________________
श्रीमश० Tag एवं सप्तगोदावरम् । वंश्य, एकविंशतिभारद्वाजा वश्याः एकविंशति भारद्वाज वसति । एवं विपञ्चाशद्गीतमम् । त्रिकोशलम् । प्रतिपदोक्तस्यैव ग्रहणादिह न भव
ति । उपग) । उपयमुने । पूर्वेण तु विकल्पो भवत्येव । नित्यार्थं वचनम् ॥५॥ अनतो लुप् ॥३।१।६॥ अकारान्त वजोयत्यान्यस्या REवस्य संवन्धिनः स्यादेर्लक् भवति । स्त्रीपु अधिनि । उपवधु । उपक । अनत इति किम् । उपकुम्भात् उपकुम्भाभ्याम् उपकुम्भेभ्यः । उपकुम्भेन । उपकुम्भ ।
तत्संवन्धिविज्ञानादिह न भवति । प्रियोपवधुः । अत्युपवधुः ॥ ६॥ अव्ययस्य ॥३॥१७॥ अव्ययसंवन्धिनः स्यादेलप् भवति । खः, प्रातः, उच्च
परमोचेः। कृत्वा। भोजभोजम् वनति । ततः, तत्र, कथं, ब्राह्मणात् , पचतितराम् , द्विधास्ति । तत्संबन्धिविज्ञानादिह न भवति । अविस्वरः । अत्युच्चेसः । अत एवं IAS लुविधानादव्ययेभ्यः स्यादयोऽनुमीयन्ते । ततश्चाथो खस्ते गृहम अयोचैर्मम (मे) गृहमित्यादौ 'सपूर्वात्मथमान्ताद्वा' (२-१-३२) इति विकल्पेन त में आदशा ES पदसज्ञा च सिद्धा भवति ॥ ७॥ ऐकायें ॥३।२।८॥ ऐकार्थ्यम् ऐकपद्यं तनिमित्तस्य स्यादेर्लप भवति । चित्रा गायो यस्य चित्रगुः । राजपुA रुपः । पुत्रामिच्छति पुत्रीयति । पुत्रकाम्यति । कुम्भं करोति कुम्भकारः। उपगोरपत्यमोपगवः । एष चित्र अस् गो अस् , राजन् अस् पुरुष स् , पुत्र अम् य, पुत्र as अम् काम्य, कुम्भ अस कार, उपगु अस् अ इति स्थिते ऐकायें सति तन्निमित्तस्य स्यादेलृप् । *अत एव च लुविधानात् 'नाम नाम्ना'--(३-१-१८) 12 इत्युक्तावपि विभक्त्यन्तानामेव समासो विज्ञायते । ऐकायें इति निमित्तसप्तमीविज्ञानादैकार्योत्तरकालस्य न भवति । चित्रगुः । ऐकार्य इति किम् । चित्रा गावो **
यस्येत्यादिवाक्ये न भवति ॥ ८॥ न नाम्येकस्वरात खित्यत्तरपदेमः ॥ ३ ॥२॥९॥ समासारम्भकमन्त्यं पदमुत्तरपदम् । नाम्यन्तादेकस्व
रात्पूर्वपदात्परस्यामः खित्मत्ययान्ते उत्तरपदे परे लप न भवति । स्त्री खियं वात्मानं मन्यते खींमन्यः खियंमन्यः। श्रियंमन्यः। भ्रवमन्यः । नरमन्यः । रायमन्यः । * वचन सुप् तस्याऽम् ॥ ऐकायें ॥ ऐकायमैकपद्यमित्युक्त ततौकार्यमित्युक्ते ऐकपद्य कथ लभ्यते । यत ऐकायमित्युक्ते एकार्थता एव प्राप्रीति पर्याय । उच्यते । ऐका यहेतुत्वादकपद्यमपि एका
यम् । अथवा ऐकार्यमस्यास्तीति ऐकायमैकपद्यमभिधीयते । यन्त्र परित्यक्तस्वार्थान्युपसर्जनीभूतस्वार्थानि वा निरथकानि अर्थान्तरसक्रमाव्यानि भवन्ति तदेकार्य तच्च ऐकपद्यमेव । अथान्तराभिधाय
यात् घटपटादिवत्पदान्तरमेोति । न ह्यसापर्थ पूर्वपदेनोत्तरपदेन वाऽभिधीयते । प्रक्रियार्थ तु पृथक् पदानि दयन्ते । अत एव तदर्थस्य निवृत्तवाद्विभक्तेरपि स्वयमे निवृत्त लुप्मास्तमऽनुवादकमानचायत * ॥-एकपद्यमिति । नका ये निमित्त कारण कथमभिधीयते यत कार्यमिति वक्तव्यम् । उच्यते । कार्ये कारणोपचारादिति प्रज्ञाकरगुप्त । कार्यमपि कारणमऽभिधीयते । यथा देवदत्तो गच्छात भाजनाथम् । * अत्र भोजन कार्यमपि कारणमस्ति यथा एवमत्रापि कार्य कारणमभिधीयते ऐकषद्ययोग्यत्वात् ऐकार्यमत्रास्तीति ‘अभ्रादिभ्य' इति वा ॥-अत एव चेति । ननु नामा समासावधानामा 2 च नामत्वात्समाप्त विभक्त्यभायादेव विभक्तिनिवृत्ते सिबत्वात्पुत्रीयत्यौपगव इत्यादिसियर्थ प्रत्यय इत्येव कार्यम् । नेष दोष । अत एव लुम्विधानात्समासेऽपि विभक्त सभव इति ॥-निमित्तसप्तमा विज्ञानादिति । ऐकायस्य च पूर्वकालनाचिन्येव विभक्तिनिमित्त तस्यामकार्यस्य भावादत्ताकालभाविन्यास्त विभक्तरेका यमेव निमित्त सत्यैकपये तस्या सभवादिति ॥-ननाम्य-॥-नाम्यन्ताादात व्याख्याने नाम्यवयवयोगात्समुदायोऽपि नामी । स तु अवयवोऽन्तर्मध्ये च सभवतीति । तत सभवे व्यभिचारे च विशेषणमर्थवत् इति न्यायात् 'विशेषणमन्त' इत्यन्तत्वम् ॥-खित्प्रत्ययान्त इति ।