________________
भाज्यते । नरैः परस्परस्मै दीयते ॥ *अपरोऽर्थः परस्परादोगमपुंसि प्रयुज्यमानानां संबन्धिनः स्यादेरमादेशो वा भवति । आभिः सखीभिः कलैवा परस्परं परस्परेण ॐ वा भोज्यते । स्त्रीभिः कुलैर्वा परस्परं परस्परस्मै वा दोयते ॥ अपरोऽर्थः परस्परादीनां पुंसि पयुज्यमानानां संवन्धिनः स्यादेरम्बा भवति । एभिनेरैः परम्परं
परस्परेण वा भोज्यते । एभिर्नरः परस्परं परस्परस्मै वा दीयते । एवं च स्त्रीनपुंसकयोरमामो द्वावादेशौ वा भवत इति त्रैरूप्यम् । इमे परस्परादयः शब्दाः स्वभा| वादेकत्वपुंस्वदृत्तयः कर्मव्यतीहारविषयाः । * अस्मादेव च निर्देशात् परान्येतरशब्दानां सर्वनाम्नां द्विवेचनादि निपात्यते ॥३॥ अमव्ययीभावस्यातोरपस्याः ॥३१॥२॥ अव्ययीभावसमासस्याकारान्तस्य संवन्धिनः स्यादेरमित्ययमादेशो भवति 'अपञ्चम्याः' पञ्चमी च वर्जयिखा। उपकम्भं तिन ति । उपकम्भं पश्य । उपकुम्भं देहि । उपकुम्भं स्वामी । अव्ययोभावस्येति किम् । कष्टश्रितः । तत्संबन्धिनः स्यादेरिति किम् । मियोपकुम्भस्तिष्ठति । प्रियोपकुम्भाय देहि । अत इति किम् । अधिखि । उपवधु । उपक । अपञ्चम्या इति किम् । उपकुम्भात् ॥ २॥ वा तृतीयायाः॥३।१।३॥ अकारान्त
स्याव्ययोभावस्य संवन्धिन्यास्तृतीयायाः स्थाने वा अम् भवति । कि त उपकुम्भम् । कि त उपकुम्भेन | तत्संबन्धिन्यास्तृतीयाया इति किम् । किं न मियोपकSAम्भेन ॥ ३॥ सप्तम्या वा॥३।१।४॥ अकारान्तस्याव्ययीभावस्य संवन्धिन्याः सप्तम्या अमादेशो भवति वा । उपकुम्भं निधेहि । उपकुम्भे निधे
हि। तत्संबन्धिन्याः सप्तम्या इति किम् । प्रियोपकुम्भे निधेहि । योगविभाग उत्तरार्थः ॥ ४॥ ऋद्धनदीवंश्यस्य ॥३।१।५॥ ऋद्धं समृद्धम् । यस्य *समृद्धिः मुशब्दादिना द्योत्यते तदन्तस्य नयन्तस्य वंश्यान्तस्य चाकरान्तस्याव्ययीभावस्य सम्बन्धिन्याः सप्तम्याः स्थानेऽमादेशो भवति । ऋद, मगधानां समृद्धि
मुमगधं वसति । मुमद्रं वसति । नदी, उन्मत्ता गङ्गा यस्मिनुन्मत्तगङ्गं देशे वसति । एवं लोहितगङ्गम् । शनैर्गङ्गम् । तूष्णींगङ्गं वसति । द्वे यमुने द्वियमुनं वसति । कर्तरि वतीयेति । इत्थमनुक्तस्यापि जनस्य कर्तत्व योध्यमन्यथा 'गतिपोध -इत्यादिना परस्परस्य कर्मत्वमेव स्यात् । अथवा प्रथमैकवचनस्वायमानभाव । तदभावपक्षे परस्परो भोज्यत इत्यादि द्रष्टव्यम् । एवमन्यत्रापि आमभावपक्षे यथायोगमितरत्सर्वादिकार्य द्रष्टव्यम् ॥-अपरोऽर्थ इति । निर्देशस्य समानत्वात् प्राप्तमन्यदर्थव्य दर्शयति । ननु कथमिमे सख्यो परस्परा भोजयत आभि सखौमि PSI परस्परेण भोज्यते इति योहप चैकवचन कथ च तियामान भवति कय चैतेषा समुदायाना तळद्यपठिताना सर्वादिकार्य सर्वादिवे वा कब न नपसकस्य 'पञ्चतोऽन्यादे' इति दादेश इत्याह
इमे परस्परादय इत्यादि । कर्मव्यतिहार क्रियाव्यतिहार एकस्यान्यतरभोजनादिरूप स विषयो येषामिति विग्रह । पर अन्य इतर इति सर्वादिपाठात सादिकार्याविरोध । यद्येव कथ द्विवचनादि । कार्यमित्याह-अस्मादेवेत्यादि । नपुसके द्वितीयैकवचनस्य अन्योन्याम् अन्योन्यमित्यादेशद्वयसद्भावे आदेशाभावे तु अन्योन्यमिति भवति ॥-अमव्ययीभा-॥ नन्वत्राद्ग्रहण किमर्थ यत 'अनतो लुप्' इति सूत्रेण यत्राकारान्तत्व तत्र लुपभावात् अनेनाम् भविष्यतीति । सत्यम् । अत्राद्ग्रहण विना 'अनत '-इत्यत्र पर्युदासी न स्यात्ततश्च अत स्वरस्य वर्जनमित्यन्यस्मादपि स्वरान्तात् लुप् स्या| ततो यत्र व्यजनान्तत्व स्यात्तत्राप्यमव्ययीभावस्यापञ्चम्या इति कृतेऽमादेश स्यादिति अत्ग्रहणमिति ॥ मविधानेनैव सिवेऽविधान सयोधने हे उपकुम्भ इत्यादी अदेत स्यमो'-इति अमलोपार्थम् * उपजरसमिति जरसादेशार्थ च ॥ ऋद्धनदी-||-भारद्वाजमिति । भरन्त नाजयीत भारद्वाज । 'तस्येदम्' इत्याणि । पिदाद्यत्रि तु 'यत्रत्र.-इति लुप् स्यात् । भारद्वाजादिषु त्रिषु पूर्वपदार्थप्राधान्यावहु