________________
वीमेश० ॥ १८ ॥
तथा नाकुलः पिता । नाकुलः पुत्रः । साहदेवः पिता । साहदेवः पुत्रः । वासुदेवः पिता । वासुदेवः पुत्रः । आनिरुद्धः पिता । आनिरुद्धः पुत्रः । रान्सः पिता । रान्धसः पुत्रः । वाफलकः पिता । श्वाफल्कः पुत्रः । एभ्यः 'ऋषिण्ण्यन्धककुरुभ्य: ' ( ६-१-६१ ) इत्यण् । तत इञो लुप् । भाण्डीजाडियः पिता । भाण्डीना यः पुत्रः । कार्णखारिः पिता । कार्णखारिः पुत्रः । मायूरिः पिता । मायूरिः पुत्रः । कापिञ्जलिः पिता । कापिञ्जलिः पुत्रः । अत्रात इमितीम् । आगो । । शुः पुत्रः । कुलीनः पिता । कुलीनः पुनः । अनेजो लुपू । अत्राह्मणादिति किम् । गार्ग्यः पिता । गार्ग्यायणः पुत्रः ॥ १४१ ॥ *लादेः ॥ ३ । १ । १४२ ॥ पैलादिभ्यो यूनि विहितस्य प्रत्ययस्य लुम् भवति । ब्राह्मणार्थमप्राच्यार्थ वचनम् । पीलाया अपत्यं पैलः । ' पीला साल्वामण्डूकाद्वा ' (६-१-६८) इत्यग् । तस्यापत्यं 'द्विस्वरादण:' ( ६-१-१०९) इत्यायनिञ् तस्य लुर् । पैलः पिता । पैलः पुत्रः । शलङ्कोर पत्यं शालङ्किः । 'शालक्यौदि' - ( ६-१- ३७ ) इत्यादिना निपातनात् । तस्यापत्यं 'यत्रिणः ' ( ६-१-५४ ) इत्यानयण् । तस्य लुप् । शालङ्किः पिता । शालङ्कि पुत्रः । पैल शालङ्गि *सात्यकि 1 *सात्कामिदन्यदचि औदमज्जि औदवजि औदभृज्जि औदमेधि औदशुद्धि औदकशुद्धि देवस्थानि पैङ्गलौदयनि राणि राहक्षिति मौलिङ्गि औद्गाहमानि औजहान औजहानि । इति पैलादिः ॥ १४२ ॥ माच्येोऽतवल्यादेः ॥ ३ । १ । १४१ ॥ माच्यगोत्रे य इञ् तदन्तात्चौल्वल्यादिवर्जिताव यून्यपत्येतस्य प्रत्ययस्य भवति । ब्राह्मणार्थं वचनम् । पान्नागारिः पिता । पान्नागारिः पुत्रः । मान्थरेपणिः पिता । मान्थरेपणिः पुत्रः । reafter fear | क्षैraefभः पुत्रः । ' अत इञ् ' ( ६-१-३१) ततो ' यनिञः ' ( ६-१-५४ ) इत्यायनण् । तस्य लुप् । प्राच्यग्रहणं किम्। दाक्षिः पिता । दाक्षायणः पुत्रः । इन इति किम् । राघवः पिता । राघवः पुत्रः । तौरखल्यादिवर्जनं किम् । तौल्वलिः पिता । तौल्वलायनिः पुत्रः । तैचलिः पिता । तैखलायनः पुत्रः । दालीपिः पिता । दालीपायनः पुत्रः । अत्र दिलीपशब्दस्यात एव निपातनादिवि वृद्धिराकारः । : अपरे दलीप इति प्रकृत्यन्तरमाहुः । तौलि तैखलि तैयकि धारणि रामणि दालोपि दैवोति दैवमति दैवयज्ञि प्रायइति प्रादाहति चाफ
तोत्येतदर्थं कहना भरति सवन यतदर्थं स्वाता नि उरिया इदं कुर्यात् ॥ चैला-॥ पैादिगो विमियते । सत्यं कायति तस्यापत्यं सात्यकिः । सत्यंशब्दो मकारान्तोऽव्ययोऽस्ति सत्यं कामयते 'शीकाम' पापश्य सात्यकामि । उदकमिति पनि अघि उन्याया अपत्यं चादिषु । यदा तु उदन्यशब्द क्रिस्तदा सत्यपि तिकादिले अपवादविषये क्वचिदुत्सगॉऽपि इतीव । उदञ्चतीति किप् । दादाचापि नोपन उदयोऽपत्य वाहादीणि औदनि । उदकेन भजाति 'नाम्न्युत्तरपद' - इति उदभाव । उदके प्रजति उदकं वा प्रजति । उदकं भृजति । मूलविभुजादय । उदकस्य मेघ । उद
उ । साया भने उदादेशाभावे सति उदकद्ध । तिछत्या स्थान देवाना स्थानम् । उदयते उदेति वा नन्यादिलादने पिsareear पिङ्गलोदयन । रणत्यच रण । रक्षित इति चिन्त्यम् । 'भलेरितौ च' इति मुखिङ्ग । उद्राइते आनशि उद्गादमान । उजिदीते आनाश उनिदान । उमड़े 'तत्र कानौ' इति उज्जहान । सर्वत्र अपत्यार्थे अत इणिति इमेव ॥ - प्राच्ये ॥तौयादिणो विचार्यते । तुण 'तुल्यदेव' - इति तुल्य । तियर जेहने। तिजति 'तुल्लक' इति निपातनात् तिपलः । तिरुति 'फचिक - इति तिल्वकः । धरति नन्यादित्वादने धरणः । रमते रम्यादिलादनादि रमणः । ' दलेरीयो दिड् च ' इति दिलीपः । एके तु इदादेशं न मन्यन्ते । तन्मते इगि निपातनाभावेऽपि दीपप्रकृति सिद्धा । देवेन उत्तः । देवेन मन्यते स्म देवमतः । देवेनेज्यते देवयशः । प्रकटीकते 'कचित्' इति के प्रद । तेनादन्यते स्म प्रदानः प्रददाति । 'उप' इति प्र तेनादन्यते स्म प्रदशहत । चपति 'कीचक' - इति चफट्टकः ।
| प०अ०ल
॥ १८ ॥