________________
ल
.
श्रीम
समासे ॥३।१।१६३ ॥ सर्वा संख्या प्रथमोक्तेत्यनियमे आनुपूर्वाः संख्यायाः पूर्वनिपातार्थ वचनम् । समासमात्रे संख्यावाचिनामनुपूर्व पूर्व निपतति । ॥३७॥ वहबीहौ, द्वौ वा त्रयो वा विवाः । एवं विचतुराः । पञ्चपाः । द्विर्दश द्विदशाः। एवं त्रिदशाः। द्विगौ, द्वे शते समाहृते द्विशती । त्रिशती । द्वन्द्रे, एका दश
र चैकादश । एवं द्वादश । त्रयोदश। सप्तनिशतम् । अशीतिशतम् । नवतिशतम् ॥१६शा इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनहत्ती तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः॥ ॥असंरब्धा अपि चिरंदासहा वैरिभभुताम् ॥ चण्डाश्चामुण्डराजस्य प्रतापशिखिनः कणाः॥१॥
द्वितीयः पादः "परस्परान्योन्येतरेतरस्याम् स्यादेर्वासि ॥३।२।१॥ परस्परादीनामपुंसि स्त्रियां नपुंसके च प्रयुज्यमानानां संवन्धिनः स्यादेः स्थाने आमादेशो वा भवति । *इमे सख्यौ परस्परा भोजयतः । परस्परं भोजयतः । *आभिः सखोभिः परस्परां भोज्यते । परस्परेण भोज्यने । इमाः सख्यः परस्परां प्रयच्छन्ति । परस्परस्मै प्रयच्छन्ति । इमाः परस्परा परस्परस्मादा विभ्यति । इमाः परस्परां परस्परस्य वा स्मरन्ति । इमाः परस्परां परस्परस्मिन्वा निहन्ति । इमें कुल परस्परा भोजयतः। परस्पर भोजयत इत्यादि । इमे सख्या कले वा अन्योन्यामन्योन्यं वा भोजयतः । सखीभिः कुलैवा अन्योन्यामन्योन्येन वा भोज्यते । इसे सख्या कुले वा इतरेतरामितरेतरं वा भोजयतः। सखोभिः कलैवा इतरेतरामितरेतरेण वा भोज्यते । असोति किम् । इमे नराः परस्परं भोजयन्ति । नरैः परस्परेण भी
॥३७॥
दोच एकविशतिवेति कृते नियम । यदा तु एक विशतिय एफनिशती आसिया सख्या तदाऽनया सह समारो पूर्वापरभारे यथाप्रासम लपक्षरादिसूत्रेण ॥-द्विदशा इति । ननु विदशा इत्यादी 2 'सुण्या -इत्या सुजसमास । तत 'प्रथमोक्त प्राह'इलनेगापि सिध्यति हिमेषामुपादानम् । सत्यम् । यहा दशनशब्द सुर्थ समस्यते तदाप्यनेनानुपूर्या सख्याया पूर्वनिपाती भवतीति फलम् । *कोऽयं यदा विदेशति वाक्य तदा 'प्रथमोक्तम् इत्यनेने सिवा । गदा तु शकतो दोनदा फलम् ॥-एव त्रिदशा इत्यत्रापि दशरवराय इति वाक्ये फलम् ॥ ॥ इत्याचायवाहमचन्द्र तताय* र स्वाध्यायस्य प्रथम पाद समास ।। अहं॥-परस्परान्योन्येतरेतरेति । समाहारद्वात्पछी । न चान्योन्यशनस स्वरायदन्तस्वादस्पस्वरयाच परस्परशब्दारपूर्व प्रयोग आशानीय । पूर्व तस्यतरतरकशब्देन हे परस्परशब्दरीवाल्पामतादिति -दम सस्यी परस्परां भोजयत इति । भुइके परस्पर कर्ता त भाग सख्यो प्रणाते 'गतिकोध' इत्याणिकतुं परस्सरण कम्मत्वम् । विधान-का
साम यत्सिाम् न भवति । अन्यथा सामित्या कुर्याद ।।-आभि सखीभि परस्परा भोज्यत इति । अत्र करणे सहायता यदा तृतीया तदेको णिम्, कथ भुइते जनस्त भुजान सध्य प्रयुअते णिम् । फेन सह केन फुत्या या परस्परेणेति । यदा तु हरिपतीया तदा निगृय का मुहक्त जन त भुमान परस्पर प्रगुहते गिर त परस्पर भोजयन्त सभा' प्रयुअते द्वितीयो णिम् तत