________________
मासी । स्थलशिरस इदं स्थौलशीर्षम् । शिरसि कृतं शेर्पम् । शिरसा तरति शीपिकः । स्वर इति किम् । शिरस्कल्पः । तद्धित इति किम् । शिरसा । स्थूलशिरसमाचष्टे स्थूलशिरयति । कथमिवला मृगशीर्षस्येति । शीर्पशब्दः प्रकृत्यन्तरमस्ति । शीर्षच्छेद्यं परिच्छियेति । अनेनैव च मिदे उक्तविषये शिरसः प्रयोगनित्यर्थ वचनम् ॥ १०३ ॥ *उदकस्योदः पेषंधिवासवाहने ॥३।२।१०४॥ उदकशब्दस्य पेपमादिपूत्तरपदेपु उद इत्ययपादेशो भवति । उदकेन | पिनष्टि उदपेपं पिनष्टि तगरम् । उदकं धोयतेऽस्मिन्निति उदधिः घटः । वास, उदकस्य वासः उदवासः । एवम् +उदवाहनः । अनामार्थ वचनम् । नाम्न्युत्तरेणैव सिद्धम् ॥ १०४ ॥ वैकव्यञ्जने पूर्ये ॥ ३।२।१०५ ॥ उदकशब्दस्य पूरयितव्यवाचिन्येकव्यजनेऽसंयुक्तव्यजनादावुत्तरपदे उदादेशो वा भवति । उदकुम्भः। उदककुम्भः। उदघटः। उदकघटः। उदपात्रम् । उदकपात्रम् । व्यञ्जन इति किम्। उदकामत्रम् ॥ एकेति किम् । उदकस्थालम् । पूर्य इति किम् | उदकपर्वतः । उदक देशः ॥ १०५ ॥ *मन्यौदनसक्तबिन्दुवजभारहारवीवधगाहे वा ॥३।२ । १०६ ॥ मन्यादिपूत्तरपदेपूदकशब्दस्योदादेशो वा भवति । उदमन्थः । उदकमन्थः । *उदौदनः । उदकौदनः । उदसक्तुः। उदकसक्तुः । उदविन्दुः । उदकविन्दुः । उदवजः । उदकवज्रः । उदभारः । उदकभासः । उदहारः । उदकहारः। उदवीवधः । *उदकवीवधः । उदगाहः । उदकगाहः । अपूर्यार्थो यत्नः ॥ १०६ ॥ *नाम्न्युत्तरपदस्य च ॥३।२। १०७ ॥ उदकशब्दस्य पूर्वपदस्योत्तरपदस्य च नाम्नि संज्ञाया विषये उद इययमादेशो भवति । उदमेघो नाम यस्यौदमेधिः पुत्रः। उदवाहो नाम यस्यौदवाहिः पुत्रः । उदपानम् निपानम् । उदधिः समुद्रः । उत्तरपदस्य, लवणोदः। कालोदः। क्षीरोदः । एवंनामानः समुद्राः । लोहितोदा । क्षोरोदा नाम नदी । अच्छोदम् । सितोदम् । अरुणोदम् । लोहितोदम् । एवंनामानि सरांसि ॥ १०७॥ ते लग्वा ॥ ३।२।१०८ ॥ नामविषये ये पूर्वोत्तरपदे ते लुग्वा भवतः । देवदतः । देवः । दत्तः। सत्यभामा । सत्या । भामा । *शब्द साम्येऽपि प्रकरणादेरर्थविशेषनिश्चयः ॥ १०८ ॥ यन्तरनवर्णोपसर्गादप ईप ॥ ३ । as २।१०९ ।। द्वि अन्तर् इत्येताभ्यामनवर्णान्तेभ्यश्चोपसर्गेभ्यः परस्याप् इत्येतस्योत्तरपदस्य ईप् इत्ययमादेशो भवति । द्विधा गता आपोऽस्मिन्निति द्वीपम् । -शीर्पच्छेद्यमिति । शीर्षच्छेदमर्हति 'शीर्षच्छेदाद्यो वा' यप्रत्यय ॥-उदक-1-उद्वाहन इति । उदक वाहनमस्येति कार्यम् ॥-वैकव्यञ्ज-॥ उदकादिना द्रव्येण पूरयितव्य घटादि पूर्य तत्रोत्तरपदे इति वैयधिकरण्येन सबध्यते । पूर्ये यदुत्तरपद वर्तते तस्मिन्निति ॥-मन्थौदन-||-उदमन्थ इति । उदकेन मध्यते कर्मणि घत्रि 'कारक कृता' इति | समास ॥-उदौदन इति । उदकेनोपसिक्त ओदन । 'मयूरव्यसक'-इति समात । उपसिक्तक्रियायाश्च वृत्तावन्तर्भावादुदकीदनयो मामयम् ॥-उदकवीवध इति । वीवधशब्दोऽव्युत्पन्न पधि AS पर्याहारे च वर्तते । 'हनी वा वाच' इत्यऽलि वधादेशे यहुनीही वाहुलफाद्दीर्घवे वा वीवध ॥-नाम्न्युत्त-|| उत्तरपदाधिकारात्पूर्वपदस्यैव स्यादित्युत्तरपदस्यत्युच्यते । चकाराभावे च पूर्वपदस्य
न स्यादिति चकार ॥-ते लुग्वा । ननु पूर्वपदस्योत्तरपदस्य वा लोपे व समुदायमनुवर्तते देवादिशब्द स देवदत्ताद्यर्थेन च त्रिदशार्थेन च समान इति कथ निश्चयो भवति अय देवदत्तार्थ एव IN न तु चिदशायर्थ इत्याह-काव्दत्यादि । शब्दाना भिन्नार्धाना-साम्येऽपि तुल्यरूपत्वेऽपि ॥-यन्तरनव-॥-द्वीपमिति । यथा द्वीपमित्यत्राऽस्वपदविग्रह एवमन्तर्गता निवृत्ता प्रत्यावृत्ता.