________________
श्रीहेमश
र एवमन्तरीपम् । नीपम् । प्रतीपम् । समीपम् । अन्वीपम् । वीपम् । उपसर्गादिति किम् । शोभना आपः स्वापः। पूजिता आप: अत्यापः । स्वती पूजायां नोपसगा।*
ल००अ० ॥५२॥
अत एव समासान्तो न भवति । अनवणेति किम् । पापम् । परापम् । संश्लिष्टा आगता आपोऽस्मिन् समापो देवयजनम् ॥ १०९॥ अनादेश उप ॥ ३ ॥ २।११०॥ अनोः परस्यापो देशेऽभिधेये उप् इत्ययमादेशो भवति । अनुगता आपोऽस्मिन्ननूपो देशः। देश इति किम् । अन्वीपं वनम् । कथं कूपः सूप. यूपः। ॐ पृषोदरादिखात् ॥ ११० ॥ *खित्यनव्ययारुषो मोऽन्तो हस्वश्च॥३।२।१११॥ अनव्ययस्य *अर्थात्स्वरान्तस्यारुषश्च खित्मत्ययान्ते उत्तरपदे* मोऽन्तो भवति यथासंभव हस्खश्चान्तादेशो भवति । ज्ञमात्मानं मन्यते मन्यः। पण्डितमन्यः। ममन्यः । खट्वंमन्या । महंमन्यः । रात्रिमन्यमहः । द्रुणिमन्यः । ग्रामणिमन्यः । वधुंमन्यः । खलपुंमन्यः । क्षेमंकरः। मेषंकरः । आढ्यभविष्णुः । आन्यभावुकः। सुभगंकरणम् । आशितंभवो वर्तते । मितगमः । विहंगमः। पतङ्गः। परत्वात्पंवद्रावो हस्वत्वेन बाध्यते । कालिमन्या । हरिणिमन्या । अरुम् +अरंतुदः खितीति किम् । पण्डितमानी। शुभमानी । अनव्ययेति किम् । दोषामन्यमहः। दिवामन्या रात्रिः। अव्ययप्रतिषेधात् खिति तदन्तग्रहणम् । न ह्यन्ययात्परः खित्संभवति । अरुःशब्दोपादानादनव्ययस्य व्यञ्जनान्तस्य मो न भवति । *गीमन्यः। 'स्वरस्य इस्वदीर्घताः' इति इस्वः स्वरस्यैव । कृद्धहणे सति गतिकारकस्यापि ग्रहणात् कुलमद्रुजः कुलमुह इत्यत्रापि भवति ॥ १११ ॥
*सत्यागदास्तोः कारे॥३।२।११२॥ सत्यादिभ्यः कारशब्दे उत्तरपदे परे मोऽन्तो भवति । सत्यं करोति सत्यस्य कार इति वा सत्यकार: 52 एवमगदंकारः । अस्तुंकारः । * अस्त्विति निपातः क्रियापतिरूपकोऽभ्युपगमे वर्तते ॥ ११२॥ लोकंप्टणमध्यंदिनानभ्याशमित्यम् ॥३।२।११३॥
एते शब्दाः कृतपूर्वपदमान्ता निपात्यन्ते । लोकं पृणति लोकस्य वा पृणः लोकंपृणः । मध्यं दिनस्य मध्यं च तत् दिनं चेति वा मध्यंदिनम् । अश्नोतेषंज्यभ्याश * इति रूपम् । अनभ्याश दूरमित्यं गन्तव्यमस्यानभ्याशमित्यः। दूरतः परिहतेव्यः। अनभ्याशेनेत्योऽनभ्याशमित्य इति वा दरेण माप्यो न त्वन्तिकनेत्यर्थः। अन्ये तु प्रीणाणिगन्तस्याचि हस्वत्वं निपात्य लोकंमिणः लोकमीणक इत्यर्थ इत्युदाहरन्ति । कश्चित्वकृतहस्सलमेव मन्यते लोकंमीणः ॥ ११३॥ *भ्राष्टाग्नेरिन्धे ॥३।२।११४ ॥ भ्राष्ट्राग्निभ्यामिन्धशब्दे उत्तरपदे परे मोऽन्तो भवति । भ्राष्टस्येन्धः भ्रामिन्धः । एवमग्निमिन्धः ॥ १४ ॥ * सगता अनुगता आयोऽस्मिन्निति अस्वपदो बहुबीहि एकार्थ चानेक' इति । सर्भेषु 'इक्यू पथ्ययोऽन' समासान्त ॥-खित्यनव्यया- प्रामण्य खलप्यमात्मान मन्यते ॥-अर्थादिति । अरुर्ग्रहणादनव्ययाना स्वरान्तत्व लभ्यते इति ।-अरुंतुद इति । 'बहुविवार '-इति खर । अत्र मौन्ते सति सयोगत्यादी' इति सलोप ॥-न ह्यव्ययादिति । ननु यथाऽन्ययात्लिन सभवस्येवमऽनव्ययादपि न सभवति । न । धातोरऽनव्ययात्स्यात् । तथा चशमन्य इत्यादी शमन्य इति स्यादित्यव्ययप्रतिषेध समाश्रीयते ॥-गीमेश्य इति । नन्वन मोन्तेऽपि 'पदस्य ' इति लाप2 गीमन्य इति भविष्यति कि मोन्तप्रतिषधेन । उच्यते । रासस्यैत्र इति नियमाजोपो न स्यादिति प्रतिषेध -सत्यागदा--11-अस्त्वितीति । यदीद तुवन्त तदा 'नाम नाम्ना'-इति समासा न प्राप्नोति तदऽभावे कथमुत्तरपदमित्याशवा ॥-लोकपृण- लोक पृणतीति वाक्ये 'मूलविभुजादय' इति क । बदा लोकस्य पृण तदा 'नाम्युपान्त्य '-इति क ॥-भ्राष्ट्राग्ने--भ्राष्ट्र