________________
Reser82
नीमश०९ कस्कः । कौतस्कुतः । शुनकर्णः । सद्यस्कालः। सबस्क्रीः । सायस्कः । भास्करः । *अहस्करः । अयस्काण्ड | तमस्काण्ड । अयस्कान्त । अयस्कुण्ड । मेदस्पिण्ड ।। ॥४९॥ १, अयस्पिण्ड । इति कस्कादयः । बहुवचनमाकृतिगणार्थम् । तेन यथादर्शनमन्येऽपि भवन्ति । सर्वत्र नामिनः परस्य रेफस्य पत्वमन्यत्र सत्वं द्रष्टव्यम् ॥ १४ ॥
'नाम्यन्तस्थाकवगात्पदान्तः कृतस्य सः शिड्नान्तरेऽपि ॥२॥३॥१५॥ नामिनोऽन्तस्थायाः कवर्गाच परस्य पदान्तः पदमध्ये कृतस्य विहितस्य कृतसंवधिनो वा सः सकारस्य पो भवति शिटा नकारेण चान्तरेऽपि व्यवधानेऽपि । नामिनः, आशिपा । आनिपु । नदीपु । वायुप । वधूप । पितृषु । एपा। गोपु । नौष । सिपेवे । शिष्यते | चिचीपति । सुप्वाप । लुलूपति । जेष्यति । अनैपीत् । अच्योष्ट । अकौषीत् । सर्पिष्मान् , यजुष्मान, दोष्मान् इसादौन सं मलथे। (१-2-२३) इति पदप्रतिषेधात्पदमध्यत्वम् । अन्तस्थायाः, गीषु । धू । चिकीपति । पुर्षति । इल्यु । कवोत, वाच । वक्षु । पिपक्षति । शिक्षति । अपाङ्छु । क्रुषु । शिड्नान्तरेऽपि । मर्पिष्षु । हविष्णु । अत्र सकारेण व्यवधानम् । सर्पिषु । धनुःपु । सपीपि । यजूंपि । वडाशीषि कुलानि | नकारस्यावश्यम् अनुस्वारभवनात शिग्रहणेनैव सिद्धे नकारोपादानं नकारस्थानेनैवानुस्वारेण यथा स्यादित्येवमर्थम् । तेन मकारानुस्वारेण न भवति । पुंसु | शिटा नकारेण चान्तरे इति - खेकं वाक्यपरिसमाप्रुभयव्यवधाने न भवति । णिसुकि चुम्बने । निस्से । नाम्पन्तस्थाकवादिति किम् । असौ । दास्यति । पदान्तरिति किम् । पदादौ पदान्ते च माभूत । दधिसेक् । दधिसेचौ । ईपदपरिसमाप्तः सेक् बहुसेन । बहुसेचौ । अान्ततिन्या विभक्त्या सेक्शब्दस्य पदत्वात् सकारस्य पदादित्वम् । अन्ते, अनिस्तत्र । कृतस्येति किम् । 'विसम् । मुसलम् । सिसाधयिपति । अथ विसंविसं, मुसलंमुसलमित्यादौ द्वित्वे कृते सकारस्य पतं कस्मान्न भवति । उच्यते । नान कृत सकारः कि तु तत्संपृक्तः। समुदायो विरुवार्यते । तिमभिरिसत्र तु विधानवलान भवति । आधिकारश्चायमा पत्वविधेः ॥ १५॥ समातेऽग्नेः स्तुतः॥ २।३१६॥ आवशब्दात्परस्य स्तुतशब्दसंवन्धिनः सकारस्य समासे पो भवति । अनुएत । अमिटतौ । अग्निष्टुतः।।१६।। *ज्योतिरायुभ्यो च स्तोमस्या।२।३।१७॥ ज्योतिरायुःशब्दाभ्यामग्नेश्च परस्य स्तोमशब्दसंबन्धिनः सकारस्य समासे पो भवति । ज्योतिष्टोमः | आयुष्टोमः । अग्निष्टोमः । समास इत्येव । ज्योतिः सोमं दसत्यम् । भूतपूर्नकन्यायारविष्यति ॥ अहस्करः। अह किरति लिहायचिति कार्य कृगस्तु 'अत कृमि'-इति सिद्धमेव ॥-अयस्कान्तेति । कने इत्यस्य रूप कामयतेस्तु 'अत कामे -
इति सिदमेव कामयतेर्वासमत्तायमिह पाठ । तेन परमावस्कान्त इत्यपि भवति ।-करक इति । ययेव क क कुत्र न धुर्धरायितधुरीघोरो धुरेन्सूकर इत्यादि कथ, यतस्तत्रापि करक इति 2 स्यात् । सत्यम् । परमताभिप्रायेण । ते हि भ्रातुप्पुत्र इति सूत्र सधिषिधी विधति । ततो विरामे विवक्षिते सति ‘न सधि' इत्यस्य प्रवृत्तेन सत्यम् ॥-नान्यन्तस्था-||-अनुस्वारमय
नादिति । नित्यत्वादन्तरद्वत्वाचेत्यय -बिसमिति । अव्युत्पन्नो ग्राम । न तु 'पटिवीभ्या दिसडिसी' इति । यहा बिसन् प्रेरणे विस्यति ' नाम्युपान्त्य '-इति के विसम् । यदा तु दिसाडसी तदा विधानसामध्यान भवति ।-समासे-॥ असप इति वचनात् सकारस्य पदमध्यत्व नास्तीति वचनम् ॥-जोतिरायु:--ज्योतिः स्तोम दर्शयतीते । ज्योति प्रदीपादि कर्तृ समूह
॥४९॥
CONOMANSAR