________________
भीमश०
२७॥
बहुब्रह्मवन्धूकः । खार्या क्रीतं खारीकम् । एवं काकणीकम् । 'खारीकाकणीभ्यः कच् (६-४-१४९) इति कच् । न कचीति मनिपेधः पूर्वसूत्रे 'निरनुबन्यग्रहणे न सानुबन्धस्य' इति न्यायस्याभावज्ञापनार्थः । तेन निपादकर्षी जातो "नैपादकर्षक, एवं शावरजम्युक इत्यादाविकणि इस्सः सिद्धः॥ १०५॥ नवापः ॥ २।४।२०६॥ आपः कचि परे इस्वो वा भवति । पूर्वेण प्रतिषेधे प्राप्ते पक्षे स्वार्थमिदम् । पियखटुकः प्रियखट्टाकः। बहुमालकः। बहुगालाक२०६॥ इच्चापुंसोडनिक्याप्परे ॥२।४ । १०७॥ आवेव परो यस्मान्न विभक्ति. स आप्परः । अपुंलिङ्गार्थाच्छन्दादिहितस्याप स्थाने इकारो इस्वश्च वा भवत' । अनितोऽनकारानुवन्यस्य प्रत्ययस्यावयवभूते कि ककारे आप्परे परतः । अल्पा खट्टा सटिका । खडका । खट्टाका । परमखटिका । परमखसका । परमखदाका । प्रिया खट्दा यस्या. सा मियखाटिका । प्रियखटका । प्रियखट्टाका । चकारो इसानुकर्षणार्थः । तेनोभयविकल्पे रूप्यं सिद्धम् । अपुंस इति किम् । 'सर्विका । न विद्यते खट्वा अस्या इति 'गोश्चान्त'-(२-४-९५) इत्यादिना इस्वत्वे स्त्री पुंससाधारणात्पुनरापि अखदा सैवाल्पा असद्धिका । तथा खट्रामविक्रान्ता अतिखटा सैवाल्या अतिखट्किा । अत्रापुंस्काद्विहित आए न भवतीति त्रैरूप्यं न भवति । 'उयादीदूतः के' (२-४-१०४) इत्यनेन तु इस्वे कृते 'अस्य'-(२-४-१११) इत्यादिनत्वमेव भवति । कश्चित्वपुंस्काद्विहित आवस्तीति भवत्येव रूपत्रयम् । न विद्यते खदा यस्याः सा अखट्टिका अखदका अखटाका । अनिदिति किम् । अनुकम्पिता दुर्गा देवीति कप्नि दुर्गका । 'उचादीदतः के' (२-४-१०४) इत्येनन इस्व एव भवति । कीति किम् । खट्वाता । मालाता । आप्पर इति किम् । मियखवाकः पुरुषः। आवेव परो यस्मादिति बहुव्रीहिः किम् । पियखवाकमतिकान्तातिमियखटाका । अत्र हि प्रथम द्वितीया परा पश्चादाविति । आप इत्येव । 'मातृका ॥१०७॥
स्वज्ञाजभत्राधातुत्ययकात् ॥२।४।१०८॥ स्वज्ञाजभखेभ्यः अधातोरत्यप्रत्ययस्य च याववयवौ यकारककारी ताभ्यां च परस्यापः स्थानेऽनित्यत्पयावयवे ककारे आप्परे परत इकारो वा भवति । कुत्सिता सा ज्ञातिः स्विका स्वका । अस्विका असका। नि:स्सिका निःस्वका। बहुस्विका बहुसका। नामीत्यार-न कचीति प्रतिषेध इति । नैषादकर्षुकः शवरज० ॥ इच्चापुसो-॥ न इन् अनुबन्धो यस्य प्रत्ययस्याऽसो नित् न नित् अनित् तस्य सन्धी क् अनिक तसिन् । प्रिया पट्टा यस्या 'शेषाद्वा' विकल्पेन कधि नियविक्रेत्यादिरूपत्रय भवति । आपीति कृते उपलेषसप्तम्वेव आपश्लिष्टे ककारे इत्वमित्यर्थस्य सिदे परग्रहण नियमार्थमित्याह-आयेव पर इति ॥सर्विकेति । सर्चा नाम काचित् तत स्वार्थे ' यावादिन्य. का उवादीदूतः के इस्यत्वेऽस्यायत्तादिकार । सादे सर्वशब्दस्य तु त्यादिसर्यादेरित्यनेनाऽन्त्यस्यरात् प्रागकि सन्धिकेति । अवाप स्थानिरवमपि न खात् ॥-मातृकेति । ननु यथा इहाप नास्ति तथा मिमीते इति धान्यमातुरपि मातृशब्देनानिधानात् अपुस इत्यपि न स्यात् । ततो बनविकलवाजेद प्रत्युदाहरण युज्यते । प्रत्युदाहरण हि ववनाभावे कार्याभाव प्रदर्शयत्तदनसामर्थ्यप्रदर्शनार्थमुपादीयते । तत्रामदयवेकल्येऽस्याहस्य पेकरयादिह कार्याभाव इति निर्णयाभावादेकरमाप्यभाव इति । नेप दोष । जननीवचन स्यान्यस्ववाव्युत्पतस्य मातृशब्दस्य ग्रहणात् । यद्वा प्रत्युदाहरणदिग्मानमिद तेन स्वस्केत्यादि प्रत्युदाहरण द्रष्टव्यम् ॥-स्वशाज-॥ धातुश्च त्वक्ष धातुत्यौ न घातुल्यो अधातुल्यौ यच कब यकम् अधातुल्ययोर्यकमधातुत्ययकम् । स्वक्ष ज्ञा अजश्च भराच अधातुत्ययक च स्यज्ञाजभखाधानुत्ययक तस्मात् । भव सूत्रेऽपुस इति नानुवर्ततेऽसभवात् । भारम्भसामर्थ्याच ॥-स्वा सातिः
Arranteeeeeecciari