________________
श्रीहेमश डन्निति शब्दान्तरं नकारान्तं राजनशब्दवन्निपातयन्ति । ततश्च पोडानमिच्छतीति क्यनि नकारलोपे ईवे च पोडीयतीति सिध्यतीति मन्यन्ते । पहिभः प्रकार
कालत ॥५०॥ पोढा, पड्ढा । अत्र धामत्यये पषोऽन्तस्य वोत्वं धकारस्य तु नित्यं दत्वम् । यत्तु पधेति रूपं न तत् धानखये किंतु पड् दधाति धयति वेति 'आतो डोऽहवावा
मः' (५-2-७६) इति डे कृते खियामापि च भवति । निपातनस्य चेष्टविषयत्वादत्रोखढले न भवतः ॥९१ ॥ *दिव्यष्टानां वात्रयोऽष्टाःप्राक शतादनशीतिबहुव्रीहौ ॥३।२। ९२ ॥ द्वि त्रि अष्टन इत्येतेषां यथासंख्यं द्वा त्रयस् अष्टा इत्येते आदेशा. प्राक् शतात् *संख्यायामुत्तरपदे भवन्ति 'अनशीतिबहुव्रीहौ' अशीतिवहनी हिसमासविषयं चोत्तरपदं वर्जयित्वा । द्वाभ्यामधिका दश द्वौ च दश चेति वा द्वादश । एवं द्वाविंशतिः । द्वात्रिशत् । त्रयोदश ।
त्रयोविंशतिः । त्रयत्रिशत् । अष्टादश । अष्टाविंशतिः । अष्टाविंशत् । द्विव्यष्टानामिति किम् । पञ्चदश । पाशतादिति किम् । द्विशतम् । त्रिशतम् । अष्टशतम् ।/* PE द्विसहसम् । त्रिसहस्रम् । अष्टसहस्रम् । अनशीतिबहुव्रीहाविति किम् । व्यशीतिः । व्यशीतिः। दो वा त्रयो वा द्विवाः। त्रिचतुराः। अष्टनवाः। द्विदेश द्विदशाः ।। * एवं त्रिदशाः। माक्शातादित्यवधेः संख्यापरिग्रहादिह न भवति । द्वैमातुरः। त्रैमातुरः। आष्टमातुरः। द्विमुनि व्याकरणस्य । त्रिमुनि व्याकरणस्य ॥ ९२ ॥
चत्वारिंशदादौ वा ॥३ ।९३॥ द्विश्यष्टानां माक्शताञ्चखारिशदादौ संख्यायामुत्तरपदे यथासंख्यं द्वा त्रयस् अष्टा इत्येते आदेशा वा भवन्ति अनशीतिबहुव्रीहौ । द्वाभ्यामधिका द्वौ च चत्वारिंशचेति वा द्वाचत्वारिंशत् । द्विचत्वारिशत् । त्रयश्चत्वारिंशत् । त्रिचत्वारिशत् । अष्टाचत्वारिंशत् । अष्टचत्वारिंशत् । द्वापञ्चाशत् । द्विपञ्चाशत् । त्रय पञ्चाशत् । त्रिपञ्चाशत् । अष्टापञ्चाशत् । अष्टपञ्चाशत् । द्वापष्टिः। द्विषष्टिः । त्रयम्पष्टिः । त्रिषष्टिः । अष्टापष्टिः । अष्टषष्टिः । द्वासप्तति- । द्विसप्ततिः । त्रयःसप्ततिः । त्रिसप्ततिः। अष्टासप्ततिः। अष्टसप्ततिः। द्वानवतिः। द्विनवतिः त्रयोनवतिः। विनवतिः। अष्टानवतिः। अष्टनवतिः। अन
शीतियहुव्रीहावित्येव । शशीतिः । व्यशीतिः । अष्टाशीतिः। द्विश्चत्वारिंशत् । द्विचत्वारिशाः । एवं त्रिचत्वारिंशाः। अष्टौ चत्वारिंशतोऽस्मिन् अष्टचत्वारिंशत् । as पूर्वेण नित्यं प्राप्त विकल्पाथेमिदम् ॥९॥ हदयस्य बल्लासलेखाण्ये ॥३।२।१४॥ हृदयशब्दस्य लासलेखयोरुत्तरपदयोरणि ये च प्रत्यये परे * र हुदित्ययमादेशो भवति । लास, हृदयस्प लासो हल्लासः। लेख, हृदयं लिखतीति हल्लेखः । अणुसंनिधानाल्लेखशब्दोऽणन्तो गृह्यते । तेन घअन्ते न भवति । हुद
यस्य लेखः हृदयलेखः । अण, हृदयस्येदं हार्दम् । सौहार्दम् । दौहार्दम् । य, हृदयस्य प्रियः हुद्यः। हृदयस्य बन्धनो मन्त्रः हृद्यः। हृदये भवं हृदयाय हितम् * हृद्यम् । अणीत्येव सिद्ध लेखग्रहणं ज्ञापकम् 'उत्तरपदाधिकारे प्रसयग्रहणे तदन्तग्रहणं न भवति । 'खित्यनव्यय'-(३-२-१११) इत्यादौ तु असंभवाचदक अनोत्तरशब्दोऽधिकवचन ॥-गकारान्तमिति । स्वम्ते तु तकारान्ती निपात. ॥-द्विव्यष्टाना--सण्यायामुत्तरपदे इति । पूर्वपदस्य साक्षादेव निर्देशात प्राक् शतादित्यपधेरनदिशौतिपदासादशीते सख्यावा प्रतिषेधात् सख्यारूपस्वैवोत्तरपदस्य ग्रहणम् ॥-विशतिरिति । दो दशती मानमस्या 'विशत्यादय' । द्वेदेशदर्थे विमभाव शतिश प्रत्यय -हृदयस्य-1-सौहाई मिति ।
सुन्छ हृदय यस्य दुष्ट हृदयं यस्य स सुहृदय दुहृदय । 'तस्येदम्' इत्यण । हद्भगसिन्धोरुभयपदवृद्धि । सुहृदयस्य भाव इति वाक्ये 'युवादेरण' वा । निर्दिश्यमानत्वात हृदयशब्दस्यैवादेश । प्रथमवाक्य