________________
ज्ञातिधनाख्यायामसर्वादित्वादकाभावे कात्ययान्तः स्वशब्दः। शिका । ज्ञका । अक्षिका । अज्ञका । निर्शिका । निर्जका । बहुज्ञिका । बहुज्ञका । अजिका अजका । अनजिका अनजका । निरजिका निरजका । बहजिका बहजका । भखग्रहणं स्त्रीपुंससाधारणत्नेहणार्थम् । अविद्यमाना भला यस्याः सा अभखा सैवाल्पा अभस्त्रिका अभत्रका । एवं निर्भस्त्रिका निर्भत्रका । वहुभस्त्रिका बहुभत्रका । अतिभस्त्रिका अतिभखका । अत्र हि गौणस्य इस्वत्वे कृते समासात्वीपुंससाधारणादाविति पूर्वेण न सिव्यति । यदा त्वपुंस्कादाप विधीयते तदा पूर्वेण त्रैरूप्यमेव । भस्त्रिका भखका भखाका । न भला अमखा साल्पा चेत् अभातिका अभस्त्रका अभखाका । एवं परमभस्त्रिका परमभत्रका परमभखाका । यकार, इभियका इभ्यका । क्षत्रियिका क्षत्रियका । आर्यिका आर्यका । ककार, चटकिका चटकका । भूपकिका मूपकका । एलकिका एलकका । धातुत्यवर्जनं किम् । सुनयिका । सुशयिका । अशोकिका । सुपाकिका । दाक्षिणायिका । पाश्चायिका । इहत्यिका । अमात्यिका। आप इत्येव । कुत्सिता 'स्वा आत्मा आत्मीया वा सर्वादित्वादकि स्विका । सांकाश्ये भवा योपान्त्यलक्षणेऽकत्रि सांकाश्यिका । एवं काम्पील्यिका । हृदिकं भजति हार्दिदकिका। अत्र 'गोत्रक्षत्रियभ्योऽकञ् प्राय: (६-३-२०६) इत्यकञ् । एवं श्वाफल्किका । सर्वत्रोत्तरेण नित्यमिकारः । कथं बहुपसिका । नात्र त्या प्रत्ययः । प्रत्ययाप्रत्यययोश्च प्रत्ययस्यैव ग्रहणम् । अथ शुष्किकेत्यत्र कथं न विकल्पः । तादेशस्य कस्यासिद्धत्वात् ॥ १०८ ॥ येषसूतपुत्रवृन्दारकस्य ॥२।४।१०९॥ आप इति निवृत्तम् पृथग्योगात् । एपामन्तस्यानित्यययावयवे ककारे आप्परे परत इकारादेशो वा भवति । द्विके दुके । एपिका एपका । केवलयोरेवानयोर्विकल्पनेकारः। यदा तु न द्वेन एपा न के न एपका इत्यादि विग्रहे कृते विभकेलपि सत्यां पुनः समासाद्विभक्तौ तामाश्रित्य त्यदायत्वं तत आप् स च स्थानिवद्भावेन विग्रहकालभाविन्या विभक्तेः परो न तु कात् तदा अनेषका अदक्के इत्यत्रे
स्विका इति । यद्यपि स्वशब्द स्वो ज्ञातावात्मनि क्लीवे त्रिप्वात्मीये धनेऽस्त्रियामिति पठ्यते तथापि कुत्सिताद्यर्थविषये ज्ञातावपि स्त्रीत्वमत एव पाठात् । भवति छुपाधिभेदात् इस्वे कृते रिशयोगस्तदन्यलिङ्गत्व च यथा पचतिरूपमित्यलिङ्गस्यापि नपुसकलिङ्गत्वम् । कुटीरमिति स्त्रीलिङ्गस्यापि नपुसकलिङ्गत्वम् । विचित्रा हि शब्दशक्तय । यद्वा ज्ञातिरत्र सीरूपा विवक्षिता तेन योनिम- | जामत्वात् स्वशब्दस्य स्त्रीत्वम् । न विद्यते स्वा यस्या इति कृते कपि अस्विका अस्वकेति रूपे । कपि निमित्तभूते विकल्पपक्षे 'अस्यायत्तत्' इति न विकल्पसामर्थ्यात् । कचि तु 'नवाप' इति इस्वे कृते अस्यायत्तद्भवत्येव । न च सूत्रविकल्प' प्रवर्त्तते । सूत्रं विनापि अस्विका अस्वकेति सिध्यतीति । अस्विकेति रूपमेकरूपेणैव गतार्थमिति । दाक्षिणात्यिकेति । दक्षिणस्या भवा 'दक्षिणापश्चात् '-इति त्यण् । अत्र 'सादयोऽत्यादौ ' इति पुंचद्भावो न भवति । दक्षिणापश्चादित्यत्र आकारनिर्देशात् । यद्वा कौण्डिन्यागस्त्ययोरिति ज्ञापकात् ॥-स्वा आत्मा आत्मीया वेति । स्त्रीसबन्ध्यऽत्रात्मा विवक्षितस्तस्य च योनिमता स्त्रीशरीरेणाभेदोपचारात् योनिमन्नामत्वात् स्वा इत्यत्र स्त्रीत्वम् । बाहुलकाद्वा स्त्रीत्वम् ॥-श्वाफल्किकेति । श्वान फालयति वफल्क अन्धकविशेष. ॥–ोषसूत-॥ यदा तु न दे न एषेति एपद्विशब्दौ नम्पूळवित्वविकल्प न प्रयोजयत. तत्रापि कृते नन्समासेऽनन्समासे वाऽगिति द्वयी गति. । उभयोरपि च पक्षयोविभक्ते. पर आबिति । यतोऽन्तरद्वानपि विधीन बहिरङ्गापि लुप् बाधत इति समासार्थाया विभक्तस्त्यदाद्यत्वात्पूर्व लुपा भाव्यं प्रत्ययलक्षणं च नास्तीति समुदायाद्या विभक्तिस्तामाश्रित्य त्यदायत्वे सत्यापा