________________
श्रीहैमश०
॥ ३६ ॥
इत्यादिष्विदुदन्तत्वान्नित्यं पूर्वनिपाते प्राप्ते । तपःश्रुते । श्रुतत पसी । द्रोणभीष्मौ । भीष्मद्रोणौ । इसादिष्वर्ण्यत्वान्नित्यं पूर्वनिपाते प्राप्ते । *शकृन्मूत्रम् । सूत्रशकत् । कुशकाशम् | काशकुशम् | करमरासभौ । रासभकरभौ । इत्यादिषु लघ्वक्षरत्वात्पूर्वनिपाते प्राप्ते । समीरणायो । असिमीरणौ । आदित्यचन्द्रौ । चन्द्रादि। पाणिनीयरौढीयाः । रौढीयपाणिनीयाः । जित्याविपूयविनीयाः । विपूयविनीयजित्याः । इत्यादिष्वल्पस्वरत्वान्नित्यं पूर्वनिपाते प्राप्ते । ब्राह्मणक्षत्रियविशूद्राः । शूद्रविट्क्षत्रिय विमाः । भोमसेनार्जुनौ । अर्जुनभीमसेनौ । देवापिशंतनू । शंतनुदेवापी । इति वर्णभ्रातुलक्षणेऽनुपूर्वं निपाते प्राप्ते विकल्पार्थं वचनम् । बहुवचनमाकृतिगणार्थम् । तेन वसन्तग्रीष्पौ । ग्रोष्मवसन्तौ । शुक्रशुची | शुचिशुक्रौ इत्यादयोऽपि द्रष्टव्याः ॥ १५९ ॥ * लघ्वक्षरासखोदुत्स्वराद्य दल्पस्वरा
मेकम् ॥ ३ । १ । १६० ॥ पृथग्योगादेति निवृत्तम् लघ्वक्षरं सखिवर्जितेकारोकारान्तं स्वराद्यकारान्तमल्पस्वरमवाचि च शब्दरूपं निपतति यत्र चानेकसमवस्तत्रैकमेव । लध्यक्ष, शरसीर्यम् । तिलमाषम् । शैलौ मलयदर्दुरौ । असखीदुत्, अनोपांमौ । अग्निधूमम् । पतिसुतौ । वायुतोयम् । स्वादुतिक्तौ । सखिवर्जनं किम् । सुतसखायौ । सखिसुतौ । 'ग्रहणवता] नाम्ना न तदन्तविधिः' इति तदन्तस्य प्रतिषेधो न भवति । बहुसखबहुधनौ । स्पर्धे परमेव । त्रीहि । सखीदित्यैकपयादिदुतोः स्पर्धे कामचारः । पतिवसू । वसुपती । स्वराद्यत् । * अखशस्त्रम् । इन्द्रचन्द्रौ । उष्टुमेषम् । अश्वरथम् । ऋश्यरोहि• तौ | स्पर्धे परमेव । उष्ट्रखरम् । उष्ट्राशम् । इन्द्रवाय् । इन्द्राविष्णू। अर्केन्दु । अल्पस्वर, पुक्षन्यग्रोधौ | स्पर्धे परमेव । धवखदिरौ । वागग्नी । वाग्वायू । वागर्थौ । धवाश्वकर्णौ । अर्च्य | *श्रद्धामेघे स्पर्धे परम् । दीक्षातपसी | श्रद्धातपसी। मेधातपसी । मातापितरौ । वधूवरौ । रुद्राग्नी । रुद्रेन्द्रौ । वासुदेवार्जुनौ । लध्वादिग्रहणं किम् । कुक्कुटमयूरौ । मयूरकुक्कुटौ । *अध्येतृवेदितारौ । वैदित्रध्येतारौ । अश्ववृक्षौ । वृक्षाचौ । एकमिति किम् । युगपदनेकस्य पूर्वनिपाते प्राप्ते *एकस्यैव यथामा पूर्वनिपातः *शेषाणा तु कामचार इति प्रदर्शनार्थम् । *शंखदुन्दुभिवीणाः । वीणादुन्दुभिशंखाः । शंखवीणादुन्दुभयः । अश्वरथेन्द्राः । इन्द्राश्वरथाः ।
**********
| ल०तु०अ
पोभीष्मयोनित्य पूर्वनियात प्राप्त इति न्यासः ॥ - शकुम्मूत्रमिति । अनैकवद्भावो 'गवाश्वादि ' इत्यनेन ॥ रौढीया इति । ख्वस्यापत्य रोटिस्तस्य छात्रा 'दोरीय 12 तेन नटवधीति नटस्यापि जातित्वम् अत्रिलिहाच यान्विता आजन्मेति अनेन कुमारादय इव नट कुलमिति ॥ - विपूयविनीयजित्या इति । यादृश एव गणे दृष्टस्तादृस एव प्रयोग न तु विनयविपूर्वजित्यादय जित्याशब्दस्यैव पूर्वपरभाव ॥ - लध्वक्षरा ॥ अत्र अक्षरशब्देन स्वरोऽभिवीयते ॥-शरसीर्थमिति पाठ । शरशीर्षमिति तु पाठे 'प्राणितूर्य ' इति स्वैरभावात्समाहाराप्राप्ति ॥ ग्रहणवतेति । सत्यपि विशेषणमन्त इति न्याय इति शेष ॥ अस्त्रशस्त्रमिति । अत्र असशब्देन सामान्य बनुरुच्यते शतशब्देन सामान्यमायुध तत 'समानामधेन इति नैकशेष अप्राणिजातित्वादेकवद्भाव ॥ - श्रद्धामधे इति । अर्धग्राहिणी श्रवा शब्दप्राहिणी मधा । अदामूलत्वादभिप्रेतार्थसिद्धेरच्यत्वमः ॥ दीक्षातपसी इत्यादिषु तपसो लग्वक्षरत्वेऽपि दीक्षा श्रद्धामेधाना बहूपकारकत्वान्मूलभूतत्वा चाचितत्वात् परत्वा पूर्वनिपात ॥ मातापितराविति । अनुभूतगर्भादिक्लेशस्वात्पितृती माता देता । एवं सीप्रधानत्वाद्विवाहस्य वराद्वधूरिति ॥ एवं रुद्रादावर्च्चत्वमूलम् ॥ अध्येतृवेदिताराविति । अत्र स्वरादित्वमस्ति न त्वदन्तत्वमित्यनियम ॥ एकस्यैव यथाप्राप्तमिति । दुन्दुभिशादिदन्तात्परत्वादल्पस्वरत्वात् शङ्खवीणाशब्दयौर्युपपत्पूर्वनिपातप्राप्तावेकग्रहणादेकस्यैव क्रमेण पूर्वनिपात ॥ शेषाणां
॥ ३६ ॥