SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीहेमा फलस्य जातौ ॥३।१।१३५ ।। फलबाचिनां शब्दानां बहुत्वे वर्तमानानां च जाती विवक्षायां सैईन्द्र एक एकार्यों भवति । बदराणि चामलकानि च *बदरा- कालत अ० मलकम् । कुचलामलकम् । फलस्येति किम् । ब्राह्मणक्षपिया। जाताविति किम् । *व्यक्तिपरचोदनायां मा भूत् । एतानि बदरामलकानि तिष्ठन्ति । बहुत्वे इत्येव । बदरामलके, बदरामलकम् । स्वैरित्येव । बदरशृगालाः॥ १३५ ॥ अप्राणिपश्चादेः॥12॥१३६ ॥ बहुत्व इति निवृत्तम् । पूर्वयोगारम्भात् । पाणिभ्यः पश्वादिसूत्रोक्तेभ्यश्च येऽन्ये · द्रव्यभूताः पदार्थास्तेषां जातौ वर्तमानानां शब्दानां खैर्द्वन्द्व एक एकार्थों भवति । आराच शस्त्री च *आराशति। “धानाच शष्कुली च धानाशफुलि । यगवरणम् । कुण्डबदरम् । तरुशैलम् । जातावित्येव । बिन्ध्यहिमालयौ । नन्दकपाञ्चजन्यौ । जातिविवक्षायामयं विधिः । व्यक्तिविवक्षायां तु यथामाप्तम् । आराशखि आराशस्त्याविमे । माणिपश्वादिजातिवर्जनं किम् । ब्राह्मणक्षत्रियविशुद्राः। ब्राह्मणक्षत्रियविशुद्धम् । गोमहिपौ । गोमहिपम् । दधिघृते । दधिघृतम् । प्रक्षन्यग्रोधौ २ कुशकाशीर बीहियवौ २ रुरुपृपतौर सचक्रवाकौर *अश्वरयार । अप्राणोति प्राणिनो द्रव्यस्य पर्युदासेनाप्राणिनो द्रव्यस्य । | ग्रहणादिह न भवति । * रूपरसगन्धस्पर्शाः । उत्क्षेपणापक्षेपणाकुश्चनप्रसारणगमनानि । स्वैरित्येव । स्वदरशृगालौ ॥ १३६ ॥ *प्राणितूर्यागाणाम् ॥ ॥३१॥ फित्सप्रत्यो कफिचारित्नावरूप लाम् ॥-फलस्य-|-पदरामलकमिति । पदर्या शिकार फल हेमाय । आमलक्या शिकार फल 'दोरमाणिन ' गयट् । द्वयोरपि 'फले लुप्' ||--12 KI व्यक्तिपरेति । व्यक्तिः पर प्रधान यस्या सा तथा चोदना उक्तिस्तप ।-अप्राणि-||-पूर्वयोगारम्भादिति । फलस्थाप्राणिनेन अनेने सिदत्वात् । न च पूर्णयोगमन्तरेणाप जातापिति न | स्यादिति वाच्यम् । अमेय जातिगरण करिष्याम इति ॥ बन्यभृता इत्यामाणीति पर्युदास तत्तुल्यस्य द्रव्यस्य प्रतिपत्तिस्तेषा न जातापिति विशेषण मत्याह-द्रव्यभूता इत्यादि ।-आराशसीति । Sel अप आराशब्दो भिदादि शीशेषाचक । ते गोपीन्याया सामान्यपिशेषयोल ददो द्रष्टव्य । समानाणीति गचात प्राप्तिस्ते पभारियोक्ता व्यसनादयो प्रायाः न तु पशरस्तष 'अप्राणि'-13 इत्यनेनेय विधसिबे ॥-धाना च शकुली चेत्या शपकुलीशब्दो गौरादी व्युत्पादित । अन्ये तिम पृपोदरादित्वान्गूर्वन्यादि पठन्ति ॥-नन्दकपाञ्चजन्यायित्वत्र नन्दतात, 'आशिषकन्'।। as पाच ते जगाध पञ्चजना । 'तल्या समाहारे च-पति समासे कते पा जगा यस्येति वा बहुमीही 'गम्भीरपथजन -इति य । सशाशदारतापनादिनिधनयोगष्णग्यो शससद्गयो तिते ||--- ब्राह्मणक्षत्रियविशुद्रा इति । अग प्राणिगर्जनात् नामणादीनान प्राणिवादय नित्यो सिधिन भवति ।-दधिपते इलादिप्रयोगेषु च पनादिवनात, दधिधृतादीना च पक्षादिसोतसादनेग विकादाभाय । रातभ यथाप्राप्तमेव भवति ।-कुशकाशाचिति वा पत्य इति व्यावृत्तिव्यक्तिरियक्षाया चरितार्था इति जातामार्थता प्रसज्येत ॥-अश्वरथाविति । नाम यथा पवादिसूमोक्तवर्जने दधिपते पधिगृतमिलादपु यधामाप्तसा गिधान दांशतमय 'फला जातो' इत्यस्यापि ग्यपच्छिावात् कामन यथाप्राप्त न दर्शितम् । उच्यते । पभादिमध्ये पूर्णसूप न गण्यते अस्पेर | सूतस्य प्रपथात । तत पूर्वसूच्यावृत्त्येष समाहारनिषेधात् जाती पाहिलायोरितरतरो भाति न समाहार । अतो ग दाशत प्रत्युदाहरणम् ||-अप्राणीति । अन जातिप्रदेशेषु द्रव्यमातेर्गुणजाते | कियाजातेयानिशेपेण प्राणदृष्टान्तादिणि तद्वदेशति य शर्ते त प्रत्याठ अप्राणीति ॥-रूपरसगन्धस्पर्शा इत्या वेकल्पिकोऽपि समाहारो न 'हिरोधिनाम् '-इति नियमस्य व्याख्यानत - 2/ बदरशृगालाविति । पत्र बदरप्रमाणी शुगाल प्राणीति ।-प्राणितूर्या-॥ प्राण्यते एभिरिति 'व्यसनादत्' प्राणास्ततो महायोग । प्राणी च तयं चेति समाहारे इतरेतरगोगे या दद।
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy