________________
मोहेमश
॥५१॥
नेजस्तराम् | तेजस्तमाम् । नाम्न इति किम् । भिन्युस्तराम् । विहिनविशेषणं किम् । सर्पिस्तत्र । सर्विपस्तरणम् तमनं वा सर्पिस्तरः सर्पिस्तमः । तीति किम् । |समिति || ३४ ॥ निसस्तपेऽनासेवायाम् ॥ २ ॥ ३ ॥ ३५ ॥ निसः संबन्धिनः सकारस्य तकारादौ तपती परे पो भवति अनासेवायामर्थे । पुनःपुनःकरणमासेवा । निष्टपति सुवर्णम् । सकृदग्नि स्पर्शयतीत्यर्थः । अनासेवायामिति किम् । निस्तपति सुवर्ण सुवर्णकारः । पुनः पुनस्तपतीत्यर्थः । 'निष्टप्तं रक्षो निष्टप्ता अरातयः त्या सदस्यासेवनं न विवक्ष्यते । तीत्येव । निरतपत् । शत्रुनिर्देशो भौवादिकपरिग्रहार्थः यनिवृत्त्यर्यश्व । निस्तातति । निस्तातपीति । "तिवा शवानुवन्धेन निर्दिष्टं यद्गुणेन च ।। एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि " ॥ १ ॥ ३५ ॥ घस्वसः ॥ २ । ३ । ३६ ॥ नाम्यन्तस्थाकवर्गात् परस्य घसेर्वसेय धातोः संबन्धिनः सकारस्य पो भवति । जक्षतुः । जक्षुः । जक्षिवान्। ऊपतुः । ऊषु । उपित । उपितवान् । यसिरिह प्रकृत्यन्तरम् । आदेशस्य कृतत्वेनैव सिद्धत्वात् । अकृतसकारार्थ वचनम् । शिनान्तरेऽपि वपि । बहुपु वसन्तीति नगराणि । नाम्यन्तस्थाकवर्गादित्येव । जयास । वसति ॥ ३६ ॥ 'णिस्तोरवास्वदस्विदसहः पणि ॥ २ । ३ । ३७ ॥ स्वदस्विद सहवर्जितानां ण्यन्तानां स्तौतेरेव च संबन्धिनः सकारस्य नाम्यन्तस्थाकवर्गात्परस्य पणि पलभूते सनि परे पो भवति नान्येषाम् । सि पेयिषति । मुत्रापयिषति । सिषेधविपति । तुष्ट्रपति । स्वदादिपर्युदास किम् । सिस्यादयिपति । सिस्वेदयिषति । सिसाहयिषति । स्तौतिसाहचर्यात् स्वदादिपर्युदासेन सदृशग्रहणाच ण्यन्तानामपि पोपदेशानामेव ग्रहणम् । तथा च कृतत्वात् सकारस्य 'नाम्यन्तस्थाकवर्गा ' - ( २ -३ - १५) आदिवसिद्धे नियमार्थं वचनम् |णिस्तोरेव पणि पत्तं नान्यस्य । तेनेह न भवति । सुम्पति । सिसिक्षति | सिसेविपति । एवकारः पण्येव णिस्तोरिति विपरीतनियमनिवृत्यर्थः । तेनेहापि भाति । अमीपिवत् । तुष्टाव । पणीति किम् । सिषेव । सुष्वाप । पत्वं किम् । सुपुप्सति । तिष्ठासति । नकारः किम् । व्यतिपुषिषे । कथं प्रतीपिपति, अधीपिपति। पणि निमित्ते धातोः पत्यनियम उक्तः । इह तु सन एवं द्विरुक्तस्य पत्वं न धातोरिति न प्रतिपेध । सोपुपिपते, सेपिविपइसा तु द्वित्वं पश्चात् सन्निति न
॥ सप्पिस्तत्रेति । ननु सपित्त यादी 'वेसुमोऽपेक्षायाम्' इत्यस्य कखपफीति व्यावृत्यैव पत्यव्यावृत्ते सित्वात् किमनेन । नैवम् अपेक्षाया प्राप्तिरनेन तु अनरेज्ञायामपि शस्यते । यथा पान सप्पिस्तन यजुर्वांत इति ॥ - निसस्तपे ॥ निरतपदिति । अत्र पूर्व कृतमपि पत्व परस्मिन्नडागमे 'णपमसदित्यनेनासिद्धम् ॥ - निस्तातपीति । अन भुश निश्पतीति वाक्य कार्यम् । आमीक्ष नासेवायामिति व्यावृत्येव निरस्तत्यात् । अन्यावादमा वचनम् ॥ घस्वसः ॥ अत्र वसो भौवादिकस ग्रह । वसिक आच्छादने इत्यस्य तु मृदभानेन नामिन सस्यासभवात् । अदावनदागोरिति न्यायाहा ॥ वपीति । वसन्तीति किपि स्मृति उप बहन उप वास्तव्या येषु तानि । अत्र नागमरूने स्वादिविवो प्रथम कृतमपि पत्य निवर्तत इति प्राग् नागमस्तस्त्रिनामनो व्यवधानेऽपि विनान्तरेऽपीति त्वम् ॥ णिस्ती - ॥ प्रतीपिपतीति । अत्र इणू गताविति लिख्यते तस्य च ज्ञानार्थवात् 'सनी' इति न सम्पादेव । इक् स्मरणे इक् अध्ययने इत्यनयोस्तु अज्ञान इति विशेषण नाऽसंभवात् । अतोऽनयोर्गम्वादेश प्राप्नोतीत्येतौ न लिख्येते । इणूङ्गतावित्यस्याप्यज्ञानार्थव्यविवक्षायामादेशप्राप्ति । इदु इत्यस्य तु ज्ञानार्थव्यविज्ञायामविवक्षायामपि नादेश. 'हृणिकोगां' इत्यत इणिकारचाऽनुकृष्टत्वात् 'सनी' इति चकारेण ॥ - सोवियत इति । अत्र योऽकारस्य स्थानिव्वेन न गुण । तथा 'नाम्यन्तस्थादुत्यत्येवाय
द्वितीयो
॥५१॥