________________
न्तग्रहणम् । हृदयशब्दसमानार्थेन हृच्छब्देनैव सिद्ध हृदादेशविधानं लासादिषु हृदयशब्दप्रयोगनिवृत्यर्थम् । अन्यत्र तुभयं प्रयुज्यते । *सौहार्यम् । सौहदय्यम् । । हृच्छोकः । हृदयशोकः । हृद्रोगः । हृदयरोगः । हृच्छकः । हृदयशङ्खः । हृच्छूलम् । हृदयशूलम् । हृच्छल्पम् । हृदयशल्यम् । हृद्दाहः। हृदयदाहः । हृदःखम् । हृदय- | | दुःखम् । हृत्कमलम् । हृदयकमलम् । हृत्पुण्डरीकम् । हृदयपुण्डरीकम् । इयादि ॥ ९४ ॥ पदः पादस्याज्यातिगोपहते ॥३।२।९५॥ पादशब्दस्याज्यादिषत्तरपदेषु पद इत्ययमादेशो भवति । पादाभ्यामजति अतति चेति औणादिके इणि पदाजिः । पदातिः । अत एव निर्देशात अजेवीं न भवति । पाटाभ्यां गच्छति पदगः । 'नाम्नो गमः'-(५ १ १३१) इत्यादिना डः । पादाभ्यामुपहतः । पदोपहतः । पादशब्दसमानार्थः पदशब्दोऽस्ति आज्यादिषु तु पादशब्द-12 प्रयोगनिवृत्त्यर्थं वचनम् । कथं दिग्धश्चासौ पादश्च दिग्धपादः तेनोपहतः दिग्धपादोपहतः। उत्तरपदसंनिधापितेन पूर्वपदेन पादशब्दो विशेष्यते । न चात्र पादशब्दः पूर्वपदमपि तु दिग्धपादः । तेनात्र न भवति ॥ ९५ ॥ *हिमहतिकाषिये पद ॥३।२॥ ९६॥ हिमादिपूत्तरपदेषु पादसंवन्धिनि ये च प्रत्यये पा
दशब्दस्य पदित्ययमादेशो भवति । पादयोहिमं पद्धिमम् । पादाभ्यां हतिः पद्धतिः। पादौ कषतीत्येवंशीलः, पुनः पुनः पादौ कपति, पादाभ्यां साधु कषतीति वा as पत्काषी । परमश्चासौ पत्कापी च परमपत्कापी । यदा च परमौ च तो पादौ च परमपादौ तत्कषणशीलादिविवक्ष्यते तदा पादशब्दस्य पूर्वपदत्वाभावात् परमपादIAS कापीत्येव भवति । पादौ विध्यन्ति पद्याः शर्कराः। पादयोर्भवाः पद्याः पांसवः । पादाभ्यां हितं पद्यं घृतम् । कथं पादार्थमुदकं पायम् । ' पाद्याय' (७-१-२३) । IAS इति निपातनात् । पादशब्दसंबन्धिनि य इति किम् । द्विगु+समाससंवन्धिनि माभूत् । द्वाभ्यां पादाभ्यां क्रीतं द्विपाद्यम् । त्रिपाद्यम् । अध्यर्धपाद्यम् । '*पणपा
माषाद्यः' (६-४-१४८) इति यः । यद्वा *आज्यादिषु करणभावः माण्यङ्गस्यैवेति पूर्वत्र पादशब्दः प्राण्यङ्गवचनः स एव चेहानुवर्तत इति परिमाणार्थस्य न भवति । अन्ये तु गोपहतयोरपीच्छन्ति । पादाभ्यां गच्छतीति पद्गः । पादाभ्यामुपहतः पदुपहतः । कथं हस्तिपादस्यापत्यं हास्तिपद इत्यत्र *अपत्याणि पद्भाका 'कौपिञ्जलहास्तिपदादण' (६-३-१७०) इति निर्देशाद्भविष्यति । पादाभ्या चरति पदिक इति तु 'पदिकः' (६-४-१३) इति निपातनात् ॥ ९६ ॥ द्वये 'हृद्यपद्य '-इति य । भवार्ये दिगादित्वात् व । हितार्थं तु 'प्राण्या'-इति य ॥-सौहाद्यमिति । 'पतिराजान्त'-इति ट्यण् ॥-हिमहतिकाषिये पद् ॥--पादसबन्धिनि ये चेति । प्रत्यासत्या आवृत्त्या वा पादस्य यो य प्रत्ययस्तस्मिन् न तु समाससवन्धिनीत्यर्थ । 'विध्यत्यनन्येन' 'दिगादिदहाशाद्य प्राण्यगरथखल'-इत्यादिना पद्या शर्करा इत्यादिषु त्रिषु उदाहरणेषु यथाक्रम ज्ञातव्यानि ॥-निपातनादिति । अयमयं यथा 'पाद्याध्ये' इति सूत्रनिपातनात, प्रत्ययोऽनुक्तोऽप्यानीयते तथा पद्भावाभावोऽपि निपात्यत इति ॥-समाससंबन्धिनीति । अयमर्थ न हि पादश
ब्दात केवलादेव यप्रत्ययो विधीयते कितु पादान्तादिगो । ततश्च प्रत्यय प्रकृत्यादे ' इति यस्मात्प्रत्ययो विधीयते तदादेरेव ग्राहको न तदवयवस्येति नाऽय पादसपन्धी य' कितु द्विगोरिति न भवयति ॥-पणपादमापाद्य इति । अत्र सूत्रे पणमाषसाहचर्यात्पादशब्द परिमाणार्थ एवं गृह्यते न प्राण्यगवचन इति ॥-आज्यादिग्विति । यत आज्यादय क्रियावचना' । आजिशब्दो हि युद्धति EX यावचन उपहतशब्दश्च हननक्रियावचन. तत्र च करणभाव प्राण्यास्यैव न परिमाणार्थस्य पादशब्दस्य चतुर्भागार्थस्य ॥ अपत्याणीति । अत एव निर्देशाद् अत इन्' इतील वाधित्वा 'इसोऽ