________________
वत्सः । माणिनीति किग । द्विवर्षः द्विवणिः द्विवार्षिक: सरकः । भूत इति किग् । शेपेष्वर्थेषु पूर्वेण विकल्प एव ! द्विवर्पः । द्विनणः। द्विवार्षिको मनुष्यः । भाविन्यपि केचिदिच्छन्ति । एक्युचरेष्वपि त्रिषु । पूर्वेण विकल्पे प्राप्ते नित्यार्थो विधिः ॥ ११२ ॥ मासादयसि यः॥६।४ । ११३ ॥ मासशब्दान्तादिगोभूतेऽर्थे यः प्रत्ययो भवति बगसि गम्यमाने। द्वौ मासौ भूवो दिगास्यः। विमास्यो दारकः । वयसीति किम् । द्वैमासिको व्याधिः । त्रैमासिको व्याधिः । द्वैमासिको नायकः । भूत इत्येव । द्वौ मासौ भावी दैनासिको युवा ॥ २१३ ॥ ईमञ्च ॥६।४ । १२४ ॥ द्विगोरिति निवृत्तम् योगविभागात् । मासशब्दातेऽर्थे इनञ् १ चकारायश्च प्रत्ययो भवति वयसि गम्यमाने । मातं भूतो मासीनः मास्मो दारका बकारो वृद्धिहेतुत्वेन बद्धानाभावार्थः । मासीना स्वसाऽत्य मासीनास्वरकः। वयसीत्येव । मासिको नायकः ॥ ११४ ॥ .पण्यासायणिकण ॥६।४।११५ ॥ पण्मासशब्दाकालवाचिनो भूतेऽर्थ य यण् इकण इत्येते प्रत्यया भवन्ति वयसि गम्यमाने । पण्मासान् भूत. पण्मास्यः । पाण्मास्यः । पाण्मासिकः। भूत इत्येव । षण्मासान् भावी । वयसीत्येव । पाण्मास्यः पण्मासिको नायकः ॥११५॥ सोऽस्य ब्रह्मचर्यतद्वतोः॥ ६।४।११६ ॥ स इति प्रथमान्ताकालवाचिनोऽस्येति पठचर्थे इकण् प्रत्ययो भवति प्रह्मचर्ये तद्वति चाभिधेये यत्तदस्येति निर्दिष्ट तच्चेद्ब्रह्मचर्यम् ब्रह्मचारी वा भवतीत्यर्थः । मासोऽस्य ब्रह्मचर्यख्य मासिकं ब्रह्मचर्यम् । मार्धमासिका । सांवत्सरिकम् । मासोऽरय ब्रह्मचारिणो मातिको ब्रह्मचारी । मासं ब्रह्मचर्यगस्येत्यर्थः । एवमार्यमासिकः । सांवत्सरिकः ॥ ११६॥ प्रयोजनम् ॥ ६।४ । ११७ ॥ सोऽस्पति वर्तते । रा इति प्रथमान्तादस्येति षष्ठ्यर्थे इकण् प्रत्ययो भवति यत्तत्पथमान्तं तत्पयोजनं स्यात् । प्रयोजनं प्रयोजक मवर्तनम् जनकमुत्पादकम् । जिनमहः प्रयोजनमस्य जैनमाहिकम् । ऐन्द्रमहिकम् | आभिषेचनिकम् । दैपोत्सविकम् ॥ ११७ ॥ एकागाराचौरे ॥६ । ४।१२८ ॥ एकागारशब्दात्तदरय प्रयोजनमित्यस्मिन् विपये इकण् |
प्रत्ययो भवति चौरे यत्तदस्योत निर्दिष्टं स चेव चौरो भवति । एकमसहायमगारं प्रयोजनमस्य ऐकागारिकचौरः । ऐकागारिकी । चौरे नियमार्थ वचनम् । १ तेनान्यत्र न भवति । एकागारं प्रयोजनमस्य भिक्षोरेति वाक्यमेव ॥ ११८ ॥ चूडादिभ्योऽण् ।। । ४ । ११९ ॥ चूडादिभ्यस्तदस्य प्रयोजनमित्यरिमन्
विषयेऽण् प्रत्ययो भवति । चूडा प्रयोजनमस्य चौडम् । चूला चौलम् । उपनयनग औपनयनम् । श्रद्धा श्राद्धम् । चुडादयः प्रयोगगम्याः ॥ ११९ ॥ विशाखापाढान्मन्थदण्डे ॥ ६ । ४ । १२० ॥ विशाला जापाढा इत्येताभ्यां तदस्य प्रयोजननित्यारिसन् विपयेऽण प्रत्ययो भवति यथासंख्य मन्थे दण्डे ३६
चाभिधेये। मन्थो विलोडनं दण्डो वाविशाखा प्रयोजनयस्य वैशाखो गन्थः।आपाढा आषाढे आपाढाः गयोजनगल्प आपाढो दण्डः॥१२०||उत्थापनादेरीयः। | ४|१२||उत्थापन इत्येवमादिभ्यस्तदस्य प्रयोजनमित्यस्मिन् विषये ईय-प्रत्ययो भवति।उत्थापन प्रयोजनमस्योत्थापनीय।उपस्थापनीयः ।उत्थापन उपस्थापन अनुभवचन अनुवाचन अनुबदन अनुवादन अनुपान अनुवासन आरम्भण समारम्भण। इत्युत्थापनादिः ॥ १२१ ॥ विशिसाहपदिपूरिसमापेरमात सपूर्वपदात -पण्मा- पण्मासाद्यय येति सिद्धे इणप्रहण ब्यावृत्युदाहरणे इकग्नियुत्त्यर्थम् । अत एव व्यावृत्युदाहरणे वायमेन दर्शितम् ॥-एका-1-नियतामिति । गोजनम् ' इत्येव सिद्धत्वात्
MOVIES