________________
भवति । सृज्, सस्रष्ठ । ससार्जेथ । दृश, दद्रष्ठ । ददर्शिथ । स्क, संचस्कर्थ । संचस्कारिथ । स्वर, ययाय । ययिथ । विवेथ । विवयिथ । निनेय । निनयिध । जुहोथ । जुडविथ । अत्वत् , शशक्य । शेकिथ । पपस्थ । पेचिथ । इयष्ठ । इयजिथ । जगन्ध | जगमिथ । सृजिदृशिस्कृस्वरात्वत इति किम् । रराधिय । विभे-31 दिय । चकथे । ताजाने किम् । किति नित्यानिटो माभूत् । लुलविध । नित्यति किम् । तृचि विकल्पटो माभूत् । विदुधविथ । ररन्थिय । अनिट इति किम् । शिश्रयिथ । थव इति किम् । पेचित्र । पेचिम । विहितविशेषणं किम् । चकर्षिय । अनादेशस्य घसेर्वेगादेशस्य च वयेः तृच्यभावान्नित्यमेवेड् भवति । जघासथ । उबयिथ । प्रकृत्यन्तरस्य तु घसे परोक्षायामपि प्रायिक एव प्रयोग । स्क्रादिसूत्रेण प्राप्त विभाषा । स्वरान्तत्वेनैव सिद्धे ग्रहणम् 'अतः' (४-४-८०) इति प्रतिपेधवाधनार्थम् ।। ७१ ॥ *ऋतः ॥ ४ । ४ । ८० ॥ ऋकारान्ताद्धातोस्तृचि नित्यानिये विहिनस्य थर आदिरिट् न भवति । पृथग्योगात् वेति निवृत्तम् ।। जहथ । सस्मर्थ । दवर्थ | ऋत इति किम् । विभेदिय । तृनित्यानिट इत्येव । सस्सरिथ । अत्रापीनिषेधमिच्छन्त्येके । सस्वर्थ । जजागरिथेत्यत्र बनेकम्वरत्वाचेनिषेधो न भवति । थव इत्येव । जहिब । जहिम । पूर्वस्याएवादोऽयम् ॥ ८० ॥ ऋवृव्येऽद इत् ।। ४ । ४ । ८१ ॥ अतेवृगो व्येगोऽदश्च धातोः परस्य थय आदिारेट् भवति । पुनरिग्रहणानेति निवृत्तम् । ऋ, आरिथ । रम् , ववरिथ । व्ये , संधिव्यायथ । अद् , आदिथ । अर्तेः पूर्वेण वृग उत्तरेण प्रतिपधे व्येऽदोस्तु | 'मृजिशि'-(४-४-७९) इत्यादिना विकल्प माते बचनम् ॥ ८१ । सृवृभृस्तुद्रुश्रुनोव्यसनादेः परोक्षायाः ॥ ४ । ४ । ८२ ॥ 1.8 सस्सटः करोतेः सृवभृस्तुद्रुश्रुस्ववर्जितेभ्यश्च सर्वधातुभ्यः परस्य व्यजनादे परोक्षाया आदिरिद् भवति । स्क, संचस्करिव । संचरकरिम । संचस्करिपे । साधन्येभ्यः , ददिव । ददिम । ददिपे । चिच्यिवहे । चियिनहे । निन्यिवहे । निन्यिमहे । जुहुविव । जु विम । लुलुविवे । लुलुविध्वे । जहिव । जहिम । तेरिव । तेरिम । शेकिव । शेकिम । पेचिपे । पेचिये । पेचिरहे । पेचिमहे । स्कृ इति स्मटा निर्देशः किम् । केवलस्य माभूत् । । चकृव । चक्रम । चकर्थे । चकृपे । सादिवर्जन किम् । ससृव । ससूम । ससर्थ । ववृव । ववृम । वटवहे । वमहे । बभूव । वभृम । वभर्थ | तुष्टुव । तुष्टुम । तुष्टोथ । दुद्रुव । दुद्रुम । दुद्रोथ। शुश्रुव । शुश्रुम । श्रुश्रोथ । मुस्रुव । सुखुम । मुस्रोथ । स्तुद्रुश्रुखूणा ‘सृजिटाशे'-(४-४-७९) इत्यादिनापि यवि विकल्पो न भवति । अनेन प्राप्ते हि स विकल्पः । एषां तु पतिपिद्धत्वात्माप्तिनास्ति | वपे इसत्र तु 'स्ताद्यशित.'-(४-४-३२) इत्यादिनापि न भवति । ऋवर्ण
यणुगः कितः' (४-४-५८ ) इति प्रतिषेधात् ॥ ८२ ॥ घसेकस्वरातः कसोः॥४।४।८३ ॥ घसेरेकस्वरादादन्ताच धातोः परस्य परोक्षायाः कसोरादि॥-चकर्षिथेति । इह गुणे कृते अत्यान् न प्रथमम् ॥-तृच्यऽभावादिति । घनचलि परोक्षाया च विधानात् घसादेशस्य ॥-ऋत. ॥-पृथग्योगादिति । सूत्रारम्भसामर्थ्यादित्यर्थ । अन्यथा स्वरान्तत्वात् पूर्वर्णव सिद्धमिति ॥-ऋवृव्ये-॥ य इति सामान्योक्तावपि गो ग्रह । वृडल्वात्मनेपदित्वेन यवोऽसभव । उत्तरसूत्रे तु परोक्षाया इति भगनाइमारपि ॥-घसकस्वरा
रस्मारक