________________
आयनिजश्च यून्यपत्ये विहितस्य प्राजितोये स्वरादौ प्रत्यये विषयभूते लुब् वा भवति । गर्गस्यापत्यं गार्ग्यः तस्यापत्यं युवा गार्यायणः । 'यश्रियः' (६-१-५४) इत्यायनण् । तस्य छात्रा गागीयाः गाायर्णाया वा । 'दोरीयः' (६-३-३१) इतीयः । चिदकस्यापत्यं चैङ्किः तस्यापत्यं युवा चैडायनः । तस्य छात्राः चैङ्कीयाः चैगयनीया वा। आयनिवः खल्वपि । होतुरपत्यं हौत्रः तस्यापत्यं युवा हौत्रायणिः। 'द्विस्वरादणः' (६-१-१०९) इत्यायनिन् । तस्य छात्राः हौत्रीयाः हौत्रायणीया वा । 'दोरीयः' (६-३-३१) इतीयः । आयनणो णित उपादानात् बितः पूर्वेण नित्यमेव लुप् । अत्रेरपत्यमात्रेयः । तस्यापत्यं भारद्वाजो युवा आत्रेयायणः । 'आत्रेयादारद्वाजे' (६-१-५२) इत्यायनम् । तस्य छात्राः आत्रेयीयाः ॥१३८॥ *द्रीलो वा ॥६।१। | १३९ ॥ *माग्जितीये स्वर इति निवृत्तम् । दिसंझो य इज् तदन्तात्परस्य युवप्रत्ययस्य लुब् वा भवति । उदुम्बरस्यापत्यमौदुम्बरिः । 'साल्वांश'-(६-१-११७) | इत्यादिनेञ् । तस्यापत्यं युवा औदुम्बरिः औदुम्बरायणो वा । 'यजिनः' (६-१-५४) इत्यायनण् । दिग्रहणं किम् । दाक्षेरपत्यं दाक्षायणः। इन इति किम् । अङ्गस्यापत्यमाङ्गः । 'पुरुमगध' ('६-१-११६ ) इत्यादिना अण् । तस्यापत्यमिति 'द्विस्वरादणः' (६-१-१०९) इत्यायनिञ् । तस्य |' अब्राह्मणात् (६-१-१४१) इति नित्यं लुप् । आङ्गः पिता । आङ्गः पुत्रः। 'अब्राह्मणात्' इति नित्यं लुपि प्राप्तायां विकल्पार्थं वचनम् ।। १३९ ॥
॥जिदार्षादणिोः ॥६।१।१४०॥ बित् आर्षश्च योऽपत्यपत्ययस्तदन्तात्परस्य युवप्रत्ययस्य अण इनश्च लुप् भवति । वचनभेदायथासंख्याभावः । जितः, तिकस्यापत्यं तैकागनिः । तिकादेरायनिन् । तस्यापत्यमौत्सर्गिकोऽण् । तस्य लुप् । तैकायनिः पिता । तैकायनिः पुत्रः । विदस्यापत्यं वैदः । विदादित्वादञ् । तस्यापत्यम् 'अत' (६-१-३१) इतीञ् । तस्य लुप् । वैदः पिता । वैदः पुत्रः । कुरोरपत्यं कौरव्यः । 'कुर्वादेर्व्यः' (६-१-१००)। कौरव्यस्यापत्यम् ‘अत इब्' । (६-१-३१)तस्य लुप् । कौरव्यः पिता | कौरव्यः पुत्रः । तिकादिपु औरशशब्दसाहचर्यात् कौरव्यशब्दः क्षत्रियगोत्रवृत्तिर्विज्ञायते अयं तु ब्राह्मणगोत्रवृत्तिरिति अत
आयनिञ् न भवति । आपात , वासिष्ठः पिता । वासिष्ठः पुत्रः । वैश्वामित्रः पिता । वैश्वामित्रः पुत्रः । ऋष्यणन्तादिब् तस्य लुप् । आत्रेयः पिता । आत्रेयः पुत्रः। 'इतोऽनिजः' (६-१-७२) इत्येयणन्तादिन् । तस्य लुप् । बिदाषादिति किम् । औपगवः पिता । औपगविः पुत्रः । औत्सर्गिकाणन्तादिन् । कौहडः पिताः। कौहडिः | पुत्रः । शिवायणन्तादिन् । अणिजोरिति किम् । दारपत्यं दाक्षायणः॥१४०॥ अब्राह्मणात् ॥६।१।१४१ ॥ अब्राह्मणवाचिनो वृद्धप्रत्ययान्तानि विहि-* तस्य प्रत्ययस्य लुप् भवति । अङ्गस्यापत्यमाङ्गः । 'पुरुमगध'--इत्यादिनाण् । तस्यापत्यं 'द्विस्वरादणः' (६-१-१०९) इत्यायनिम् । तस्य लुप् । आङ्गः पिता। आङ्गः पुत्रः । एवं सौमः पिता । सौमः पुत्रः । मगधस्यापत्यं मागधः । 'पुरुमगध'-(६-१-११६) इत्यादिनाण् । तस्यापत्यम् 'अंत इन्' (६-१-३१) । तस्य लुप् । मायधः पिता | मागधः पुत्रः । एवं कालिङ्गः पिता । कालिङ्गः पुत्रः । शौरमसः पिता । शौरमसः पुत्रः।।
-७२) इत्येयणन्ताद पिता । वासिष्ठः पुत्रः वादी औरशशब्दसाहचर्यायो । 'कुर्दियः विदस्यापत्यं वैदुः । विदसंख्याभावः । चितः" /
-चैदीया इति । 'देश ' इत्यम् न भवति 'न द्विवरात्' इति प्रतिषेधात् ॥-द्रीमो-||-प्राग्जितीये स्वर इति निवृत्तमिति । अस्य सूत्रस्य करणात् । अन्यधेमन्तात् आयनणैव भाव्यमिति पूर्वेणैव सिद्ध इद न कुर्यात् । नन्वायनणैव भाष्यमिति न वाच्यं यत उदुम्बरस्पापत्यं श्री इम् । नु तेही तदा ब्यन्तात् 'ग्यापूरु' इति एयण प्राप्नोति इति प्राग्जितीये स्वरादी प्रत्यये पतद्विना खोपो न प्राप्नो