________________
त्खातः । आकृष्टधन्वा । धनुराकृष्टः । उद्यतमुशलः । मुशलोद्यतः ॥ १५४ ॥ न सप्तमीन्दादिभ्यश्च ॥३।१।१५५ ॥ ननुपादानाद्वेति न संबध्यते । a इन्द्रादेः प्रहरणवाचिनश्च शब्दात्पूर्व सप्तम्यन्तं न निपतति बहुव्रीहौ । इन्दुौलौ यस्य इन्दुमौलिः । चन्द्रमौलिः । शशिशेखरः। पद्मनाभः । *अर्णनाभः । पद्म| हस्तः । शंखपाणिः । दर्भपवित्रपाणिः । पद्मपाणिः । इत्यादि । प्रहरणात् , असिः पाणावस्य असिपाणिः। दण्डपाणिः । चक्रपाणिः । शूलपाणिः । शाङ्गपाणिः।
धनुष्पाणिः । धनुर्हस्तः। पाशइस्तः। बज्रहस्तः । वनपाणिः। बहुलाधिकारात् पाणिवजः हस्तवज्र इत्यत्र पूर्वनिपातोऽपि । बहुवचनं प्रयोगानुसारणार्थम् । * एवमुत्तरत्रापि ॥ १५५ ॥ गड़वादिभ्यः॥३।१।१५६ ॥ वेखनुवर्तते । गड्वादिभ्यः शब्देभ्यो बहुव्रीहौ सप्तम्यन्तं वा पूर्व निपतति । गण्डुकण्ठः । कण्ठे
गडुः । एवं शिरसिगडुः । गडुशिराः । शिरस्यरुः । अरु शिराः । मध्येगुरुः । गुरुमध्यः । अन्तेगुरुः । गुर्वन्तः । व्यवस्थितविभापया वहेगडरित्येव भवति ॥१५६॥ *प्रियः॥३।१।१५७॥ पियशब्दो बहुवीही समासे पूर्व वा निपतति । *प्रियगडुः । गहुमियः । पियविश्वः । विश्वप्रियः । *मियचत्वाः। चतुष्पियः
॥ १५७ ॥ *कडाराः कर्मधारये ॥३।१।१५८॥ कडारादयः शब्दाः कर्मधारये समासे वा पूर्व निपतन्ति । कडारजैमिनिः। जैमिनिकडारः । | भाडुलगालवः । गालवगडुलः। काणद्रोणः । द्रोणकाणः । खञ्जमौजायनः । मौञ्जायनखजः । कुण्टवात्स्यः । वात्स्यकुण्टः । खेलदाक्षिः । दाक्षिखेलः। खोडकPKI होडः। कहोडखोडः । खलतिखारपायणः । खारपायणखलतिः । गौरगौतमः । गौतमगौरः । पिङ्गलमाण्डव्यः । माण्डव्यपिङ्गलः । वृद्धमनुः । मनुवृद्धः। भिक्षुक
दाक्षिः । दाक्षिभिक्षुकः । वठरच्छान्दसः । छान्दसवठर' । तनुतृणविन्दुः । तृणविन्दुतनुः । कूटप्लाक्षिः । प्लाक्षिकूटः । कडारादीनां गुणवचनत्वात् द्रव्यशब्दान्नित्यं पूर्वनिपाते प्राप्ते पक्षे परनिपातार्थ वचनम् । यदा तु द्वावपि गुणशब्दो तत्र निर्मातानिज्ञाताभ्यां विशेषणविशेष्यत्वे पर्यायेण पूर्वनिपात इत्युक्तमेव । गडुलकाणः ।
काणगडुलः । खञ्जकुण्टः । कुण्टखजः । खोडखलतिः । खलतिखोडः। गौरवृद्धः । वृद्धगौरः । पिङ्गलभिक्षुकः । भिक्षकपिङ्गलः । वठरतनुः । तनुवठरः । बहुवचas नमाकृतिगणार्थम् । तेन नटवधिरादयोऽपि द्रष्टव्याः॥ १५८ ॥ *धर्मार्थादिषु बन्दे ॥१।३।१५९॥ ॥ धर्मार्थादौ द्वन्दे समासे प्राप्तपूर्वनिपातं वा पूर्व नि
पतति । धर्मायौं । अर्थधर्मों । कामाथी । अर्थकामौ । शब्दायौँ । अर्थशब्दौ । आद्यन्तौ । अन्तादी। अग्नेन्द्रौ । इन्द्राग्नी । चन्द्राकौं । अर्कचन्द्रौ । अश्वत्थकपित्थौ । कपित्याश्वत्यौ । इसादिपु स्वरायदन्तत्वान्निसं पूर्वनिपाते प्राप्ते । *सर्पिर्मधुनी । मधुसर्पिषी । गुणवृद्धी । वृद्धिगुणौ । दीर्घलघू । लघुदी! । चन्द्रराहू । राहुचन्द्रौ । | प्रहरणादित्याकृष्यते ॥-न सप्तमी-॥-ऊर्णनाभ इति । ‘डयापो बहुलम्'-इति हस्व । सर्वेषु उष्ट्रमुखादित्वात्समास ॥-प्रियः ॥-प्रियगुड इति । अत्र प्रियशब्दस्य गुढादेर्वा विशेषणत्वेन नित्यमकस्य पूर्वनिपातप्राप्तावुभयत्र प्रियशब्दस्य पाक्षिको निपात ॥-प्रियचत्वा इति । अत्र चतु शब्दस्य संख्यात्वान्नित्य पूर्वनिपात प्राप्तः ॥–कडारा-॥-जैमिनिकडार इति । जेमन्ती| ति 'विभुजेमामिन ' जेमिन । यद्वा जेमे 'विपिनाजिनादय ' इतीने जेमिनस्तस्यापत्यम् ऋपित्वेऽपि याह्लादेराकृतिगणत्वादिनि जैमिनि ॥--गडुलगालव इति । गदुरस्यास्ति सिध्मादित्वात् लः । गोरपत्यम् । अणण् । ऋफिडादित्यात. ॥-धर्मार्थादि-|-सर्पिमधुनी इति । 'न दधि'-दति न समाढार ॥ तपायते इति । दधिपयादित्वानित्यमबैकार्थत्वाभाव । अत्राय॑त्वात्त