________________
इन्द्ररथाश्वाः । दुन्दुभिशंखवीणा इति रथेन्द्राश्वा इति च न भवति । कथं धनपतिरामकेशवाः *मृदगशंखपणवाः । रामशंखशब्दयोरुत्तराभ्यां समासे सति पूर्वेण समासः । द्वन्द्व इत्येव । विस्पष्टं पटुः विस्पष्टपटुः ॥ १६० ॥ *मासवर्णभ्रात्रनुपूर्वम् ॥३।१ । १६१ ॥ मासवाचि वर्णवाचि भ्रातृवाचि च शब्दरूपं द्वन्द्वे समासे *अनुपूर्व यद्यत्पूर्व तत्पूर्व निपतति । अनुग्रहणादेकमिति निवृत्तम् । मास, *फाल्गुनचैत्रौ । वैशाखज्येष्ठौ । वर्ण, ब्राह्मणक्षत्रियौ । क्षत्रियवैश्यौ । वैश्यशूद्रौ । ब्राह्मणक्षत्रियविशः । ब्राह्मणक्षत्रियविदशूद्राः । भ्रातृ, *बलदेववासुदेवौ । युधिष्ठिरभीमार्जुना ॥१६१|| *भर्तुतुल्यस्वरम् ॥ ३ । १ । १६२ ॥ भं नक्षत्रम् । तद्वाचि ऋतवाचि च तुल्यसंख्यस्वरं द्वंद्वे समासेऽनुपूर्व निपतति । भ, कृत्तिकारोहिण्यः । अश्विनीभरणीकृत्तिकाः। * मृगशिरःपुनर्वसु । ऋतुः, हेमन्त शिशिरी । शिशिरवसन्तौ । हेमन्तशिशिरवसन्ताः । तुल्यस्वरमिति किम् । आद्रामृगशिरसी । पुष्यपुनर्वसू । तिष्यपुनर्वेमू । ग्रीष्मवसन्तौ ॥ १६२॥ *संख्या
स्विति । शङ्खवीणाशब्दयोरिव युगपत् पूर्वनिपातप्राप्तौ एकस्यैव पूर्वनिपात । दुन्दुभिरवादीना तु कामचार इत्यर्थ । एकस्यैवेत्युक्तेऽपि दुन्दुभिरथादीना न पूर्वनिपात । शब्दस्पर्द्वपरत्वात् । तथाहि* दुन्दुभिशब्दोऽसखीदुत् शखवीणाशब्दौ तु अल्पस्वगविति । एवमश्वरयेन्द्रा इत्यत्रापि ग्यशब्दो लवक्षर । अश्वेन्द्रशब्दी तु स्तराद्यदन्तौ परौ इति तयो पूर्वमेव पूर्वनिपातो न तु स्थस्य ।-शासॐ दन्दभिवीणा इति । 'प्राणिङ्गिाणाम्' इति बहुवचन क्वचिदेकत्वविधैरनित्यार्थम् । तेनात्रकत्वाभाव । मागल्यवाचकत्वेन शहशब्दस्य विवक्षतत्वात्स्वैरित्यभावाद्वा । यत तूर्यानस्य तूर्याशण स्वत्व
भवतीति । एवं मृदङ्गशतपणवा इति । अथवा शङ्खदुन्दुभिवीणा मृद्गशङ्खपणवा इति शङ्खादीना हित्वादेकवद्भाव कुतो न भवतीति । उच्यते । अत्र शङ्खादिशब्देन शङ्खादिसमुदायस्या* भिधानात्तस्य चाऽतर्यातत्यादजातित्वाच नैकवद्भाव । उत्पलस्वाह तूर्याहता शड्खादिवादकाना न तु शङ्खादीनामिति तूयोगत्वादत्रैकवद्भावो य प्राप्नोति स नाशङ्कनीय । अत एव 'प्राणितूर्याद्गागाम' इत्यत्र पूर्धर्माददिकपाणविक वीणावादकपरिवादकमित्येवोदाहियते । न तु भेरीमृदामित्यादि । तदा तु प्राणिरुप तूर्यान प्राणितूर्यासमिति विग्रहः ॥-मासव-|| मासश्च वर्णश्च भ्राता चेति समाहारद्वव ॥-अनुपर्वमिति । पदार्थानतिवृत्ती 'योग्यताबीप्सा'-इति अव्ययीभाव ॥-फाल्गुनचैत्राविति । फल्गुन शब्दागौरादित्वात् इया फल्गुनीभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी 'चन्द्रयुक्तात् 'इत्यण् । अप्रयुक्तकालद्वारेण लुप् प्राप्नोति । चैत्रीकात्तिकीफाल्गुनीति निर्देशात लुप् न भवति । तत फाल्गुनी पौर्णमासी अस्येति विग्रहे 'सास्य पार्णमासी' इत्यण् । चित्राभिश्चन्द्रयुक्ताभिर्युक्ता पौर्णमासी चैत्री चन्द्रयुक्तादण् । तदनु चैत्री पौर्णमासी अस्य 'सास्य पौर्णमासी' इत्यण् । 'अवणेवर्णस्य ' इति डीलुप् । विशाखाभिर्युक्ता पौर्णमासी । अण् । चैत्रीकार्तिकीत्युपलक्षणात लुपत्रापि न
भवति ॥ ब्राह्मणक्षत्रियाविति । अत्रानियम प्राप्त ॥-क्षत्रियवैश्यावित्यत्र त्वल्पस्वरत्वाद्वैश्यशब्दस्य पूर्वनिपात प्राप्त ॥ वैश्य शूद्रावित्यत्राप्यनियम |--ब्राह्मणक्षत्रियविद्शूद्रा *इत्यत्र त्यल्पस्वरत्वाद्विश पूर्वनिपाते प्राप्तेऽनेन ब्राह्मणादीनामनुवं पूर्वनिपात । अत्र आनुपूर्दी च जन्मकृत यदाह 'मुखतो ब्राह्मणा जाता बाहुभ्या क्षत्रिया स्मृता ॥ अरुभ्या तु विश प्रोक्ता ॐ पद्या शद्रो अजायत ॥ न चात्राय॑त्वात्पूर्वनिपात सिध्यतीति वाच्यम् । निन्दितस्यापि ब्राह्मणादे सभवादिति ॥ बलदेववासुदेवाविति । भ्रातद्वद्वेऽनियमे सति इष्टपूर्वनिपाते वा प्राप्ते ॥
युधिष्ठिरभीमार्जुना इति । अत्रापि जन्मकृतमेवानुपर्यम् ॥ भर्तुतु-॥ अत्रापि नक्षत्राणामृतूना चानुपूऱ्या लोकप्रति व्यैव वेदितव्यम् ॥-मृगशिरःपुनर्वसु इति । अत्रोदन्तत्वात्पुनर्वसुशब्दस्य पूर्वनिपात. प्राप्त ॥-हेमन्तशिशिराविति । लध्यक्षरत्वादि शिशिरशब्दस्य प्राप्त ॥-संख्या स-॥ द्वित्राश्च चत्वारश्च चतुर्द्विता । द्विवेति समुदाय इति न सख्याकार्यम् । एव चतुष्पञ्चया ।