________________
श्रीरंगश० । पणादिकद् प्रतिश्चास्य वा।।६।४।१३३॥ कापिणशब्दादाहदर्थे इकट् प्रत्ययो भवति अलग च कापिणशब्दरय प्रति इत्यादेशो वा भरति। कापिणिकम् । कार्पा- १६/प०अ०ल०
पणिकी । प्रतिकम् । प्रतिकी । चकार आदेशस्य प्रत्ययसंनियोगशिष्टत्वार्थः । अत एव दिगोऽपि प्रत्यादेशो न भवति । द्विकापिणम् । अध्यर्धकापिणम् । अस्येति स्थानिमतिपयर्थम् । अन्यथा पति प्रसयान्तरं विज्ञाथेत । कारो व्यर्थः ॥ १३३ ॥अर्थात्पलकराफात् ॥६।४।१३४ ॥ अर्धशब्दपूर्वात्पलकसकर्ष इत्येवमन्तानाम्न आहेदर्थे इफट् प्रत्ययो भवति । अर्थपलिकम् । अर्थपलिकी । अर्धसंसिका अर्थ 'शिकी । अकर्षिकम् । अर्धकर्षिकी ॥ १३४ ॥ कंसार्धात् ॥६॥ ४।१३५ ॥ कंस अर्ध इत्येताभ्यामाईदर्थे इकट् प्रत्ययो भवति । कसिकम् । कतिकी । अधिकम् । अधिकी ।। १३५ ॥ सहसशतमानादण् ॥६।४। १३६।। सहसशतमान इत्येताभ्यामाईदर्थेऽण् प्रत्ययो भाति। केकणोरपतादः । सहसेण सीता साहसः । शवमानेन शावमानः। वसनाव (६।४। १३६ ) इत्यत्र सहसशतमानग्रहणमकृत्वाऽनचनस् 'नाणः' (६-४-१४२ ) इति एनमर्थन् ॥ १३६ ॥ शूपवान् ॥६।४। १३७ ॥ शूपेशन्दादाहेदर्थेऽण् प्रत्ययो वा भवति । इकणोऽपवादः । शौर्षम् । शौर्षिकम् ॥ १३७ ॥ वसनात् ॥ ६।४ । १३८ ॥ वसनशब्दादाईदर्थेऽज् प्रत्ययो भवति । वसनेन क्रीत वासनम् ॥१३८॥ विंशतिकात् ॥ ६ । ४ । १३९ ॥ विंशतिकशब्दादाईदर्थेऽ पायो भवति । विंशतिर्मानसस्य विंशतिकम् तेन की बैंशतिकम् । योगविभाग उत्तरार्थः ॥ १३९ ॥ द्विगोरीनः ॥६।४।१४० ॥ विंशतिकशब्दान्तात दिगोराईदथे ईनः प्रत्ययो भवति । अजोऽपवादः ॥ विधानतामोलुप न भवति । द्विविंशतिकीनम् । त्रिविंशतिकीनम् । अध्ययविंशतिकीनम् । अर्धपचमविशतिकीनम् ॥ १४० ॥ *अनाम्न्यादिः प्॥ ६।४।१४१॥ द्विगाः समासादाहेदर्थे उत्पन्नस्य प्रत्ययस्य पिल्लप्सकृद्भवति न तु द्विः अनाग्नि न चेत्पत्ययान्तं कस्यचिन्नाम भवति । द्वाभ्यां कसाभ्यां द्विकस्या वा क्रीतम् द्विकंसम् । त्रिकंसम् । अध्यर्घकसम्। अर्धपचमकंसमाद्विशुपम् । त्रिशूपम् । अध्ययशूर्पम्।अर्धपञ्चमशुपमा अद्विरिति किमाद्वाभ्यांशूपीभ्यां कीतं द्विशूर्पम् । अज्लादिशूर्पण क्रीतं द्विशौपिकम् । अनानि इति किम् । पञ्च लोहिन्यः परिमाणमस्य पाञ्चलोहितिकम् । 'जातिश्च णि '-(३-२-५१) इत्यादिना पुंबद्भावः । पभ कलायाः परिमाणमस्य पाश्चकलायिकम् ।परिमाणविशेपनान्नी एते । अत एव 'मानसंवत्सर-७-४-१९) इत्यादिना नोचरपदद्धिः । लुपः पिश्चात् पश्चभिगोगीभिः कीतः पञ्चगर्ग इत्यत्रेकणो लपि पुंवद्भावो भवति । संख्यान्तात् द्विगोलुपं नेच्छन् । द्वाभ्यां पष्टिभ्यां क्रीतं द्विपाष्टिकम्। निपाष्टिकम् ॥१४१॥ नबाणः ॥६५॥१४२॥ द्विगोः परस्याहंदर्थे विहितस्याणः दन्याप स्तोगस्येति ॥-सह-+-केकणोरपवाद इति । ' सरकारने ' इति । मुल्ये फीते' इति अनेन प्राशयो ॥-एवमर्थमिति । ' नवाणः' इत्यनेनाणप्रत्ययस्य वा सुप् । अप्रस्तु 'अनाम्न्यादि ' इति नित्य लप स्पादित्य ॥-अना-॥-अध्यकसम् । अधपधमफसमिति । 'कसमास ' इति 'अर्धपूर्व-' इति च सण्याववाद्विगी 'सख्यादेश्व-' इत्यतिदेशात् 1)
कसादिकद् ।' एवं पूर्वोदाररणइयेपि हिर्पमिःयादो 'विशूपीहान् ' पिकल्पपक्षे इकण् च द्विशोपिकमिति । 'सख्यादेव- ' इत्यत्राऽलुच इति भणनाल्लुचि सत्या | शूर्पाद्वान् न भवति । 'मानसपत्सर-' इत्युत्तरपदयादिः ॥-भावो भवतीति । । क्यमानि-' इत्यनेन पुभावे कृते 'यजन ' इति यजो लुप्-॥-नवा-॥