________________
श्रीहेमश० ऋचः शसि॥३।२।९७॥ एचः संवन्धिनः पादस्य शकारादौ शम्मत्यये पदित्ययमादेशो भवति । पादं पादं गायत्र्याः सति पच्छो गायीलत० अ० ॥५१॥ शसति । भ्वाक्यगम्यस्य गायत्र्याः पादसंबन्धस्य हत्ती निवृत्तत्वात् साभाविक शसनक्रियापेवं कर्मत्वं भवति । ऋच इति किम् । पादं पाद कापणस्य ददा
का ति पादशः कापोपण ददाति । एतं पादशः श्लोकं व्याचष्टे। शसो द्विशकारपाठात् विभक्तिशमि न भवति । वचः पादान् पश्य ॥९७|| शब्दनिष्कघापमिश्रेल
वा॥३।२।९८॥ शब्दादिपूचरपदेपु पादस्य पदिखयमादेशो वा भवति । पादयोः शब्दः पच्छब्दः । पादशब्दः । एवं पन्निष्कः। पादनिष्कः। परोपः। पादघोपः । पादाभ्यां मिश्रा पन्मिश्रः । पादमिश्रः॥ ९८ ॥ नसू नासिकायास्ताक्षुद्रे ॥३।२।९९ ॥ नासिकाशब्दस्य तस्मत्यये क्षुद्रशब्दे चोतरपदे परे नसिययमादेशो भवति । नासिकाया नासिकायां वा नस्त। नासिकायां नासिकाया वा क्षुद्रः नाक्षुद्रः ॥२९॥ येऽवणे॥३।२।१००॥ नासिकाबाब्दस्य यप्रत्यये वर्णादन्यस्मिन्नभिधेये नसित्ययमादेशो भवति । नासिकाये हित तल भवं वा नस्यम् । य इति किम् । नासिक्यं नगरम् | चातुरथिकोऽय ज्यः। निरनुबन्धग्रहणे च न सानुबन्धस्य ग्रहण भवति । अवर्ण इति किम् । नासिक्यो वर्णः ॥ १०॥ शिरसः शीर्षन् ॥३।२।१०१॥ शिरस्शब्दस्य शोपन्नित्ययमादेशो भवति ये प्रत्यये परे । शिरसि भवः शीपण्यः स्वरः। एवं शीपण्यो व्रणः। शिरसे हितं शीर्षण्यं तैलम् । य इत्येव । शिरस्तः । सशिरस्कः । निरनुबन्धमहणे च न सानुवन्धस्य ग्रहण तेनेहापि न भवति । शिर इच्छति शिरस्यति । तथा हस्तिनः शिर इव शिरो यस्य (स) हस्तिशिराः। तस्यापत्यं सो वातादित्वादिजि' शीर्षः स्वरे तद्धिते'(३-२-१०३) इति शिरसः शोपदेशे 'अनापें रद्धे-(२-४-७७) इत्यादिना चेजः ध्यादेशे हास्तिशीया । एवं
पैलुशीष्यो । अत्र यशीपादेशयोः स्थानिवद्भावात् शोपन्नादेशः स्यात् । शिरस इति चादेशेन संवध्यते न प्रत्ययेन । तेन हास्तिशीपिरित्यादौ समाससंवन्धिन्यSRI पि तद्धिते उत्तरसूत्रेण शीर्षादेशो भवति ॥ १०१॥ केशे वा॥३।२।१०२॥ शिरस: केशविपये यमत्यये परे शीर्पन्नादेशो वा भवति । शिरसि A भवाः शीर्षण्याः केवाः। शिरस्याः केशाः । केचित्त इल्वला मृगशीर्षस्य शिरस्यास्तारकाः स्मृताः इति भयोगदर्शनात् केशादन्यत्रापि विकल्पमिच्छन्ति, शाखार दियमत्यये च शोपन्निति नेच्छन्त्येव । शिरसस्तुल्यः शिरस्यः। शाखादित्वायः॥१०२ ॥ शीर्षः स्वरेतद्विते॥३।२।१०३ ॥ शिरस्शब्दस्य
स्वरादौ तद्धिते परे शीर्ष इत्ययमादेशो भवति । हस्तिशिरसोऽपखं हास्तिशीर्पिः । एवं स्थौलशीपिः । पैलुशीपिः । मृगशिरसा चन्द्रयुक्तेन युक्ता मार्गशीर्षी पौण
प' इलाग् प्रत्ययो भवति ॥-बहुच शसि ॥ पुचः पादो नामेयत्तायच्छियोऽक्षरापिग्द इति नान प्राण्याास्य पादशब्दस्य सभा इति सामान्येन न प्रहणम् ॥-वाक्यगम्यस्येति । ननु चेह SP पाद गायत्र्या शसतीति गायच्या पादशब्देन सपनादाक्याहगत्तापिपाश्या भाव्यमिति का गायत्रीमियम द्वितीयेत्याशा ।-शसनफियापेक्षमिति । वाक्ये हि पाद पाद गायत्र्या शसतीति गा
पन्याः पादशब्देन सपन्धो य स पच्छ इति वृत्तो पिर्तते । केवल पा इति शसनक्रियाविशेषणात्यनेपावतिष्ठते अतस्तन पठी भाति । तदभावेऽपि को द्वितीयेत्याह-शसनेत्यादि ।-शिरस शी-11125 स्थानिवद्भावादिति । इश् प्रत्ययस्तदादेशोऽपि प्रत्यय इत्येनरूप स्थानित दृश्य न लिजःसारूपेण तस्येवर्णरूप पाव । शीर्षादेशस्य तु सारूपेण वर्णसमुदायस्य वर्णागिधित्साभानात् ॥-शीर्षः स्वर-11/20
HEREEKKkkade