________________
प०अ०ल.
श्रीहेमशः ॥६।४। १२२ ॥ विशिरुहिपदिपारेसमापि इत्येतेभ्योऽनप्रत्ययान्तेभ्यः सपूर्वपदेभ्यस्तदस्य प्रयोजनमित्यर्थे ईयः प्रत्ययो भवति । विशि, गृहमवेशन प्रयोजनमस्य ॥५५॥ गृहप्रवेशनीयम् । संवेशनीयम् । अनुवेशनीयम्।अनुभवेशनीयम्।समावेशनीयम्।रुहि, प्रासादारोहणीयम्।आरोहणीयामरोहणीयम्। अनुरोहणीयम् । अन्वारोहणीयम् ।
पदि, अश्वमपदनीयम् । गोषपदनीयम् । पूरि, प्रपापूरणीयम् । महापूरणीयम् । समापि, अङ्गरामापनीयम् । श्रुतस्कन्धसमापनीयम् । व्याकरणसमापनीयम् ॥ १२२ ॥ स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ ॥ ६ । ४ । १२३ ॥ स्वर्गादिभ्यः स्वस्तिवाचनादिभ्यश्च यथासंख्यं तदस्य प्रयोजनमित्यस्मिन् विषये यः
प्रत्ययो लुप् च भवतः । स्वगादिभ्यो यः । स्वर्गः प्रयोजनमस्य स्वयंम् । यशस्यम् । आयुष्यम् । काम्यम् । धन्यम् । खस्तिवाचनादिभ्य इकणो लुए । स्वस्ति१ वाचन प्रयोजनमस्य स्वस्तिवाचनम् । शान्तिवाचनम् । पुण्याहवाचनम् । स्वर्गादयः स्वस्तिवाचनादयश्च प्रयोगगम्याः। गणद्योपादानाद्वचनभेदेऽपि यथासंख्यम्
॥१२३ ॥ समयात् प्राप्तः ॥ ६ । ४ । १२४ ॥ सोऽस्येत्यनुवर्तते । समयशब्दात्प्रथमान्तादस्येति पष्ठ्यर्थे इकण् प्रत्ययो भवति योऽसौ प्रथमान्तः प्राप्तश्चेत्स भवति । समयः प्राप्तोऽस्य सामयिकं कार्यम् । उपनतकालमित्यर्थः ॥ १२४ ॥ ऋत्वादिभ्योऽण् ॥६। ४ । १२५ ॥ ऋतु इत्येवमादिभ्यः सोऽस्य प्राप्त इत्यर्थे अण् प्रत्ययो भवति । अतः प्राप्तोऽस्य आर्तवं पुष्पफलम् । उपवस्ता प्राप्तोऽस्य औपवसम् । प्राशिता प्राप्तोऽस्प माशित्रम्।ऋत्वादयः प्रयोगगम्याः ॥ १२५॥ कालावः ॥ ६ । ४ । १२६ ॥ कालशब्दात्सोऽस्य प्राप्त इत्यर्थे यः प्रत्ययो भवति । कालः प्राप्तोऽस्य काल्यस्तापसः । काल्या मेघाः ॥ १२६ ॥ दीर्घः॥६॥४॥ १२७ ॥ कालशब्दापथमान्तादस्येति पष्ठयथें इकण प्रत्ययो भवति योऽसौ प्रथमान्तः स चेद्दी? भवति।दीर्घः कालोस्य कालिकमृणम् । कालिक वैरम् । कालिकी संपत् । योगाविभागादिकण् । यविधाने हि कालायो दीर्घश्वेत्येकमेव सुत्रं क्रियेत ॥ १२७ ॥ आकालिकमिकश्चायन्ते ॥६।४ । १२८ ॥ आकालिकमिति शब्दरूपामकान्तमिकणन्तं च निपात्यते । आकालशब्दादिक इकण च भवत्यर्थे भवतीत्यर्थः । आद्यन्ते आदिरेव यद्यन्तो गम्यते । कथं चादिरेवान्तो भवति यस्मिन्काले यत् प्रवृत्तमनध्यायादि तस्मिन्नेव काले प्रत्यावृत्ते यदि तदुपरपेत । यदि वा यस्मिन्नेव काले क्षणादौ विद्युदादेर्जन्म यदि तस्मिन्नेव काले विनश्येन्नात्मलाभकालाव तिष्ठदित्यर्थः । आकाल भवति आकालिकोऽनध्यायः । पूधुर्यस्मिन्काले तृतीये चतुर्थे वा यागे प्रवृत्तः पुनरपरेचुरपि आ तस्मारकालावन् आकालिकोऽनध्याय उन्यते । आकालिका आकालिका वा वृष्टिः । लियामिकेकणोविशेषः । आकालिका आकालिकी वा विद्युत् । आजन्मकालमेव भवन्ती जन्मानन्तरविनाशिनी ऊर्ध्वमनसुवर्तमाना एवमुच्यते । एवं च द्वेषाप्यादिरेवान्तो भवति । आयन्त इति किम् । सर्वकालभाविनि माभूत् । निपातनमादावन्ते चेति द्वन्दनिवृत्त्यर्थम्। अथवा निपातनस्येष्टविषयत्वात् समानकालशब्दस्याकालादेशः। आयन्त इति च द्वन्दः प्रकृतिविशेषणम्।आयन्तयोवर्तमानात्समान॥-ऋत्वा-॥-औपवस्त्रमिति । उपोपितपारणके यद्भक्ष्यद्रव्यं तदोपवन पवादक 'मापान्मधुमसूराध वर्जयेदोपयसकै पुरुषस्तूपवस्ता॥-प्राशिनमिति। बालस्य यत्प्रथम भोजन तदुच्यते प्राशित्रम् ॥-आका-तस्मिन्नेवेति । इह गद्यपि गत. कालो न प्रत्यावर्तते तथापि सामान्येन तुल्प. काल स एवोरपते । तथाच यकारो भवन्ति । अद्य यस्मिन् काले भवानायात, व सोपि तस्मिमेव काले समागमिष्यति ॥-बंद्वानिवृ
॥
५॥