________________
*सर्पिप्रकालकम् । यजु’पीतकम् । एकार्थे इति किम् । सर्पिष्कुम्भे । सर्पिव कुम्भे । धनुष्पुरुषस्य । धनुश्पुरुषस्य । अक्रिय इति किम् । सर्पिष्क्रियते । सर्पिः क्रियते । धनुष्प्राप्तम् । धनुः प्राप्तम् ॥ १२ ॥ समासेऽसमस्तस्य ॥ २ ॥ ३ ॥ १३ ॥ पूर्वेणासमस्तस्यै सुस्मययान्तस्य संबन्धिनो रेफस्य कखपफे परे पो भवति 'समासे' तौ चेन्निमित्तनिमित्तिनावेकत्र समासे भवतः । सर्पिष्कुम्भः । असर्पिः सर्पिः कृत्वा सर्विष्कृत्य । सर्पिण्खण्डम् । सर्पिष्पानम् । सर्पिष्फलम् । धनुष्कृत्य । धनुष्ण्खण्डम् । धनुष्पृष्ठम् । धनुष्फलम् । समास इति किम् | तिष्ठतु सर्पिः पिव त्वमुदकम् । असमस्तस्प्रेति किम् । परमसर्पिः कुण्डम् । इन्द्रधनुःखण्डम् | पूर्वेणापि न भवति समासे सत्यपेक्षाया अभावात् । 'इदमेवासमस्तस्येति वचनं ज्ञापकम् इमुसोः ' प्रत्ययः प्रकृत्यादेः' (७ - ४ - ११५ ) इत्ययं नियमो न भवति । तेन परमसर्पिष्करोति, परमसापैः करोतीत्यत्र 'वेमुमोऽपेक्षायाम् ' (२ -३ - ११ ) इत्यनेनाधिकस्यापि विकल्पो भवति । बहुसर्पिष्कुण्डस्, बहुसर्पिष्पात्रमित्यत्र तु बहुप्रत्ययादेरपि असमस्वत्वादनेन नित्यं भवति ॥ १३ ॥ भ्रातुष्पुत्रकस्कादयः ॥ २ । ३ | १४ || भ्रातुपुत्रादयः कस्कादयश्व कखपफेषु परेषु रेफस्य स्थाने यथासंख्यं कृतपत्वसत्वाः साधवो भवन्ति । भ्रातुष्पुत्रः । ऋतां विद्यायोनिसंबन्धे ' ( ३-२-१७) इति पट्ट्या अलुप् । परमसविष्कुण्डिका । परमधनुष्कपालम् । परमवर्हिष्पूल । परमयजुष्पात्रम् । अत्र सर्पिष्कुण्डिका धनुष्कपालवर्हिष्लयजुष्पात्राणां पूर्वेण पत्वे सिद्धेऽपि समस्तार्थमिह पाठः । अन्ये त्वेषां समस्तानां पत्वं न मन्यन्ते । तन्मते तु परमसर्पिः कुण्डि| केत्यादिषु पत्वं न भवति । कस्क. । वीप्सायां द्विर्वचनम् । कुतः कुतः आगतः 'कौतस्कुतः । नस्कर्णः । ' पष्ठयाः क्षेपे ' ( ३-२-३०) इत्यलुप् । सद्यस्कालः । बहुव्रीहिसमासो वा । सद्यः ऋयणं सद्यस्त्रीः । तत्र भवः सास्त्रः । भ्रातुपुत्र । सर्पिष्कुण्डिका । वर्हिप्पूल । यजुष्पात्र । इति भ्रातुपुत्रादयः ।
इदं तदित्यादिसर्वनाम्ना व्यपदिश्यमानेऽनेकस्य युगपत्प्रयुज्यमानस्य भिन्नप्रवृत्तिनिमित्तकस्य शब्दस्याधिकरणे द्रव्ये वतते ॥ सवित्र कालकमित्यादि । कालकं पीतकमिति गुणवचनमक्रियावाचि समानाधिकरणमत प्रतिषेध ॥ पीतकमिति पीतशब्द याचादित्वात्स्वार्थे क । यद्वा पीतेन रक्तमिति 'नीलपीताडरूम्' इति क ॥ समासे ॥ सविधानमिति । 'पानस्य भावकरणे ये प्राप्ते 'पात्पढे' इति निषेध ॥ इदमेवेति । ननु परमसर्पिष्करोति परमधनुष्करोतीति परमसप्पि परम वनु शब्दयोरिसुसन्तत्वाभावान्मा भूत्पकार परमुत्तरपदार्थप्रधानत्वात्समासस्य सविर्धनु शब्दयोरिसुसन्तत्वात्तदाश्रय पो भविष्यति कि तदर्थेन ज्ञापकेन । न चैव सति परमसधि कुण्डमित्यत्रापि प्राप्नोति । सपि शब्दस्य कुण्डेनासमासात् कि तु परमसप्पि शब्द । उच्यते । यद्यपि परमसप्पि करोतीत्युत्तरपदार्थप्रधाने समासे प्रधानस्यापेक्षाया योगात्पत्व सिध्यति । तथापि परम सर्पिस्य सर्पिष समीप सर्वियो निष्कान्तमिति परमसप्पिष्करोति उपसर्पिष्करोति नि सम्पिष्करो | तीत्यत्र न सिध्यति । सप्पि शब्दस्य करोतिक्रियायाश्च व्यपेक्षाया अभावादिति तदर्थमिद ज्ञापकमिति भाव ॥ भ्रातुपुत्र - ॥ - सायस्कः ॥ सबस्क्रीशन्द्रादेव प्रत्यये साद्यस्कत्य सिद्धत्वापृथगुपादान प्रत्ययान्तरनिवृत्यर्थं तेन सद्यस्कियो भाव सय क्रीता इत्यत्र न सत्यम् ॥ कौतस्कुतः । गणपाठादण् । अन्यथा केहामात्र ' इति त्यच् स्यात् । किच तसन्तस्य प्रथमात्येन तत इति पञ्चम्यन्ताद्विधीयमानो न प्राप्नोति । केचित्यपञ्चम्यन्तादपि अणमिच्छन्ति । ततस्तन्मतेन तत आगतने इत्यनेन वाऽण् । ननु द्वित्वे कुत एकपदत्वाभावात्कथं तत आगते ' इत्यण् ।