________________
कालशब्दात प्रथमान्तादस्येति पष्ठ्यर्थे इकेकणी प्रत्ययौ निपात्येते समानकाळशब्दस्य चाकालादेशः । समानकालाचायन्तावस्याकालिकोऽनध्यायः ।। आकालिका आकालिकी वा विद्युत् । समानकालताधन्तयोः पूर्ववद्वेदितव्या ॥ १२८ ॥ त्रिंशदिशतेर्डकोऽसंज्ञायामाहेदर्थे ॥६।४ । १२९ ॥ त्रिंशदिशति इत्येताभ्यामा अहंदाद्योऽर्थों वक्ष्यते तस्मिन् डकः प्रत्ययो भवति कापवादः असंज्ञायां विषये न चेत्प्रत्ययान्तं कस्यचित्संज्ञा भवति । त्रिंशता क्रीतं त्रिंशकम् । विंशत्या क्रांतं विंशकम् । त्रिंशतमर्हति त्रिंशकः । विंशकः । “आईदर्थ इत्यभिविधावाकारः । असंज्ञायामिति किम् । त्रिंशतम् । विंशतिकम् । ॥ १२९ ॥ *संख्याडतेश्चाशत्तिष्टेः कः॥ ६।४।१३०॥ शदन्तत्यन्तन्ष्ट्यन्तवार्जितायाः संख्याया डतिप्रत्ययान्ताच शब्दाचकाराविंशविंशतिभ्यां च आहेदर्थे कः प्रत्ययो भवति । इकणोऽपवादः। संख्या, द्वाभ्यां क्रीतं द्विकम् । त्रिकम् । पञ्चकम् । बहुकम् । गणकम् । यावत्कम् । तावत्कम् । अध्यर्धकम् । अर्धपश्चमकम् । डति, कतिभिः क्रीत कतिकम् । त्रिंशत् त्रिंशत्कम् । विंशति विंशतिकम् । अपत्तिष्टेरिति प्रतिषेधे प्राप्ते डतित्रिंशदिशतीनामुपादानम् । अशचिष्टेरिति किम् । चात्वारिंशत्कम् । पाश्चाशत्कम् । साप्ततिकम् । आशीतिकम् । नावसिकम् । पाष्टिकम् ॥ १३० ॥ *शतात्केवलादतस्मिन्येकौ ॥ ६।४।१३१॥ आ अर्हदायोऽर्थो वक्ष्यते तस्मिन्केवलाच्छतशब्दात् य इक इखेती प्रत्ययो भवतः कापवादौ अतस्मिन् स चेदर्थो (वस्तुतः प्रकृत्यादभिन्नो न भवतिशतेन क्रीतं शत्यम् १६ पातिकम् । शतमर्हति शत्यः शतिकः । शतं वर्षाणि मानमस्य शल्यः शतिकः पुरुषः । केवलादिति किम् । झुत्तरं शतं दिशतम् । तेन क्रीतं द्विशतकम् । संख्यादेथाईदलुच इति प्रामोति । असस्मिन्निति किम् । शतं मानमस्य शतकम् स्तोत्रम् । शतकं निदानम् । अत्र हि प्रकृत्यर्थ एन श्लोकाध्यायशतं प्रत्ययान्तेनाभिधीयते । अन्यस्मिस्तु शते भवत्येव । शतेन क्रीतं शाटकशत शस्यम् शतिकम् ॥ १३१ ॥षातोरिकः ॥६।४ । १३२॥ अत्वन्तायाः संख्याया आ अहंदाद्योऽर्थों वक्ष्यते तस्मिन्निकः पत्ययो वा भवति । याषतिकम् । यावत्कम् । सापतिकम् । तावतम् विधानसामर्थ्यादिकारलोपो न भवति ॥१३२॥ कार्षात्यर्थमिति । यथैवमाकालिकमिति निपातन किमर्थम् आकालादिफश्चायन्तइयुष्यमानेपि सिध्यति । उच्यते । निपातनाभावे आधन्त इति दरोपि विज्ञायेत ततधाकालादिकश्च भवति आदौ । अन्ते च गम्ममाने इत्यपि स्यात् । ततश्च यत् कृतश्विदाशमा फुलचित्कालाजयति तगापि प्रत्ययः प्रसज्येत ॥-त्रिंश--आईदर्थे इति । अहंश्वासावयश्चाअहंदर्थात् आईदर्य तस्मिन् ॥-संख्याट-॥ ननु इतिग्रहण किमर्थ सस्वाद्वारेणापि मतत्वात् त्यन्तद्वारेण प्रतिषेध स्पादिति न वाच्यम् अर्थवाहणेति न्यायेन ते सार्थकस्योपादानात् । उच्यते । पन्तद्वारेण पष्टिवर्जन ज्ञापयाते । मन्त्राव्युत्पत्तिपक्ष मण्डपतिपक्षे व वायस्थाप्रतिः । किंन ग्यावयानित्यत्वज्ञापनार्थ दतिग्रहण तेन एकसप्ततिरित्या स्पन्तद्वारेण प्रतिषेधः सिद्ध । अन्यथा सप्ततिरित्येव त्यन्तो | चैकसप्ततिरिति न स्यात् । भन्युत्पत्तिपक्षश्च कस्मानिभीयते । पष्टिमहणान् । अन्यथा पटिशब्दस्य तिप्रत्ययान्तत्वात्यन्तद्वारेण प्रतिषेधे सिवे अस्योपदानमनर्थक स्यादिति भावार्थः ॥-शता
-॥-वस्तुत इति । वस्तुत इति परमावश्या यद्यपि अभिपि वपुनि कांचनेदविवक्षा भेदो भवत्येव तथापि न स गृह्यत इत्यर्थ. ॥-प्रत्ययान्तेनेति । शतकमिति कप्रत्ययान्तेन । | अयमधः । अनास्येति षष्ठपयें प्रत्ययो विहित इति स एव प्रस्षयाय । रातज शतरूपात प्रवत्ययात् अप स्तोतस्पेत्येवर प्रत्ययायाभित्र एव । गतो यदेव शत तदेव स्तोत्र न खलु शता
AMAVASACRORANAVORom
nearSAR