________________
KKXKXEKX
किम् । पाशूरः। भवान् शोभनः। अधुटीति किम् । वाक्थ्योवति ॥ ४ ॥ *रः कखपफयोः कपो । १।३।५॥ पदान्ते वर्तमानस्य रेफस्य कखे पफे च परे यथासंख्यम क पौ-जिह्वामूलीयोपध्मानीयावादेशौ वा भवतः । ककारपकाराकारा उच्चारणार्थाः। क ५ करोति । क ५ खनति । क २८ पचति । क८ फलति । अन्त ५ करोति । अन्त २८ फलति । पक्षे 'रः पदान्ते विसर्गस्तयोः' (५। ३ । ५३ ) इत्यनेन विसर्गः । कः करोति । कः खनति । कः पचति । का फलति । अन्तः करोति । अन्त: फलति । विसर्गापवादोऽयम् । एवमुत्तरावपि ॥५॥ उषसे शषसंवा । १।३।६ ॥ पदान्ते वर्तमानस्य रेफस्य शपसेषु परेष यथासंख्यं शपस इत्येते आदेशा वा भवन्ति । कशते । कः शेते । कप्पण्डः । कः षण्डः । करसाधः । कः साधुः । अन्तशेते । अन्तः शेते । मातष्यण्डे । मातः षण्डे । पयस्तु । पयः ॥ कथं गीर्प, धूर्प । अरो रेफस्य मुपि रेफो वक्ष्यते । कः ३शकार इत्यादिषु त्वघोपे शिट्परे विसर्जनीयस्य विधानाद्रेफ एव नास्तीति न भवति । एवं पूर्वोत्तरयोरपि योगयोद्रष्टव्यम् । वासः सौमम् । अद्भिः सातम् । असे सरुः । नवाधिकारे वाग्रहणमुत्तरत्र विकल्पनित्यर्थम् ॥ ६ ॥ *चटते सद्वितीये । १।३।७॥ पदान्ते वर्तमानस्य रेफस्य चटतेषु सद्वितीयेषु परेपु क्यथा संख्यं शपस इत्येते आदेशा भवन्ति । चछयोःशः। कश्वरति । कश्छादति । अन्तश्चरति । अन्त छादयति । टठयोः पः। कष्टीकते । कष्ठकारेण । पुनष्टीकते । पुनष्ठकारेण । तथयोः सः। कस्तरति । कस्थुइति ।
'ड्न. स. सोऽश्च.' इत्यत्र सूत्रे डकारात्परे से कृते टत्व न भवति षड्रसीदन्तीत्यत्र । फिंच प्राड्क छेते, सुगण्ट् छेते इत्यादी तीवाभावात् छत्व न स्यात् इति विध्यर्थमिति ॥ शोभत इत्येवशील
शोभन । 'इडितो व्यजन'-दत्यन ॥ अधुटीति पर्युतासात् स्वरान्तस्थानुनासिकपरस्य शल्य छो भवतीति तेन वारुश इत्यत्र छो न भवति । वाक्छूर इत्यादौ 'उनार्थपूर्वाधै ' इति समास ॥का र कख-॥ ननु निरनुपन्धग्रहणे न सानुग्न्यस्येति न्यायात् क करोतीत्यादी सानुसन्धस्य रेफत्वादेशो न प्राप्नोति । सत्यम् । अरो. सुषि'-इत्यत्र रुपर्जनात् रोरप्यादेश । तदि र पदान्ते'- इति 2 सूत्रात् निरनुसन्धे रेफेऽनुवर्तमान स्वयमेव सिद्ध सत् ज्ञापयति 'निरनुसन्धग्रहणे सामान्यग्रहणम्' इत्यपि न्यायोऽस्तीति ।-शपसे-॥ ननु शपसे सो वेत्यैव सकार एव विधीयताम् । तस्य
च सस्य शपौ' इति कृते करशेते कवाड इत्यादौ शकारपकारी सेत्स्यत । एवमुत्तरत्रापि कश्चरति कष्टीकते भवॉधरति भवॉटीकते इत्या शपो सेत्स्यत इत्युत्तरार्थमिति न वक्तव्यम् । तथा 3 करशेते इत्यादी 'धुटस्वतीय' इति अस्मिन् कर्तव्ये रुत्वस्य, अन्तश्शेते इत्यादी त्वसिद्ध हिममिति न्यायेन शत्वस्यासिबवे तृतीयत्वमपि न प्रवत्यति तत्कि शपयो पृथग्विधानेनेति । सत्यम् । 2 असिद्ध पहिरनमन्तरहे इति न्यायस्यानित्यत्वापनार्थम् । तेन यपत्यादी स्वरनिमित्तमुवादि सिद्धम् । किच, शपसग्रहण व्यक्त्यर्थम् । तेनैतेषु कृतेप्येतद्विलक्षण कार्यान्तर न भवति । ततश्चान्त
शेते मातष्पण्ड इत्यादी 'धुटस्तृतीय' इति जवडलादिक न भवति । करशेते इत्यादी तु हतीयाभावो रो परेऽतत्वादपि सिध्यतीति न्यास । कथ तहि सपिप्पु इत्यादी पत्वमिति । सत्यम् । शपसविलक्षण तृतीयत्वादिक न भवति शपसरूप तु भवत्येवेति दिक् ॥-चटते-॥ नन्वत्रासदेहार्य चछटठतथे इत्येव किन क्रियते सद्वितीयग्रहणमपनीयेति । सत्यम् । निमित्तपहुवे यथासस्य न स्यात् अत आह-यथासण्यमिति ॥ न च सद्वितीयग्रहणे सत्यपि चकाराकान्त छकारौ यत्र, एवं टकाराकान्त ठ, तकाराकान्तस्थकारश्च यत्र भवेत् तत्रैव कार्य प्राप्तोतीत्याशनीयम् । 'उ