________________
।
जटिलानाम् ॥ २ । ४ । ११२ ॥ यति णके यतिका वर्तका शक्तीति एपिका ।
कारो न भवति । अस्विकेत्यादौ तु न विभक्तेः पर आप किंतु कादेव । मूतिका सूतका । पुत्रिका पुत्रका वृन्दारिका । वृन्दारका। द्विशब्दसाहचर्यादेपत्ति सर्वादेः
कृतविकारस्यैतदो निर्देशः । तेनपेणकादिप्रत्ययान्तस्याविकृतस्पैतन्छन्दस्य च न भवति । इच्छतीति एपिका । एता एव एतिकाः ॥ १०९॥ वो वर्तिका ॥ भीमश०
२।४।११०॥चौ शकुनाबाभिधेये वर्तिकेतीत्वं वा निपात्यते । वर्तत इति णके वर्तिका वर्तका शकनिः । वाविति किम् । चर्तिका भागुरिर्लोकायतस्य व्याख्यात्रीत्यर्थः ॥ ११ ॥ अस्यायत्तक्षिपकादीनाम् ॥२।४।१११ ॥ यचक्षिपकादिवर्जितस्य नाम्नो योऽकारस्तस्यानित्यत्ययावयवे ककार आप्परे परत इकारो भवति । वेति निचं 'पृथग्योगात् । जटिलिका । बधिरिका । मुण्डिका । कारिका । पाचिका । मद्रिका । अस्येति किम् । गोका । नौका । अनित्कीत्येव । जीवका । नन्दका ॥'आशिष्यकन् (५-१-७०)। अनित इति पर्युदासेन प्रत्ययग्रहणादिह न भवति । शक्रोतीति शका | तका । आप्पर इत्येव । कारकः। हारकः । आवेव परो यस्मादिति नियमः किम् । “बहुपरिव्राजका मथुरा । बहुमद्रका सेना। विभक्त्यन्तादयमाविति प्रतिषेधः । यचक्षिपकादिवजेनं किम् । यका । सका। *क्षिपका । *ध्रुवका । धुवका । "लहका । 'चरका | चटका । इएका। एडका । एरका। करका । अवका। अलका । दण्डका । पिष्पका । कन्यका। *मेनका । द्वारका । रेवका । सेवका । धारका । उपत्यका । अधित्यकेत्यादि । बहुवचनमाकृतिगणार्थम् ॥११॥ नरिका मामिका ।।२।४।११२॥ नरकशब्दस्य मामकशब्दस्य चामत्ययावयवे ककारे आप्परे परतोऽकारस्येवं निपात्यते । नरान् कायतीति नरिका । 'आतो डोऽतावामः' (५-१-७६) इति डः । ममेयं मामिका । अनि ममकादेशः। 'केवलमामक'-(२-४-२९) इत्यादिना संज्ञाया ङीप्रत्ययस्य नियमादाप् । ककारस्याप्रत्ययसंबन्धित्वात्पूर्वेणामाप्ते वचनम् ॥ ११२ ।। भागम् स च विग्रहकालनाविन्या विभक्त्या व्यवधीयते । वह हिके इति मूलमयोगेऽपि कुरिसरो द्वे इति तदितततो गादिसर्यादे '-इत्यकि ओकारस्य लापे तद्धितान्तात् ओकारे तदानये त्यदायत्वे आपि च तहितचिनिमित्तस्य भोकारस्य खानिवडावात् न मानोति । नेपम् । उभयोरपि मोकारयो एकपदभकरन व्यवधान न भवति । जबके इत्यत्र तु समासभक्तस्प ओकारस्य शयमेन द्विशब्दभतेन औकारेण व्यवधान भवत्येप ।-सुतिकेति । सुपूर्वादयते क्त सूते सेति वा का तत आवन्तारफुत्सितादो कप ॥-पुत्रिकेति । पुनशब्दाकुत्सितादो कपि आयादी च कृतिम पुरा इति वा तनुपुनाणुगहतीति क -पृन्दारिकेति । प्रशस्त चुन्दमस्या अस्तीति चन्दादारक । ततो 'जातेरयान्त'-दति बाधाये 'अजादे' इत्याप् ॥-यो वर्तिका ॥-वरि
का भागुरिरिति । वर्षयतीति के 'अखायत्तत् '-इति इकार । भागुरिराचार्य । वातुल कासोलिशा लोके आयत लोकायत नास्तिकशाराम् ॥-अस्यायत्त-1-पृथग्योगादिति । अयमों 18 यद्यत्रापि विकल्प साचदा स्विका स्वका इत्यादी उगादीदूत '-दति इस्त्वत्येऽनेन येकरिपकस्य इत्यस्य सिद्धत्वात् विज्ञाजभण'-इत्यादीना पृधगुपादानमनर्थक स्वादिषय- --मुण्डिकेति ।
मुण्डयतीति 'णकाचो' इति णक ॥-मद्रिकेति । मायनीति रप्रत्ययस्ततो 'वृजिमनादेशाक.' इति कमत्यय ॥-प्रत्ययग्रहणादिति । अथ चा प्रत्ययपरिग्रहे च गरिकामामिकेति ज्ञापको - बहुपरिवाजकेति । ननु चार ककारादावेव श्रूयने नान्यदिति का प्रतिषेध इत्याह-विभक्त्यन्तेखादि ॥-डकेल्याचा ईटिक ईरिक आभ्या 'कीचक'-इति निपातनातुणे एउका एरफा । 6 क्षिपका आयुधविशेषः । ध्रुवका धुवकेति । आवपनविशेपो । लहका सपिलासा सी। चरका ऋपि । एउका अजाधिशेष । एरका तृणम् । करका धनोपल पिलिन । अवका शेपाल । १४॥
HTHARTH