________________
शर्यति॥१७॥ 'मातृपितुः स्वसुः॥२।३।२८॥ मातृपितृभ्यां परस्य स्वमृशब्दसंवन्धिनः सकारस्य समासे पो भवति। मातृष्वसा। पितृष्वसा। समास इसेव। मातुः स्वसा। पितुःस्वसा ॥१८॥ अलुपि वा।।२।३३१९॥ मातृपितृभ्यां परस्य स्वसशब्दसंबन्धिनः सकारस्यालुपि समासे पो वा भवति। *मातुःप्वमा । मातुःससा। पितुःष्वसा । पितुःस्वसा। 'स्वम्पत्योषी' (३-२-३८) इति षष्ठया अलुप् । समास इसेव । मातुः स्वसा। पितुः स्वसा ॥१९॥ निनद्याः लातेः कौशले॥२३॥२०॥ निनदीशब्दाभ्यां परस्य नातेः संबन्धिनः सकारस्य समासे पो भवति कौशले नैपुण्ये गम्यमाने । निष्णः कटकरणे । निष्णातः कटकरणे । नदीष्णः प्रतरणे । 'नदीष्णातः मतरणे । कुशल इत्यर्थः । नयाः सातस्य नेच्छन्सेके । कौशल इति किम् । निजातः । नदीनः । यः स्रोतसा हियते ॥ २०॥ प्रतेः स्नातस्य सूत्रे ॥२॥३॥२१॥ प्रतेः परस्य स्नातसंवन्धिनः सकारस्य समासे पो भवति सूत्रेऽभिधेये। विशेषानुपादानाचोर्णादिसूत्रं व्याकरणादिमूत्रं च गृह्यते । प्रतिप्णात मूत्रम् । ऊर्णादिमुत्रं क्षालनेन शुद्धम् । व्याकरणादिसूत्रं त्वतिव्याप्त्यादिदोपाभावेन शुद्धमित्यर्थः । सूत्र इति किस् । प्रतिसातमन्यत् । प्रत्ययान्तोपादानं प्रत्ययान्तरनिवृत्त्यर्थम् । प्रतिलात सूत्रम् । प्रतिसायकं सूत्रम् ॥ २१॥ स्लानस्य नाम्नि ॥२॥३॥ २२ ॥ पतेः परस्य स्नानसंवन्धिनः सकारस्य समासे पो भवति सबविपये नाम्नि। समुदायश्चेत्मत्रविपयं नाम भवतीत्यर्थः । प्रतिष्णानं सूत्रमित्यर्थः । नाम्नीति किम् । प्रतिक्षानमन्यत् ॥ २२॥ वेः स्त्रः॥ २॥३॥ २३ ॥ वेः परस्य स्वणातेः सकारस्य समासे पो भवति नाम्नि समुदायश्चेत्संज्ञाविपयो भवति । विष्टरो वृक्षः। विष्टरमासनम् । विष्टारपङ्क्ति छन्दः । विष्टावहती छन्दः । नान्नीत्येव । विस्तरो वचसाम् । विस्तारः परस्य॥२३॥ अभिनिष्टानः॥२।३।२४॥ अभिनिस् इत्येतस्मात्परः शानशब्दः समासे कृतपत्वो निपात्यते नाम्नि समुदायश्चेत्संज्ञाविपयो भवति । अभिनिष्टानो वर्णः । विसर्गस्यैपा संज्ञा । वर्णमात्रस्येत्यन्ये । नाम्नीत्येव । अभिनिःस्तन्यते अभिनिस्तानो मृदङ्गमा२४॥ गवियुधेः स्थिरस्य ॥२॥२२॥ गवि युधि
दर्शयतीत्यर्थ ॥-मातृपितुः-॥-अकृतत्वात्पदाढिरखाच्चाप्राप्तविधानम् । मातृपितुरित्यत्र सूत्रत्वात् 'आ दद्वे' इति न प्रवर्तते । यदिरसमतिस्तु आकारस्पानिर्देश अकारान्तस्वरूपपरिग्रहार्थ ।
कारान्तस्वरूप पष्ठीतत्पुरुष एव न तु दूर इति मन्यते ॥-अलुपि वा ॥ पूर्वेण प्राप्ते विभापेयमारभ्यते ॥-मातुःप्यसेति । 'शपसे शपस वा' इति पाक्षिके रस्य सत्वे चातूरूप्यम् ॥निनद्याः--नदीष्णातः प्रतरणे इत्यादिष्ववयवार्थो व्युत्पत्यर्थमेवाधीयते । कृतपत्येन त्वनेन क्रियासु तात्पर्येणानुष्ठातोच्यते 'नद्या सातत्य' इत्यत्र ॥-एक इति चन्द्रप्रभृतय । ते हि नद्याः नातस्य ने नातस्य वेच्छन्ति ॥-प्रतेः स्ना-॥-प्रत्ययान्तरनिवृत्त्यर्थमिति । अन्यथा पूर्वसूत्रात्सातिरनुवाप्यत एव कि तदुपादानेन इत्यर्थ ॥-नानस्य नाम्नि ॥-प्रतिष्णानमिति । प्रतिनातीति नन्यादिभ्यो रम्यादिभ्यो वाऽन । अथवा प्रतिस्त्राति तेनेति करणेऽनट् ॥-वेः खः ॥-विष्टरमासनमिति । अत्र विष्टरोऽतरौ नपुसकत्यम् ॥-विधारपङक्तिरिति । विस्तीर्यते 'छन्दोनाम्नि '-इति घञ् विस्तरस्प पङ्क्तिविस्तरस्य वृहतीति तु वाक्ये न घर संज्ञाया अभावात्समुदायेन हि सज्ञा गम्यते। सज्ञाविषयत्व च सामस्त्येन एकदेशेन च भवतीति क्रमेणोदाहरति | विष्टर इत्यादि । विस्तीर्यत इति 'युवर्ग'-इत्यलि विष्टर' । विष्टार इति हि छन्दोनाम्नोऽवयवः विष्टारपङ्क्तिः ॥-अभिनि-॥ भनोपलक्षणत्वाग्निरोऽपि ग्रह' । 'व्यत्यये लुग्वा' रलुक् ॥-गवियुधेः-॥