________________
श्रोहैपश०
इत्येव । विद्यः । पञ्चम इति किम् । वागत्र । पड़ गच्छन्ति । केचित्त व्यजनस्य स्थानेऽनुनासिके परे वाऽनुनामिकमिच्छन्ति । तस्य तु 'हस्वान्ङणना द्वे' (१।३ । २७) इति द्वित्वं च नेच्छन्ति । तन्मते, वा इति । वा इति । वलिणू इति । वलिहूँ इति । त। इति । तद्रू इति । हलमात्रम् | पहलेमात्रम् ।। ननु पण्नया इत्यादी 'अदीघोद्विरामैकव्यञ्जने' (११३ । ३२) इत्यनेन तृतीयस्य द्वित्वे कृतेऽन्तस्याननासिके च तृतीयस्यापि श्रुतिः पामोति । नवम् । अनुनासिके कृते पवाद् द्वित्वस्य भावात् । तेन पण्णनय :, पडूनया इत्यादि सिद्धम् ॥ १ ॥ प्रत्यये च । १।३।२॥ पदान्ते वर्तमानस्य तृतीयस्य स्थान पञ्चमादौ प्रत्यये परेऽनुनासिको भवति । नित्यार्थ वचनम् । वाडमयम् । गुडलिण्मान् । पण्णाम् । पदान्त इत्येव । यज्ञः। सद्म। *चकार उत्तरत्र विकल्पानुत्त्यथः ॥ २॥ ततो हश्चतुर्थः । ।३।३॥ पदान्ते वर्तमानात्ततस्तृतीयात्परस्य हकारस्य स्थाने प्रत्यासत्या पूर्वसवर्गश्चतुर्थो वा भवति । वाग्धीनः। वारहीनः । * अज्झली । अज्हलौ । पड्ढलानि । पहलानि । तद्धितम् । तहितम् । ककुम्भासः । ककुहासः। तत इति किम् । प्राङ हसति । भवान् हरति ॥३॥ *प्रथमाइधुटि शश्छः । १।३।४॥ पदानने वर्तमानात्पथमात्परस्य शकारस्य स्थानेऽधुटि परे छकारादेशो वा भवति । वाक्यूरः। वारशूरः। वाक्छ्लक्ष्णः । वाक्श्लक्ष्णः। तच्छेतम् । तच्श्वेतम् । उच्छथः । उच्छमनुः । तचूचीलति । तच्छ्मीलति । पदयामाः। पदश्यामाः। त्रिष्टुप्छूतम् । त्रिष्टुपश्रुतम् । प्रथमादिति
ESI इत्यनेन नानुसार, 'अञ्चत्-इत्यतोऽसदधिकारस्य प्रयोजनवशादिष्टत्वात् लाक्षणिकत्वात् असिद बहिरमित्यसिदत्याद्वेति ॥-केचित्विति | विश्रान्तविद्याधरादय ॥ मात्रमवधारणे, हल् च तत्
मात्र च, हल् मावास्येति वा-हलमात्र मिति ॥-हलमात्रमिति । अत्र लकारस्य सानुनासिको लकार इति ॥ ननु पणनया इत्यत्र परत्वात् वतीयस्यानुनासिक याधित्वा 'अदीर्घात्'-इत्यनेन द्वित्वे ते पनया इति प्रामोतीत्याह-अनुनासिके कृते पश्चादाद्वित्वस्य भावादिति । 'अदीर्घात -इत्पनेन पूर्व द्वित्व न प्रवर्त ते, तत्रान्वित्यधिकारात् । कृते त्वनुनासिक प्रवतते इत्य
॥-प्रत्यये-||-वाङ्मयमिति । वाचा विकारोऽयययो वा । एकस्वरान्मयट् । वाच आगत 'Tोतभ्य' इति मयट् वा ॥-गुडलिण्मानिति । अत्र 'मावर्ण'- इति पत्ये कर्तव्ये हस्य इत्वमसिद द्रष्टव्यम् इति ॥-चकार इति । अयमर्थ । अत्र चकार पूर्वयोगस्यैयास्य योगस्य शेषता प्रतिपादयन् आत्मनि त्यस्य सबन्धाभाव वानवृत्तेधोत्तरत्राच्यवधान सूचयतीति ।-ततो ह-॥
ननु हस्य कण्ठयत्वात्तदासनेन हस्य घेनैव भाव्यम् न झन्धभेरित्यत पूर्वचतुर्थ इति कर्तव्यम इति । नैवम् । चतर्थ इति गुरुकरणात् पूर्वप्रत्यासत्तिलभ्यते अन्यथा ततो हो घ इत्येव कुर्यात् इक्याहES प्रत्यासत्या पूर्वसवर्ग इति ॥-अलझलाविति । अत्र सज्ञाशब्दत्वात्कत्वाभाव । यतोऽर्थप्रत्यायनाय शब्दप्रयोग । अच् इति हि स्वरप्रत्यायनमिष्टम् । कवे तु कृते अक् इत्युक्ते समानप्रतीति
स्यादिति । अत एव च 'सिजद्यतन्याम' इत्यादी विवक्षितार्थप्रतीत्यभावात् सिचधकारस्य काम न कृतमिति । अन्यथौणादिकस्य सिकप्रत्ययस्यायतन्या सत्या प्रतीति स्यादिति ॥-प्रथमा- ॥ वार छर इत्यादिप्रयोगेषु सर्वेषु वृतीयस्य प्रथमे कृते तादृक्षात्प्रथमात् शफारस्यानेन । प्रवर्तते, ततस्वतीयाधिकारेणेव सिध्यति । न च परत्वात् 'अघोपे प्रथमोऽशिट' इति प्रागेव प्रथमो भविष्यति ततस्ततीयाभावाल्लथ शस्य छादेशो भविष्यति इति वाच्यम् । यतस्तत्रान्वित्यधिकारात् न प्रागेव प्रथमत्वमिति । सत्यम् । वतीयाद्विधीयमाने छे उतीयस्य प्रथमत्व पद्यात् न प्राप्नोति विधानसामर्थ्यात्, यथा
॥३१॥