________________
पिल्लप वा भवति न तु दिः। द्विसहस्रम् । द्विसाप्तम् । अध्ययसहसम् । अपर्धसाइलम् । अर्धपष्टरादत्तम् । अर्धाताहतम् । विश्वमानम् । दिशामानम् । १३ अध्यर्धशतमानम् । अध्यर्धशातमानम् । अर्धपष्टशतमानम् । अर्थपष्टशातमानम् । अण इति किग् । द्वौ द्रोणी पवति द्विद्रोगः । अध्यद्रोणः । पूण नित्यमेव लुप् ।
॥ १४२ ॥ सुवर्णकार्षापणात् ॥ ६।४।१४३ ॥ सुवर्णान्तात्कापिणान्ताच दिगोः परयाईदर्थे निहितम्य प्रत्ययस्य ना लुप् भवति न तु द्विः । द्वाभ्यां सुब
णाभ्यां क्रीतं द्विसुवर्णम् । द्विसौवर्णिकम् । अध्यर्थसुवर्णम् । अध्यर्धसौवर्णिकम् । विकापणम् । विकापापणिकम् । द्विपति । द्विमतिकम् । अव्यर्धकापिणम् । १. अध्यर्धकापापणिकम् । अध्यर्धपतिकम् ॥ १४३ ॥ द्वित्रियहोनिष्काविस्तात् ॥६॥ ४ । १४४ ॥ द्वित्रिबहु इसतेमः परो यी निकविरवशब्दौ तदन्तात् १
द्विगोराईदर्थे उत्पन्नस्य प्रययस्य लुप् वा भवति न तु द्विः। द्विनिष्कम् । द्विनैष्किकम् । निनिष्कम् । त्रिनेकिकम् । बहुनिष्कम् । बहुनैफिकस् । द्विबिस्तम् । द्विवस्तिकम् । त्रिविस्तम् । त्रैौस्तिकम् । बहुविस्तम् । बहुदैस्तिकम् ॥ १४४ ॥ शतायः॥ ६॥ ४ ॥ १४५ ॥ मावान्तात् द्विगोराहेदर्थे यः प्रत्ययो वा भवति । || पक्षे संख्यालक्षणः कः तस्य लुप् भवति । अस्य तु विधानसामान्न भवति । द्वाभ्यां शताभ्यां क्रीवम् द्विशत्यम् । द्वितम् । अभ्यर्धशत्यम् । अध्पर्धशतम् । अर्धपष्ठशत्यम् । अर्थपष्ठशतम् ॥ १४५ ॥ शाणात् ॥ ६।४। १४६ ॥ शाणान्दादिगोराईदर्ये यः प्रत्ययो वा यति । पक्षे इकण् । तस्य लुप् । अस्य तु न भवति विधानसामर्थ्यात् । पञ्चशाणम् । पञ्चशाण्यम् । अध्यधंशाण्यम् । अव्यशाण । अर्धपक्षमशाण्यम् । अर्धपञ्चमशाण। योगविभाग उत्तरार्थः ॥ १४६ ॥ दिव्यादेर्याण या ॥६।४ । १४७ ॥ द्वित्रि इत्येतत्पूर्वो यः शापशब्दस्तदन्ताद्विगोराईदर्थे यअन् इत्येतौ प्रत्ययौ वा भवतः । वाग्रहणमुनरत्र वानिवृत्त्यर्थम् । द्वाभ्यां शाणाभ्यां क्रीतं द्विशाण्यम् । वैशाणम् । पक्षे इकण तस्य लुप् । द्विशाणम् । एवं निशाण्यम् । वैशाणम् । त्रिशाणम् । एवं च त्रैरूप्यं भवति ॥ १४७ ॥ पणपादनापायः॥ ६।४।१४८ ॥ पणपादमाप इत्येवमन्ताद्विगोराईदर्थे यः प्रत्ययो भवति । विधानसामर्थ्यान्न लुप् । द्वाभ्यां पणाभ्यां क्रीतं द्विपण्यम् । त्रिपण्यम् । अध्वर्धपण्यम् । अर्धपष्टपण्यम् । द्विपायस् । त्रिपाचम् । अध्यर्धपाद्यम् । गापपणखाल्चर्यालादः परिगाणं गृह्यते न माण्यगम् ।। तेन 'हिमहतिकापिये पद्' (३-२-९६) इति पद्भावो न भवति तत्र प्राण्यङ्गस्यैव ग्रहणात् । यहा पादसंबन्धी यकारस्तत्र गृह्यते अयं तु द्विगुसंवन्धीति न भवति । विमाष्यम् । त्रिमाष्यम् । अध्यर्धमाघ्यम् ॥ १४८ ॥ वारीकाकणीभ्यः कच् ॥ ६ । ४ । १४९ ॥ खारीकाकणी इत्येवमन्ताव द्विगोर्बहुवचनाकेबलाभ्यां च खारीकोकणीभ्यामाहेदर्थे कच् प्रत्ययो भवति विधानसामर्थ्याच न लुप् | द्वाभ्यां खारीभ्यां की विखारीकम् । त्रिखारीकम् । अध्यधखारीकम् । अर्धतृतीयखारीकम् । एवं द्विकाकणीकम् । त्रिकाकणीकम् । अध्यर्धकाकणीकर । अर्धतृतीयकाकणीकम् । केवलाभ्याम्, खारीकम् । काकणीकम् । चकारो 'न कचि । (२-४-१०४) इति प्रतिषेधार्थः ॥ १४९ ॥ खूल्यैः क्रीते ॥ ६ । ४ । १५. ॥ मूल्यवाचिनो निर्देशादेव -द्विशातमानमिति । द्वाभ्या शतमानाभ्या गीत 'सहसतमानादणु' सर्वेष्वत्र प्रकरणे 'मानसयत्सर-' इत्युत्तरपदवृद्धि ॥-द्विव्यादेोण्या॥ द्विव्यादेरणवेति क्रियता द्विभ्यादिर्य शाणशब्दस्तदन्तादनेनाण शाणाद्वेति यः विकरपपक्षे चेकणिति रुपनय सिध्यति । उच्यते । तरकोण्डित्यन्यायेन यप्रत्ययस्य वाधा आशसेव । यास्ययाधको ऽवा भवति तचित्यर्थ यग्रहणम् ॥ मूल्यै-॥ मूल्यैरित बहुवचन