________________
द्वितीयो
S
॥४८॥
पकारो वा भवविः सनाता चलःवति चाडपशायाम।२।३२॥ मादकनायते । यसकरोतियादि । इसस इति
वति । विसरति ॥ कति व सविरवायांत । सवितीय कति । परमसपि को स्वाहिशुस्विमुत्यक
सपिंकाम्यति । धनुष्काम्यति । नामिन इति किम् । अयस्कल्पम् । तयोरिति किम् । मुनि. करोति । भिन्यु पापानि । रोः काम्य इत्येव । गी काम्यति । धू- काम्यति ॥ ८॥ निदुहिराविष्पादुश्चतुराम् ॥ २॥३॥९॥ निरादीनां संवन्धिनो रेफस्य कखपफेषु परेषु पो भवति । बहुवचननिर्देशो निस्दुसोनिरोश्च परिग्रहार्थ । निष्कृतम् । निष्पीतम् । दुप्कृतम् । दुष्पतिम् । बहिस् , बहिष्कृतम् । बहिष्पीतम् । आविस् , आविष्कृतम् । आविष्पीतम् । प्रादुस् , 'प्रादुष्कृतम् । चतुर, चितुष्कण्टकम् । चतुष्पात्रम् । कथं नि३ष्कुल, दु३प्पुरुष, नैष्कुल्यम्, दौष्कुल्यम् । एकदेशविकृतस्यानन्यत्वात् ॥९॥ *सुचो वा ॥२॥३॥१०॥ 'सुजन्तानां संवन्धिनो रेफस्य कखपफेषु परेषु पकारो वा भवति । द्विप्करोति । त्रिकरोति । त्रिष्खनति । चतुप्पचति । चतुष्फलति । पक्षे जिह्वामूलीयोपध्मानीयो विसर्जनीयश्च भवति। द्विः करोति। द्विः करोति। त्रि: खनति। त्रिः खनति। चतुःल्पचति। चतु पचति। चतुल्फलति। चतुः फलति। सुजन्तस्य चतुर परत्वादनेन विकसो न तु पूर्वेण नित्यो विधि । कखपफीत्येव । द्विश्चरति । त्रिस्तरति ॥ १०॥ वेसुसोऽपेक्षायाम्।।२।२११॥ इम्प्रत्ययान्तस्य यो रेफरतस्य कखपफेषु परेषु पो वा भवति अपेक्षायां स्थानिनिमित्तपदे चेत् परस्परापेक्षे भवत । सकिरोति । सर्पिप्खादयति । सपिष्पिवति । सपिंकेनायते । धनुष्करोति । धनुष्खण्डयति । धनुष्पतति । धनुष्फलति । परमसर्पिकरोति । परमसपिष्पिवति । परमधनुष्करोति । परमधनुष्पठति । पक्षे सपि करोति । परमस िकरोतीत्यादि । इसुस इति किम् । पय:करोति । पयवपेवति । इसुसोः प्रत्यययोर्ग्रहणादिह न भवाते । मुनिः करोति । नदीभि क्रियते । मुहु पठति । भिन्युः पापानि । मुहुरित्यव्युत्पन्नमव्ययम् । इसा साहचर्यादुस औणादिकस्य ग्रहणम् । तेनेह न भवति । चक्र: कुलानि । त्याद्युस्यपीच्छत्यन्यः । अपेक्षायामिति किम् । तिष्ठतु सपि पिव त्वमुदकम् । एका भावे च न भवति । परमसर्पिःकुण्डम् ॥ ११॥ नैकार्थेऽक्रिये ॥ २।३।१२॥ न विद्यते क्रिया प्रवृचिनिमित्तं यस्य तस्मिन्नेकार्थे समानाधिकरणे पदे यत्कखपर्फ तस्मिन् परे इसुस्मययान्तस्य संवन्धिनो रेफस्य पो न भवति । 'वेससोऽपेक्षायाम् । (२-३-११) इसस्यायं प्रतिषेधो नान्यस्य । तद्विषय एवारम्भात् ।
New
इत्यनेनाण स्यात् ॥-निवहि--प्रादुष्कृतमिति । अत्र अन्ये तु निबन्धकारा प्रादुप्पीतमित्यप्यधीयते तच न युक्त तथा[द्योतकर -प्रादुप्पीतमित्यसदेतदुदाहरण विरोधात् । प्रादु शब्दस्य कृभ्वस्तिविषय एवोपलम्भादिति ॥-चतुष्कण्टकमिति । अत्र बहुमीहिस्समाहारो वा । समाहारेपि पात्रादित्वात् सविपत्तिषेधात् टीनं भवति ॥-कथमिति । अयमाशय निर्दुरो पत्वमुच्यमानमन्यत्वात्कथमत्र, तथा सत्र परत्वात्पकारात्पूर्व दूरादामयस्य'-इति शत व्यणि वृदिति ।-सुचो वा । सुच इति न रेफस्य विशेषण तेन चतुप्पचत्तीत्यत्रापि विकल्प । न पत्र सुच स्थाने रेफ ‘रान्स'' इति सुचो लोपादत. सुजिति प्रकृतविशेषण तन्त्र च तदन्तविज्ञानमित्याह-सुजन्तानामिति । एव हि विज्ञायमाने सुचो लोपेऽपि स्थानिवदावेन सुजन्त एवायं चतु शब्द इति । नचैव त्रिकरोतीति निशब्दस्यापि सुजन्तसबन्धित्वाकरमान भवतीति वाच्यम् । अनन्तरे कृतारवादिति ॥-चेसु-॥-प्रत्यययोर्ग्रहणादिति । इह प्रत्वयाप्रत्यययो लक्षणप्रतिपदोक्तयो | अर्थवदग्रहणे नानकस्येत्यनेन च इतुसो प्रत्यययोग्रहणादिह न भवतीत्यर्थः ॥ नैकार्थेऽक्रिये । एकार्थे इत्यत्र एकशब्द समानार्थ । यथा चैत्रमैत्रयोरेकमातेति । एका समानेत्यर्थ ॥ अर्थवादस्तु