन्कठकालापाः । अनुवाद इति किम् । उदगुः कठकालापाः । अमसिद्धं कथयति । अन्ये तु स्थेणोद्यतनोपयोगादनु पश्चाद्वादश्चरणद्वन्द्वस्येत्यनुवादस्तत्रेच्छन्ति । तन्मते इह न भवति । कठकालापाः प्रसाः। कठकौथुमा उदगुः ॥ १३८॥ *अल्लीवेऽध्वर्युक्रतोः ॥ ३ । १ । १३९ ॥ अध्वर्यवो यजुर्वेद विदः। तेषां वेदोऽप्यध्वर्युः। तत्र विहिताः क्रतवोऽश्वमेधादयोस्वर्यक्रतवः । ससोमको यागः क्रतुः । अध्वर्युक्रतुवाचिनां शब्दानां स्वैर्द्वन्द्व एक एकार्थों भवति अक्लीवे क्लोवे चेदध्वर्यक्रतुवाची शब्दो न भवति । अर्कश्चाश्वमे | ततस्तस्याङ्ग शब्देन तत्पुरुप । तत्र समाहाग्द्वढे समाहारस्याङ्गायोगारसमाहारिण एवासयन्धो विज्ञायते । इतरेतरयोगे तु द्वस्यावयवप्रधानत्वात्स्पष्ट एवावयवस्याइसबन्ध ॥-शखशाखिकादिसमुदायेति । शवादीनि वाद्यानि शासिकादयो वादका । 'भीवृधि ' इति रेफे डया च भेरी । यदा मृदङ्गश्च शङ्खपटह चेति क्रियते तदा समाहारो न भवति । तूर्यानसमुदायत्वात् ॥-निराकरणा थमिति । पाणिपणवावित्यत्र 'अप्राणिपश्वादे ' इति प्राप्तस्य पाणिपणवयोरप्राणित्वेन स्वत्वात् ॥-चरणस्य-1-प्रमाणान्तरप्रतिपन्नेति । शब्दात्प्रमाणादन्यत्प्रत्यक्षादि प्रमाणान्तर तेन प्रति25 पन्नम् ॥-शंसितानुशंसनमिति । शसन शस त करोति णिच् । तत क्त । अन्यथा 'वेटोऽत' इतोटो निषेध । शसितस्य कथितस्यानुशसनम् ॥-अनुकरणमिति । पूर्वकृतस्य पश्चात्साह येन वा करण क्रिया ॥-अनुकथने कर्तृत्वनेति । गौणमुख्ययोरिति न्यायात मुख्यवृत्त्या की लभ्यते । तेन यदा भावे प्रयोगस्तदा प्रत्यष्ठायि कठकालापाभ्यामिति भवति न तु समाहार ॥कठकालापमिति । कठेन कलापिना प्रोक्त वेद विदन्त्यऽधीयते वा 'तेन प्राक्ते' 'तद्वत्यधीते' इत्यम् । तस्य प्रोक्तार्थस्य 'कठादिभ्य ' इति चाणो लुप् । कालाप इत्यत्र तु 'कलापिकुथुमि'इति इनो लुपि वृद्धी कालाप ॥-कठकौथुममिति । कुये 'उटिकुल्याल -इति कित्युमे कुथुम वमी ततो मत्वथीये इनि 'तेन प्रोक्ते' इत्याद्यविधि ॥-मौदप्पलादमिति । मुदस्य मोदस्य वा पिष्पलादस्य चापत्यम् 'ऋषिवृष्ण्यम्' मौदेन पैष्पलादेन च प्रोक्तमिति वाक्ये ईयस्य याधको ' मौदादिभ्य ' इत्यण् 'तद्वेत्यधीते' इत्यण् तस्य 'प्रोक्तात्' इति लुप् ॥-ताकिकेति । तण चरति तर्क प्रयोजनमस्येति वा 'चति' 'प्रयोजनम् '-इति वा इकाण । यद्वा तकं वेत्त्यधीते वा न्यायाटेरिकण्' । पर तदा न्यायादि ध्वपठितोऽपि दृश्य ॥-अक्लीबे-||
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy